Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 139 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 139 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
323.Evaṃme sutanti araṇavibhaṅgasuttaṃ.
Tattha nevussādeyya na apasādeyyāti gehasitavasena kañci puggalaṃ neva ukkhipeyya na avakkhipeyya.
Dhammameva deseyyāti sabhāvameva katheyya.
Sukhavinicchayanti vinicchitasukhaṃ.
Raho vādanti parammukhā avaṇṇaṃ, pisuṇavācanti attho.
Sammukhā na khīṇanti sammukhāpi khīṇaṃ ākiṇṇaṃ saṃkiliṭṭhaṃ vācaṃ na bhaṇeyya.
Nābhiniveseyyāti na adhiṭṭhahitvā ādāya vohareyya.
Samaññanti lokasamaññaṃ lokapaṇṇattiṃ.
Nātidhāveyyāti nātikkameyya.
324.Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa.
Sadukkhoti vipākadukkhena saṃkilesadukkhenapi sadukkho.
Saupaghātoti vipākūpaghātakilesūpaghāteheva saupaghāto.
Tathā sapariḷāho.
Micchāpaṭipadāti ayāthāvapaṭipadā akusalapaṭipadā.
326.Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale apasādeti.
Ussādanepi eseva nayo.
Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ.
Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito.
Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāapasādanā paññāyanti, tathā sāriputtattherādīnaṃ.
Subhūtittherassa pana dhammadesanāya "ayaṃ puggalo appaṭipannako anārādhako"ti vā, "ayaṃ sīlavā guṇavā lajjipesalo ācārasampanno"ti vā natthi, dhammadesanāya panassa "ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā"tveva paññāyati.
Tasmā bhagavā "etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī"ti āha.
329.Kālaññūassāti asampatte ca atikkante ca kāle akathetvā "idāni vuccamānaṃ mahājano gaṇhissatī"ti yuttapattakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya.
Khīṇavādepi eseva nayo.
330.Upahaññatīti ghātiyati.
Saropi upahaññatīti saddopi bhijjati.
Āturīyatīti āturo hoti gelaññappatto sābādho.
Avissaṭṭhanti vissaṭṭhaṃ apalibuddhaṃ na hoti.
331.Tadevāti taṃyeva bhājanaṃ.
Abhinivissa voharatīti pattanti sañjānanajanapadaṃ gantvā "pattaṃ āharatha dhovathā"ti sutvā "andhabālaputhujjano, nayidaṃ pattaṃ, pāti namesā, evaṃ vadāhī"ti abhinivissa voharati.
Evaṃ sabbapadehi yojetabbaṃ.
Atisāroti atidhāvanaṃ.
332.Tathā tathā voharati aparāmasanti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadantīti tato paṭṭhāya janapadavohāraṃ muñcitvā pattaṃ pattanteva aparāmasanto voharati. "Не привязываясь [к этому выражению] он говорит соответственно": думая "в нашей стране сосуд для еды называется тарелкой, однако эти называют его горшком", с этого момента оставив выражение [своей] страны, не привязываясь, говорит [в отношении тарелки] "горшок, горшок".
Sesapadesupi eseva nayo. В отношении остальных - по тому же принципу.
333.Idāni mariyādabhājanīyaṃ karonto tatra, bhikkhavetiādimāha.
Tattha saraṇoti sarajo sakileso.
Araṇoti arajo nikkileso.
Subhūti ca pana, bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho "araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī"ti (a. ni. 1.202).
Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti.
Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti.
Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti.
Evaṃ pana kātuṃ sakkāti.
Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ.
Imasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi.
Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>