пали | Комментарии |
180.Sāvatthinidānaṃ.
|
|
Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno.
|
|
Atha kho turū [tudu (sī. syā. kaṃ. pī.)] paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca – "pasādehi, kokālika, sāriputtamoggallānesu cittaṃ.
|
|
Pesalā sāriputtamoggallānā"ti.
|
|
"Kosi tvaṃ, āvuso"ti?
|
|
"Ahaṃ turū paccekabrahmā"ti.
|
|
"Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato?
|
|
Passa, yāvañca te idaṃ aparaddha"nti.
|
|
"Purisassa hi jātassa, kuṭhārī [dudhārī (syā. kaṃ. ka.)] jāyate mukhe;
|
|
Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
|
|
"Yo nindiyaṃ pasaṃsati,
|
|
Taṃ vā nindati yo pasaṃsiyo;
|
|
Vicināti mukhena so kaliṃ,
|
|
Kalinā tena sukhaṃ na vindati.
|
|
"Appamattako ayaṃ kali,
|
|
Yo akkhesu dhanaparājayo;
|
|
Sabbassāpi sahāpi attanā,
|
|
Ayameva mahantataro kali;
|
|
Yo sugatesu manaṃ padosaye.
|
|
"Sataṃ sahassānaṃ nirabbudānaṃ,
|
|
Chattiṃsati pañca ca abbudāni;
|
|
Yamariyagarahī [yamariye garahī (syā. kaṃ.), yamariyaṃ garahaṃ (ka.)] nirayaṃ upeti,
|
|
Vācaṃ manañca paṇidhāya pāpaka"nti.
|
|