Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno.
|
|
Atha kho turū [tudu (sī. syā. kaṃ. pī.)] paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca – "pasādehi, kokālika, sāriputtamoggallānesu cittaṃ.
|
|
Pesalā sāriputtamoggallānā"ti.
|
|
"Ahaṃ turū paccekabrahmā"ti.
|
|
"Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato?
|
|
Passa, yāvañca te idaṃ aparaddha"nti.
|
|