Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 140 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
342.Evaṃme sutanti dhātuvibhaṅgasuttaṃ.
Tattha cārikanti turitagamanacārikaṃ.
Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi.
Sace so anujānātīti bhaggavassa kira etadahosi – "pabbajitā nāma nānāajjhāsayā, eko gaṇābhirato hoti, eko ekābhirato.
Sace so ekābhirato bhavissati, 'āvuso, mā pāvisi, mayā sālā laddhā'ti vakkhati.
Sace ayaṃ ekābhirato bhavissati, 'āvuso, nikkhama, mayā sālā laddhā'ti vakkhati.
Evaṃ sante ahaṃ ubhinnaṃ vivādakāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā"ti.
Tasmā evamāha.
Kulaputtoti jātikulaputtopi ācārakulaputtopi.
Vāsūpagatoti vāsaṃ upagato.
Kuto āgantvāti?
Takkasīlanagarato.
Tatrāyaṃ anupubbikathā – majjhimappadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi.
Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu.
Rājā te vanditvā ṭhite "katthavāsino tumhe"ti pucchi.
Takkasīlavāsino devāti.
Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā "ko nāma tumhākaṃ rājā"ti pucchi.
Pukkusāti nāma devāti.
Dhammikoti?
Āma deva dhammiko.
Catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅge nipannadārakaṃ viya janaṃ tosetīti.
Katarasmiṃ vaye vattatīti?
Athassa vayaṃ ācikkhiṃsu.
Vayesupi bimbisārena samavayo jāto.
Atha te rājā āha – "tātā tumhākaṃ rājā dhammiko, vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātu"nti.
Sakkoma devāti.
Rājā tesaṃ suṅkaṃ vissajjetvā gehañca dāpetvā – "gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā"ti āha.
Te tathā katvā gamanakāle rājānaṃ addasaṃsu.
"Gacchatha tumhākaṃ rājānaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā 'rājā tumhehi saddhiṃ mittabhāvaṃ icchatī'ti vadathā"ti āha.
Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu.
Rājā "kahaṃ bhaṇe tumhe ettake ime divase na dissathā"ti pucchi.
Te sabbaṃ pavattiṃ ārocesuṃ.
Rājā – "sādhu, tātā, tumhe nissāya mayā majjhimappadese rājā mitto laddho"ti attamano ahosi.
Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu.
Te paṇṇākāraṃ gahetvā āgate pukkusāti rājā "kuto āgatatthā"ti pucchitvā "rājagahato"ti sutvā "mayhaṃ sahāyassa nagarato āgatā tumhe"ti.
Āma devāti.
Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā "ajja paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū"ti bheriṃ carāpesi.
Bimbisāropi attano nagare tatheva bheriṃ carāpesi.
Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi – "paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū"ti.
Pukkusātipi – "majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū"ti paṭipaṇṇaṃ pahiṇi.
Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.
Evaṃ tesaṃ katikaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajji.
Rājā kira aṭṭha pañcavaṇṇe anagghakambale labhi.
So – "atisundarā ime kambalā, ahaṃ sahāyassa pesissāmī"ti lākhāguḷamatte aṭṭha sārakaraṇḍake likhāpetvā tesu te kambale pakkhipitvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā "mayhaṃ sahāyassa dethā"ti amacce pesesi.
Sāsanañca adāsi – "ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo"ti.
Te gantvā bimbisārassa adaṃsu.
So sāsanaṃ sutvā amaccādayo sannipatantūti bheriṃ carāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno lañchanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaritvā anto bhaṇḍikaṃ muñcitvā lākhāguḷe disvā "mayhaṃ sahāyo pukkusāti 'jutavittako me sahāyo'ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī"ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi.
Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati, so nakhena karaṇḍakaṃ vivaritvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ.
Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ.
Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, – "amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu"nti attamano ahosi.
Rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ.
Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi.
Tato cintesi – "pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī"ti?
Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti?
No natthi, mahāpuñño rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññaṃ ratanaṃ somanassaṃ janetuṃ samatthaṃ nāma natthi.
So ratanaṃ vicinituṃ āraddho – ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ.
Tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ.
Aviññāṇakaṃ saviññāṇakasseva alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ.
Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti.
Tattha tiracchānaratanaṃ hatthiassaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati, iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ.
Manussaratanampi duvidhaṃ itthiratanaṃ purisaratananti.
Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ.
Iti imesupi dvīsu purisaratanameva seṭṭhaṃ.
Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca.
Tattha agāriyaratanesupi cakkavattirājā ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ.
Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca.
Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ.
Tampi duvidhaṃ buddharatanaṃ sāvakaratananti.
Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsū buddharatanameva seṭṭhaṃ.
Buddharatanampi duvidhaṃ paccekabuddharatanaṃ sabbaññubuddharatananti.
Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ.
Sadevakasmiñhi loke buddharatanasamaṃ ratanaṃ nāma natthi.
Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi – "tātā tumhākaṃ janapade buddho dhammo saṅghoti imāni tīṇi ratanāni dissantī"ti.
Ghosopi so mahārāja tāva tattha natthi, dassanaṃ pana kutoti.
"Sundaraṃ tātā"ti rājā tuṭṭho cintesi – "sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti.
Tasmā satthārā gantuṃ na sakkā.
Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya.
Mayā pana 'therā paccante vasantī'ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ.
Tasmā na therehipi sakkā gantuṃ.
Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī"ti.
Cintetvā caturatanāyāmaṃ vidatthimattaputhulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā "tattha ajja akkharāni likhissāmī"ti.
Pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni pidahanto pāsādamāruyha pubbadisāmukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto – "idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti.
Buddhaguṇe tāva ekadesena likhi.
Tato "evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi, evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi.
Evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi.
Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti.
Yaṃkiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotū"ti. (khu. pā. 6.3; su. ni. 226) –
Evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento – "svākkhāto bhagavatā dhammo - pe - paccattaṃ veditabbo viññūhī"ti.
"Cattāro satipaṭṭhānā - pe - ariyo aṭṭhaṅgiko maggo"ti.
"Satthārā desitadhammo nāma evarūpo ca evarūpo cā"ti sattatiṃsa bodhipakkhiye ekadesena likhitvā –
"Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotū"ti. (khu. pā. 6.5; su. ni. 228) –
Evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṅgharatanaṃ thomento – "suppaṭipanno bhagavato sāvakasaṅgho - pe - puññakkhettaṃ lokassā"ti.
"Kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti.
Pabbajitvā ca pana imañca paṭipattiṃ pūrentī"ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ senāsanaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā "satthu sāvakasaṅgho nāma evarūpehi ca guṇehi samannāgato.
Ye puggalā aṭṭhasataṃ pasaṭṭhā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṅghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotū"ti. (khu. pā. 6.6; su. ni. 229) –
Evaṃ ekadesena saṅghaguṇe likhitvā – "bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū"ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.
Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi.
Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – "mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā"ti.
Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā "attano attano visayappadese evarūpaṃ pūjaṃ kārentū"ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – "sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī"ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – "tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū"ti.
Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti.
Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu.
Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi.
Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi.
Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha "mā idha koci pavisatū"ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – "mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna"nti.
Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.
So taṃ pasāretvā – "manāpāni vata akkharāni samasīsāni samapantīni caturassānī"tiādito paṭṭhāya vācetuṃ ārabhi.
Tassa – "idha tathāgato loke uppanno"ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ.
Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti.
Athassa – "kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmī"ti bhiyyo balavapīti udapādi.
So hi upari vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā parato – "svākkhāto bhagavatā dhammo"ti dhammaguṇe ārabhi.
Tatrāpissa tatheva ahosi.
So puna yāva pītivegapassaddhiyā nisīditvā parato "suppaṭipanno"ti saṅghaguṇe ārabhi.
Tatrāpissa tatheva ahosi.
Atha sabbapariyante ānāpānassatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi.
Añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati.
Evaṃ addhamāsamattaṃ vītināmesi.
Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu "paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti.
Kiṃ nāma amhākaṃ rājā karotī"ti?
Rājā ukkuṭṭhisaddaṃ sutvā – "rajjaṃ nu kho dhāremi, udāhu satthāra"nti cintesi.
Athassa etadahosi – "rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko.
Satthusāsanaṃ dhāressāmī"ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – "etaṃ gahetvā rajjaṃ kārethā"ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – "sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā"ti ekappahāreneva viravi.
Raññopi dvaṅgulamattaṃ kesamassu ahosi.
Bodhisattassa pabbajjāsadisameva kira jātaṃ.
Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – "ye loke arahanto, te uddissa mayhaṃ pabbajjā"ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – "sobhati nu kho me pabbajjā no vā"ti mahātale katipayavāre aparāparaṃ caṅkamitvā – "sobhati me pabbajjā"ti dvāraṃ vivaritvā pāsādā otari.
Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu.
"Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato"ti kira cintayiṃsu.
Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu.
Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu.
Amaccāpi taṃ etadavocuṃ – "deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā"ti.
Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti.
Te anugacchantiyeva.
Kulaputto kattaradaṇḍena lekhaṃ katvā – "idaṃ rajjaṃ kassā"ti āha?
Tumhākaṃ devāti.
Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti.
Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi.
Tassā gatamaggena mahājano agamāsi.
Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu.
Kulaputto "ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī"ti antamaso ekaceṭakampi aggahetvā pakkāmi.
Evaṃ kirassa ahosi "mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito"ti ekakova agamāsi.
"Satthu lajjāmī"ti ca – "satthā kira me pabbajitvā yānaṃ nāruḷho"ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi.
Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi.
Kulaputto – "dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu"nti ekaṃ satthavāhaṃ anubandhi.
Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti.
Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati.
Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.
Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati.
Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti.
Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato.
Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – "kahaṃ satthā vasatī"ti nāpucchi.
Kasmā?
Satthugāravena ceva rañño pesitasāsanavasena ca.
Rañño hi – "idha tathāgato loke uppajjatī"ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto.
So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi.
Kuto nu, bhante, āgatoti?
Ito uttaratoti.
Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti.
Kulaputto cintesi – "idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī"ti.
Tato – "vikāle sampattapabbajitā kahaṃ vasantī"ti pucchi.
Imāya kumbhakārasālāya, bhanteti.
Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.
Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – "ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati.
Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha"nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – "kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto"ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto.
Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – "kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī"ti pana cintetvā padasāva agamāsi.
So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi.
Taṃ sandhāya vuttaṃ – "tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī"ti.
Evaṃ gantvāpi pana bhagavā – "ahaṃ sammāsambuddho"ti pasayha kumbhakārasālaṃ apavisitvā dvāre ṭhitova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha.
Urundanti vivittaṃ asambādhaṃ.
Viharatāyasmā yathāsukhanti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi.
Atirekatiyojanasatañhi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ kumbhakārasālaṃ kiṃ aññassa sabrahmacārino maccharāyissati.
Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti.
Nisīdīti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṃkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.
Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito.
Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno.
Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi.
Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi.
Bhagavāpi samāpattilābhī, kulaputtopi.
Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīhi āharitvā dīpetabbaṃ.
Tesu pana dvīsu bhagavā – "sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī"ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji.
Kulaputtopi – "dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī"ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji.
Idaṃ sandhāya atha kho bhagavā bahudeva rattintiādi vuttaṃ.
Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti?
Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi.
Apare – "rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī"ti vadanti.
Taṃ akāraṇaṃ, brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi.
Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ.
Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – "pāsādikaṃ kho"tiādi ahosi.
Tattha pāsādikanti pasādāvahaṃ.
Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati.
Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho.
Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti.
Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati.
Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi.
Itissa iriyāpatheneva pasanno bhagavā – "pāsādikaṃ kho"ti parivitakkesi.
Yaṃnūnāhaṃ puccheyyanti kasmā pucchati?
Kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti?
No na jānāti, apucchite pana kathā na patiṭṭhāti, apatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.
Disvāca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti.
Anacchariyametaṃ jānanaṃ, buddhasiriṃ pana paṭicchādetvā aññatarapiṇḍapātikavesena caranto dujjāno hoti.
Iccāyasmā, pukkusāti, "na jāneyya"nti sabhāvameva katheti.
Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti.
Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi.
Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – "dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī"ti.
Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – "dhammaṃ te bhikkhu desessāmī"ti padamattassa vattāraṃ nālattha, so "dhammaṃ te bhikkhu desessāmī"ti vuttaṃ kiṃ sakkaccaṃ na suṇissati.
Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto "evamāvuso"ti āha.
343.Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho.
Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati.
Yassa panesā parisuddhā, tassa taṃ akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati.
Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā.
Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa dvānavutiyojanasabhaṃ āgacchantassa yānakiccaṃ sādhesi, sāmaṇerasīlampissa paripuṇṇaṃ.
Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho.
Tattha chadhāturoti dhātuyo vijjamānā, puriso avijjamāno.
Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayeneva vitthāretabbaṃ.
Idha pana vijjamānena avijjamānaṃ dassento evamāha.
Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyo icceva vatvā cittaṃ upaṭṭhāpeyya, kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya.
Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya "sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī"ti anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttabhāsantarakusalo tāya tāya bhāsāya sippaṃ uggaṇhāpento ācariyo viya evamāha.
Tattha cha dhātuyo assāti chadhāturo.
Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti.
Sesapadesupi eseva nayo.
Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho.
Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti.
Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ.
Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti.
Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati.
Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya.
Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya.
Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya.
Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya.
Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni.
345.Phassāyatananti phassassa āyatanaṃ, ākaroti attho.
Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.
348.Idāni nikkhittamātikāvasena "yattha ṭhitaṃ maññassa vā nappavattantī"ti vattabbaṃ bhaveyya, arahatte pana patte puna "paññaṃ nappamajjeyyā"tiādīhi kiccaṃ natthi.
Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ ṭhapetvāpi yathādhammavaseneva vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha.
Tattha ko paññaṃ pamajjati, ko nappamajjati?
Yo tāva imasmiṃ sāsane pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma.
Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ patvā ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Но тот, кто в этой системе обучения ушёл в бездомную жизнь, укрепившись в нравственности, усвоив речь Будды, приняв подходящую аскетическую практику, приняв подходящий для ума предмет медитации, выполнив предварительную работу на касине благодаря уединённому жилищу, войдя в достижение, сегодня же развив прозрение, называемое архатством, странствует. Он называется не пренебрегающим мудростью.
Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Но в этой сутте посредством предмета медитации на элементах объяснена старательность (отказ от беспечности) благодаря мудрости.
Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva. Что нужно сказать о предмете медитации на элементах, сказано выше в комментарии к МН 28 и прочим. Там достаточно краткий комментарий, который за подробным объяснением быстро посылает в Висуддхимаггу.
Все комментарии (1)
354.Athāparaṃviññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. "Затем остаётся только сознание": это здесь конкретная смысловая связь.
Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassetuṃ ayaṃ desanā āraddhā. Ведь выше рассказан телесный предмет медитации, а начиная с этого он перешёл к наставлению, чтобы показать бестелесный предмет медитации, проявив его посредством ощущения и прочего.
Yaṃ vā panetaṃ imassa bhikkhuno pathavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi.
Tattha avasissatīti kimatthāya avasissati? Здесь "остаётся" - с какой целью остаётся?
Satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Остаётся с целью наставления учителя и с целью постижения выходцу из рода.
Parisuddhanti nirupakkilesaṃ.
Pariyodātanti pabhassaraṃ.
Sukhantipi vijānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. "Он распознаёт: "[Это] приятно"": испытывая приятное ощущение он распознаёт "испытываю приятное ощущение".
Sesapadadvayesupi eseva nayo. В остальных двух по тому же принципу.
Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Но если бы это наставление об ощущении не было бы дано выше, его следовало бы остановившись, дать здесь.
Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Оно объяснено в комментарии к МН 10 и здесь должно пониматься по объяснённому [там] принципу.
Sukhavedaniyanti evamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. "которое будет испытываться как приятное": это и прочее сказано чтобы показать возникновение и прекращение через условие.
Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Здесь "которое будет испытываться как приятное" - с приятным ощущением в качестве условия.
Sesapadesupi eseva nayo. В остальных предложениях по тому же принципу.
360.Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakhaṇḍe pātetvā pātetvā dinnamuttaṃ antevāsiko gahetvā gahetvā suttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasikaronto manasikaronto paguṇaṃ akāsīti rūpakammaṭṭhānampissa arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā "athāparaṃ upekkhāyeva avasissatī"ti āha.
Kimatthaṃ pana avasissatīti? Но с какой целью остаётся?
Satthu kathanatthaṃ. С целью объяснения Учителем.
Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Говорят, что с целью постижения выходцем из рода. Но это не стоит принимать.
Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti.
Satthu kathanatthaṃyeva avasissati.
Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Ведь в этом месте Учитель произносит хвалу джхане тонкоматериального мира, в которую входит выходец из рода.
Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna"nti.
Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. "чистое" и прочее: это произносится хвала тому самому безмятежному наблюдению.
Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya.
Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya.
Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya.
Nīhaṭanti nīhaṭadosaṃ.
Ninnītakasāvanti apanītakasāvaṃ.
Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi. "Точно так же": как это золото идёт к состоянию желаемого украшения, точно так же это прозрение от безмятежного наблюдения четвёртой джханы становится тем, чем [практикующий] желает: возвышенным знанием, прекращением, вхождением в состояние бытия. Здесь он тоже произносит хвалу.
Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Но почему Благословенный, не высказав осуждение четвёртой джхане тонкоматериального мира с целью отсечения желания к ней, произносит ей хвалу?
Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Ведь выходец из рода охвачен сильным желанием к состоянию четвёртой джханы.
Sace avaṇṇaṃ katheyya, – "mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa imaṃ catutthajjhānaṃ yānakiccaṃ sādhesi, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānaratiyā āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajāna"nti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.
361.Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. "согласно этому": здесь предметом является джхана нематериального мира, благодаря свойству перехода к ней джхана тонкоматериального мира называется согласующейся с ней.
Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo.
Tadupādānāti taggahaṇā.
Ciraṃ dīghamaddhānanti vīsatikappasahassāni. "очень длительное время": 20000 циклов.
Vipākavasena hetaṃ vuttaṃ. Ведь это сказано в отношении результата.
Ito uttarimpi eseva nayo. То, что больше этого - по том у же принципу.
362.Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Так в четырёх частях произнеся хвалу джхане нематериального мира, объясняя её изъян, сказал: "Он познаёт:".
Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. "это будет конструированным": здесь есть какая-то жизнь длинной в 20000 циклов, она конструирована, создана, накоплена, сделана делая, непостоянна, непрочна, невечна, временна, подвержена уходу, разрушению, крушению, сопровождаема рождением, преследуема старостью, поражена смертью, опирается на страдание, не является убежищем, укрытием и прибежищем, беспомощна.
Viññāṇañcāyatanādīsupi eseva nayo. В отношении сферы безграничного сознания - по тому же принципу.
Idāni arahattanikūṭena desanaṃ gaṇhanto so neva taṃ abhisaṅkharotītiādimāha.
Yathā hi cheko bhisakko visavikāraṃ disvā vamanaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ vā gahetuṃ adatvā visaṃ otāretvā pathaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Как умелый хирург, увидев признаки отравления, даёт рвотное ... выпустив яд уложит на землю, так и Благословенный произносит для выходца из рода хвалу джхане нематериального мира.
Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi. Услышав её, выходец из рода, одолев желание к джхане тонкоматериального мира, зародит устремление к джхане нематериального мира.
Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno "atthesā ākāsānañcāyatanādīsu sampatti nāma. Зная это, Благословенный для не достигшего, не обретшего достижение монаха, сказал: "Есть эти достижения сфер безграничного пространства и прочие.
Tesañhi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsīti kappasahassāni āyu.
Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabba"nti sabbametaṃ ādīnavaṃ ekapadeneva "saṅkhatameta"nti kathesi. Она конструирована, создана, накоплена, сделана делая, непостоянна, непрочна, невечна, временна, подвержена уходу, разрушению, крушению, сопровождаема рождением, преследуема старостью, поражена смертью, опирается на страдание, не является убежищем, укрытием и прибежищем, беспомощна. Столько-то времени наслаждаясь блаженством достижения там, закончив свой срок кончиной простолюдина , снова можно попасть в четыре несчастных мира." Так он объяснил весь изъян одним словом "конструированное".
Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi, bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ gaṇhanto "so neva taṃ abhisaṅkharotī"tiādimāha. Услышав его, выходец из рода преодолеет стремление к джхане тонкоматериального мира. Благословенный, зная силу, с которой охватывает желание к тонкоматериальным и нематериальным сферам, взяв архатство в качестве завершения, сказал "Он не конструирует ни волевые конструкции" и т.д.
Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – "mahānubhāvo yodho, appakaṃ tena laddha"nti – "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Дальше тут идут метафоры.
Все комментарии (1)
Rājā asampattameva ca naṃ pakkosāpetvā – "kiṃ te tena, ahivātarogo ettha uppajjati?
Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kareyya.
Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto, paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānacatutthajjhāne nikantipariyādānaṃ katvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā "kiṃ te tena, ahivātarogo ettha uppajjati?
Asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti vuttakālo viya arūpe saṅkhatametanti ādīnavakathanena appattāsuyeva tāsu samāpattīsu patthanaṃ nivatthāpetvā upari arahattanikūṭena desanāgahaṇaṃ.
Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. "Он не конструирует ни волевые конструкции": не накапливает, не создаёт кучу.
Na abhisañcetayatīti na kappeti.
Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. "бытия и небытия": в отношения возрастания или сокращения, следует соединять это с верой в вечность и в полное уничтожение.
Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. "И ничто в мире не присваивает": ни одной вещи в мире из тела и прочего не схватывает путём жажды, не привязывается.
Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. "ничего за этим больше нет": Благословенный, находясь в своей сфере будд, взял наставление, увенчав архатством.
Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Но выходец из рода согласно своим склонностям постиг три плода отшельничества.
Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.
Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – "evaṃ kira taṃ, evaṃ me ācariyena vutta"nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi.
Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati.
Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato.
Yadi evaṃ kasmā accayaṃ na desesīti.
Okāsābhāvato.
Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.
363.Soti arahā.
Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yutthāti pajānāti.
Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti. "нет восхищения им": познаёт, что нет смысла восхищаться посредством жажды и взглядов.
364.Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. "он испытывает его отсоединённо": если бы из-за приятного ощущения у него возникла предрасположенность к страсти, из-за мучительного ощущения - предрасположенность к отвращению, из-за оставшегося - предрасположенность к неведению, можно было бы назвать его испытывающим соединённо.
Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto.
Kāyapariyantikanti kāyakoṭikaṃ. "ограниченное телом": с телом в качестве конца.
Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Смысл в том, что возникнув пока тело существует, после этого ощущение не возникает.
Dutiyapadepi eseva nayo. Во втором утверждении по тому же принципу.
Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. "будучи тем, к чему не испытывается восхищение, остынет прямо здесь": благодаря отсутствию загрязнений в отношении 12 сфер, став тем, к чему не испытывается восхищение, здесь в 12 сферах, исчезнет.
Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Ведь придя к ниббане загрязнения исчезают. И где нет, там говорят "исчезли".
Svāyamattho – "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena dīpetabbo.
Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha.
Nanu ca idha vedayitāni vuttāni, na kilesāti.
Vedayitānipi kilesābhāveneva sītībhavanti.
Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.
365.Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – yathā hi eko puriso telapadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. "Точно так же": таково здесь применение метафоры. Как один человек, жгущий масляную лампу, при исчерпании масла подливает масло, при выгорании фитиля ставит фитиль и так пламя лампы непрерывно, так и простолюдин, находясь в одном состоянии бытия совершает благотворное и неблаготворное. Благодаря этому он лишь возрождается в благом уделе и дурном уделе. Так получается непрерывность ощущений.
Yathā paneko dīpasikhāya ukkaṇṭhito – "imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī"ti nilīno tassa purisassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva vaṭṭe ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti. Как некий человек, недовольный пламенем лампы, [] тайно пробравшись отрубит тому человеку голову, и из-за недостатка фитиля и лампы пламя из-за отсутствия питания потухнет, точно так же недовольным циклом практикующий с помощью пути архатства отсекает благотворное и неблаготворное. Благодаря этому отсечению у разрушившего влечения монаха после разрушения тела ощущаемое больше не возникает.
Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. "Поэтому": поскольку с начала по отношению к мудрости успокоения и прозрения мудрость плода архатства является наивысшей.
Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. "обладающий этим": обладающий этой высшей основой мудрости плода архатства.
Sabbadukkhakkhayeñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Знание прекращения всех страданий называется знанием пути архатства, но в этой сутте подразумевается знание плода архатства.
Tenevāha tassa sā vimutti sacce ṭhitā akuppā hotīti. Именно поэтому сказано: "Его освобождение, опирающееся на истину, непоколебимо."
366.Ettha hi vimuttīti arahattaphalavimutti, saccanti paramatthasaccaṃ nibbānaṃ. Ведь здесь под освобождением понимается освобождение плодом архатства, под истиной - высшая реальность - ниббана.
Iti akuppārammaṇakaraṇena akuppāti vuttā.
Musāti vitathaṃ.
Mosadhammanti nassanasabhāvaṃ.
Taṃ saccanti taṃ avitathaṃ sabhāvo.
Amosadhammanti anassanasabhāvaṃ.
Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehi ca paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. "Поэтому": поскольку с начала благодаря успокоению и прозрению по отношению к словесной истине и реальности (истине) страдания и происхождения страдания, высшая реальность - ниббана - является более высокой, поэтому.
Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato. "обладающий этим": обладающий этой высшей основой высшей реальности.
367.Pubbeti puthujjanakāle. "В прошлом": во время, когда он был простолюдином.
Upadhīhontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. "Накопления": накопления в виде совокупностей, умственных загрязнений, волевых конструкций, пяти связок чувственных удовольствий. Это является накоплениями.
Samattā samādinnāti paripūrā gahitā paramaṭṭhā.
Tasmāti yasmā ādito samathavipassanāvasena kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. "Поэтому": поскольку сначала благодаря успокоению и прозрению пришёл к оставлению загрязнений, и также к оставлению загрязнений путём вхождения в поток и прочими, и также к высшему оставлению загрязнений путём архатства.
Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato. "обладающий этим": обладающий этой высшей основой отречения.
368.Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ.
Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. "Поэтому": поскольку сначала благодаря успокоению и прозрению пришёл к успокоению загрязнений, и также к успокоению загрязнений путём вхождения в поток и прочими, и также к высшему успокоению загрязнений путём архатства.
Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. "обладающий этим": обладающий этой высшей основой успокоения.
369.Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. "это мнение": существует тройное мнение - мнение посредством жажды, самомнения и взглядов.
Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. "Я есть это" и здесь "это я" является лишь мнением посредством жажды.
Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ.
Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. "зовётся умиротворённым мудрецом": разрушивший влечения называется умиротворённым, потушенным.
Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ.
Saṃkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṃkhittāyeva.
Iti bhagavā desanaṃ yathānusandhiṃ pāpesi.
Ugghāṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.
370.Na kho me, bhante, paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti.
Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā.
Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ.
Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca punapaṭisandhiko, tasmā na nibbattanti.
Atha bhagavā sayaṃ pariyesitvā kasmā na upasampādesīti.
Okāsābhāvato.
Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi.
Tasmā sayaṃ na pariyesi.
Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi?
Uṭṭhite aruṇe.
Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi.
Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu.
Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi.
Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ.
Rājā āgantvā satthāraṃ vanditvā, "bhante, kāya velāya āgatatthā"ti pucchi.
Hiyyo sūriyatthaṅgamanavelāya mahārājāti.
Kena kammena bhagavāti?
Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti.
Idāni kahaṃ, bhanteti?
Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti.
Rājā kulaputtassa gatadisābhāgena agamāsi.
Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.
Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi.
Evaṃ kirassa ahosi – "na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.
Jīvitā voropesīti etasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā siṅgena vijjhitvā ghātesi.
Chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito.
Saṅkāraṭṭhāne adhomukhaṭṭhapitā suvaṇṇapaṭimā viya ahosi, kālaṅkato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi.
Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu.
Vuttañhetaṃ –
"Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccaguṃ.
Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti. (saṃ. ni. 1.50, 105);
Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyaka"nti tattha tattha pesesi.
Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ.
Rājā gantvā kulaputtaṃ disvā – "na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti.
Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>