Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 9. Turūbrahmasuttaṃ
<< Назад 6. Коллекция о брахмах Далее >>
Отображение колонок


9. Turūbrahmasuttaṃ Палийский оригинал

пали Комментарии
180.Sāvatthinidānaṃ.
Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno.
Atha kho turū [tudu (sī. syā. kaṃ. pī.)] paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca – "pasādehi, kokālika, sāriputtamoggallānesu cittaṃ.
Pesalā sāriputtamoggallānā"ti.
"Kosi tvaṃ, āvuso"ti?
"Ahaṃ turū paccekabrahmā"ti.
"Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato?
Passa, yāvañca te idaṃ aparaddha"nti.
"Purisassa hi jātassa, kuṭhārī [dudhārī (syā. kaṃ. ka.)] jāyate mukhe;
Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
"Yo nindiyaṃ pasaṃsati,
Taṃ vā nindati yo pasaṃsiyo;
Vicināti mukhena so kaliṃ,
Kalinā tena sukhaṃ na vindati.
"Appamattako ayaṃ kali,
Yo akkhesu dhanaparājayo;
Sabbassāpi sahāpi attanā,
Ayameva mahantataro kali;
Yo sugatesu manaṃ padosaye.
"Sataṃ sahassānaṃ nirabbudānaṃ,
Chattiṃsati pañca ca abbudāni;
Yamariyagarahī [yamariye garahī (syā. kaṃ.), yamariyaṃ garahaṃ (ka.)] nirayaṃ upeti,
Vācaṃ manañca paṇidhāya pāpaka"nti.
<< Назад 6. Коллекция о брахмах Далее >>