Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 123 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 123 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
197.Evaṃme sutanti acchariyaabbhutasuttaṃ.
Tattha yatra hi nāmāti acchariyatthe nipāto.
Yo nāma tathāgatoti attho.
Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. "Рассекших [узел] домысливания" здесь домысливанием называются три загрязнения: жажда, самомнения и взгляды.
Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati.
Pariyādinnavaṭṭeti tasseva vevacanaṃ.
Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte.
Anussarissatīti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo.
Bhagavā hi te buddhe anussari, na idāni anussarissati.
Evaṃjaccāti vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti.
Evaṃgottāti vipassīādayo koṇḍaññagottā, kakusandhādayo kassapagottāti.
Evaṃsīlāti lokiyalokuttarasīlena evaṃsīlā.
Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā.
Lokiyalokuttarena samādhinā evaṃsamādhinoti attho.
Evaṃpaññāti lokiyalokuttarapaññāya evaṃpaññā.
Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva.
Idañhi nirodhasamāpattidīpanatthaṃ, tasmā evaṃnirodhasamāpattivihārīti ayamettha attho.
Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo.
Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti.
Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti.
Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti.
Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhaṃ gacchanti.
Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ.
Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha attho veditabbo.
199.Tasmātihāti yasmā tvaṃ "tathāgatā acchariyā"ti vadasi, tasmā taṃ bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti.
Sato sampajānoti ettha dvesampajaññāni manussaloke devaloke ca. "Осознанно и с памятованием": здесь два осознания - в мире людей и в мире божеств.
Tattha vessantarajātake brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena pasīditvā dinne aṭṭha vare gaṇhanto – Здесь в истории рождения Вессантарой отдав брахману двух детей на следующий день отдав Сакке её высочество [супругу], он получил от довольного Сакки право [на желания]. Выбрав восьмое желание сказал:
"Ito vimuccamānāhaṃ, saggagāmī visesagū;
Anivattī tato assaṃ, aṭṭhametaṃ varaṃ vare"ti. (jā. 2.22.2300) –
Evaṃ tusitabhavane me paṭisandhi hotūti varaṃ aggahesi, tato paṭṭhāya tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ. Воспользовавшись правом он пожелал: "пусть моё воссоединение ума будет в мире Тусита", с этого момента он знал "я возрожусь в мире Тусита". Это осознание в мире людей.
Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti aññāsi, idaṃ devaloke sampajaññaṃ. Но покинув состояние бытия Вессантары, возродившись в мире Тусита, он знал "я возродился". Это осознание в мире божеств.
Kiṃ pana sesadevatā na jānantīti? Но другие божества разве не знают?
No na jānanti. Нет, не знают.
Tā pana uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā "mārisa ayaṃ devaloko tumhe idha nibbattā"ti sāritā jānanti. Ведь они осмотрев парк, дворец, дерево исполнения желаний, будучи разбужены звуком музыкальных инструментов божественных танцоров и услышав сообщение "сударь, это мир божеств, вы здесь возродились" узнают.
Bodhisatto paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Бодхисатта в первый момент ума побуждения не знает, но с момента второго момента ума побуждения знает.
Iccassa aññehi asādhāraṇajānanaṃ hoti. Вот так его рождение отличается от рождения других.
Aṭṭhāsīti ettha kiñcāpi aññepi devā tattha ṭhitā ṭhitamhāti jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena abhibhuyyamānā satiṃ vissajjetvā attano bhuttapītabhāvampi ajānantā āhārūpacchedena kālaṃ karonti. "Пребывает": здесь некоторые другие божества находясь там знают "нахожусь", они, одолеваемые сильными желаемыми предметами в шести вратах утрачивают памятование. Не зная поели и попили они или нет, из-за недостатка пищи умирают.
Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti? Но разве у бодхисатты таких предметов [в шести вратах] не бывает?
No natthi. Нельзя сказать, что не бывает.
So hi sesadeve dasahi ṭhānehi adhiggaṇhāti, ārammaṇena pana attānaṃ maddituṃ na deti, taṃ ārammaṇaṃ abhibhavitvā tiṭṭhati. Ведь он других божеств в десяти аспектах превосходит, но он не даёт предметам чувств себя опьянить, преодолев [притягательную силу] того предмета пребывает.
Tena vuttaṃ – "sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī"ti. Поэтому сказано: "Ананда, бодхисатта осознанно и с памятованием пребывает в собрании божеств Тусита."
200.Yāvatāyukanti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhattīti? "В течение всего срока жизни": разве в других состояниях бытия он не пребывал в течение всего срока жизни?
Āma na tiṭṭhati. Да, не пребывал.
Aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā pūretunti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke nibbattati. Ведь в других случаях, возродившись в мире долгоживущих божеств, [поняв], что здесь невозможно развивать совершенства, закрыв глаза, сделав устремление завершить жизнь, он возрождается в мире людей.
Ayaṃ kālaṅkiriyā aññesaṃ na hoti. Такое завершение жизни другим не доступно.
Tadā pana adinnadānaṃ nāma natthi, arakkhitasīlaṃ nāma natthi, sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi. Но тогда не было такого понятия как взятие неданного, не было такого понятия как несоблюдение принципов нравственности, благодаря развитию совершенств пребывал в течение всего срока жизни.
Sato sampajāno tusitā kāyā cavitvā mātukucchiṃ okkamatīti evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. "Осознанно и с памятованием оставив собрание божеств Тусита, снизошёл в чрево матери": так развив все совершенства до того момента бодхисатта пребывал в течение всего срока жизни.
Devatānaṃ pana – "manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī"ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. Однако для божеств появляются пять предвестников, сигнализирующих что через семь дней по человеческим меркам будет уход: гирлянды увядают, одежды загрязняются, из подмышек начинает течь пот, тело становится уродливым, божество не ставит божественное сидение.
Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā.
Tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa-vassakoṭiyo amilāyitvā tadā milāyanti.
Vatthesupi eseva nayo.
Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrato bindubinduvasena sedā muccanti.
Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya, devaputtā vīsativassuddesikā viya khāyanti.
Maraṇakāle pana nesaṃ kilantarūpo attabhāvo hoti.
Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitānāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.
Imāni pana pubbanimittāni, yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhānaṃ devatānaṃyeva paññāyanti, na sabbesaṃ.
Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti.
Tattha ye ca mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – "idāni ko jānāti, kuhiṃ nibbattissāmā"ti bhāyanti.
Ye mahāpuññā, te – "amhehi dinnaṃ dānaṃ rakkhitaṃ sīlaṃ bhāvitaṃ bhāvanaṃ āgamma uparidevalokesu sampattiṃ anubhavissāmā"ti na bhāyanti.
Bodhisattopi tāni pubbanimittāni disvā "idāni anantare attabhāve buddho bhavissāmī"ti na bhāyi. И бодхисатта, увидев эти знаки-предвестники, понял, что в следующем состоянии бытия станет буддой и не боялся.
Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – "mārisa tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā.
So vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā"ti yācanti.
Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi.
Tattha "kālo nu kho, na kālo"ti paṭhamaṃ kālaṃ vilokesi.
Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti.
Kasmā?
Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ anattāti kathentānaṃ "kiṃ nāmetaṃ kathentī"ti neva sotuṃ na saddhātuṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti.
Tasmā so akālo.
Vassasatato ūnaāyukālopi kālo nāma na hoti.
Kasmā?
Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati.
Udake daṇḍarāji viya khippaṃ vigacchati.
Tasmā sopi akālo.
Satasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma.
Tadā ca vassasatakālo hoti.
Atha mahāsatto "nibbattitabbakālo"ti kālaṃ passi.
Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – "tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti dīpaṃ passi.
Tato – "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī"ti desaṃ vilokento majjhimadesaṃ passi.
Majjhimadeso nāma "puratthimāya disāya gajaṅgalaṃ nāma nigamo"tiādinā nayena vinaye (mahāva. 259) vuttova.
So pana āyāmato tīṇi yojanasatāni.
Vitthārato aḍḍhatiyāni, parikkhepato navayojanasatānīti.
Etasmiñhi padese cattāri aṭṭha soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti.
Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca pāramiyo pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavattirājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti.
Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhamagamāsi.
Tato kulaṃ vilokento – "buddhā nāma lokasammate kule nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma rājā me pitā bhavissatī"ti kulaṃ passi.
Tato mātaraṃ vilokento – "buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca mahāmāyā nāma devī edisā.
Ayaṃ me mātā bhavissati.
Kittakaṃ panassā āyū"ti āvajjanto – "dasannaṃ māsānaṃ upari satta divasānī"ti passi.
Iti imaṃ pañcamahāvilokanaṃ viloketvā – "kālo me mārisā buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe"ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi.
Sabbadevalokesu hi nandanavanaṃ atthiyeva.
Tattha naṃ devatā – "ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā"ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti.
So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi.
Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti.
Paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti evaṃ pana jānāti.
Keci pana therā "āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāreyeva jānissatī"ti vadanti.
Tipiṭakamahāsīvatthero panāha – "mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ satisampajaññaṃ.
Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti.
Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, asukasmiṃ ṭhāne paṭisandhi gahitāti pajānāti, tasmiṃ kāle dasasahassī kampatī"ti.
Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassa-sahagata-ñāṇasampayutta-asaṅkhārika-kusalacittassa sadisamahāvipākacittena paṭisandhiṃ gaṇhi.
Mahāsīvatthero pana "upekkhāsahagatenā"ti āha.
Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena aggahesi.
Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ pavisitvā sirīsayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – "cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu.
Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā gandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ.
Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi.
Atha pabuddhā devī taṃ supinaṃ rañño ārocesi.
Rājā pabhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātītiheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi.
Atha nesaṃ sabbakāmasantappitānaṃ supinaṃ ārocāpetvā – "kiṃ bhavissatī"ti pucchi.
Brāhmaṇā āhaṃsu – "mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati.
So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī.
Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado"ti.
Evaṃ sato sampajāno bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamati. Вот так осознанно и с памятованием бодхисатта, оставив собрание божеств Тусита снисходит во чрево матери.
Tattha sato sampajānoti iminā catutthāya gabbhāvakkantiyā okkamatīti dasseti. Здесь "осознано и с памятованием" он объясняет четвёртый способ вхождения в утробу.
Catasso hi gabbhāvakkantiyo. Ведь есть четыре вида вхождения в утробу.
"Catasso imā, bhante, gabbhāvakkantiyo.
Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkantī"ti (dī. ni. 3.147). Кроме того, о досточтимый, некто осознанно входит в утробу, осознанно находится в утробе, осознанно покидает утробу. Это четыре вида вхождения в утробу."
Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā dvinnaṃ aggasāvakānaṃ paccekabodhisattānañca.
Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe tāḷacchiggalena hatthī viya ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti.
Tena nesaṃ "mayaṃ nikkhamāmā"ti sampajānatā na hoti.
Catutthā sabbaññubodhisattānaṃ.
Te hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti.
Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti.
201.Mātukucchiṃ okkamatīti ettha mātukucchiṃ okkanto hotīti attho.
Okkante hi tasmiṃ evaṃ hoti, na okkamamāne.
Appamāṇoti buddhappamāṇo, vipuloti attho.
Uḷāroti tasseva vevacanaṃ.
Devānubhāvanti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.
Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. "Между мирами": между каждыми тремя мировыми системами есть пространство, оно подобно пространству между тремя касающимися колёсами повозки или сосудами для подаяния, поставленными друг к другу.
So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Но этот ад между мирами размером в восемь тысяч йоджан.
Aghāti niccavivaṭā.
Asaṃvutāti heṭṭhāpi appatiṭṭhā.
Andhakārāti tamabhūtā.
Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā.
Tattha kira cakkhuviññāṇaṃ na jāyati.
Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā.
Ekekāya disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā.
Ābhāyanānubhontīti attano pabhāya nappahonti.
Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma lokantarikanirayo, tasmā te tattha ābhāya nappahonti.
Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā upapannā.
Kiṃ pana kammaṃ katvā te tattha uppajjantīti? Но совершив какой поступок существа возрождаются там?
Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Там возрождаются те, кто совершил крайне жестокое злодеяние в отношении жены, родителей, а также праведных отшельников и брахманов, а также те, кто день за днём совершает собственными руками убийство живых существ и подобное, аналогично [каким-то] разбойникам с острова Тамбапанни.
Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti.
Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti.
Yadā pana saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti.
Vāte paharante madhukaphalāni viya chijjitvā udake patanti.
Patitamattā ca accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.
Aññepi kira bho santi sattāti – "yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavantā idhūpapannā"ti taṃ divasaṃ passanti.
Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti.
Dīghabhāṇakā pana "accharāsaṅghāṭamattameva vijjubhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī"ti vadanti.
Saṅkampatīti samantato kampati.
Itaradvayaṃ purimapasseva vevacanaṃ.
Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.
202.Cattāro devaputtā catuddisaṃ ārakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana cattāro cattāro katvā cattālīsadasasahassā honti.
Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.
Kimatthaṃ panāyaṃ rakkhā āgatā?
Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ.
Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – "aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya.
Anupakkamena, bhikkhave, tathāgatā parinibbāyanti.
Gacchatha tumhe, bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave, tathāgatā"ti (cūḷava. 341).
Evametaṃ, na parūpakkamena tesaṃ jīvitantarāyo atthi.
Santi kho pana amanussā virūpā duddasikā, bheravarupā pakkhino, yesaṃ rūpaṃ disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ.
Apica kho bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.
Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattamātuyā attānaṃ dassenti na dassentīti?
Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana dassenti.
Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā tesu cittaṃ uppajjati.
203.Pakatiyāsīlavatīti sabhāveneva sīlasampannā.
Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti.
Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ hoti.
Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.
Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati.
Tañca kho bodhisatte gāravena, na pahīnakilesatāya.
Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ.
Sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti.
Tasmā "anatikkamanīyā"tiādi vuttaṃ.
Pañcannaṃ kāmaguṇānanti pubbe "kāmaguṇūpasaṃhita"nti purisādhippāyavasena vatthupaṭikkhepo kathito, idha ārammaṇappaṭilābho dassito.
Tadā kira "deviyā evarūpo putto kucchismiṃ uppanno"ti, sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti, bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo nāma natthi.
204.Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti, hatthapādā uddhumātakādīni pāpuṇanti, na evaṃ tassā koci kilamatho ahosi.
Tirokucchigatanti antokucchigataṃ.
Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ ahīnindriyabhāvaṃ upagataṃyeva passati.
Kimatthaṃ passati?
Sukhavāsatthaṃ.
Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā "hatthaṃ vā pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī"ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati.
Yathā hi aññe antokucchigatā pakkāsayaṃ ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto.
Bodhisatto pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati.
Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati.
Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti, olokentiyā bahi ṭhito viya paññāyati.
Tamatthaṃ upamāya vibhāvento seyyathāpītiādimāha.
Bodhisatto pana antokucchigato mātaraṃ na passati.
Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.
205.Kālaṃkarotīti na vijātabhāvapaccayā, āyuparikkhayeneva.
Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti.
Katarasmiṃ pana vaye kālaṃ karotīti?
Majjhimavaye.
Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na sakkonti, gabbho bahvābādho hoti.
Majjhimavayassa pana dve koṭṭhāse atikkamma tatiyakoṭṭhāse vatthuṃ visadaṃ hoti, visade vatthumhi nibbattā dārakā arogā honti.
Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karoti.
Nava vā dasa vāti ettha vā-saddena vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo.
Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti.
Aṭṭhamāsajāto na jīvati, sesā jīvanti.
Ṭhitāvāti ṭhitāva hutvā.
Mahāmāyāpi devī upavijaññā ñātikulagharaṃ gamissāmīti rañño ārocesi.
Rājā kapilavatthuto devadahanagaragāmimaggaṃ alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi.
Sakalanagaravāsino sakyā parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu.
Sā devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ uppādetvā rañño saññaṃ adāsi.
Rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ saṃvidahāpesi.
Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ ahosi, athassā maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu.
Sā antosāṇiṃ pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi.
Athassā tāvadeva gabbhavuṭṭhānaṃ ahosi.
Devā naṃ paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti.
Kathaṃ?
Sūtivesaṃ gaṇhitvāti eke.
Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi.
Athassā sallahukaṃ gabbhavuṭṭhānaṃ ahosi dhammakaraṇato udakanikkhamanasadisaṃ.
Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ.
Tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggahesuṃ.
Tena vuttaṃ – "devā naṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā"ti.
206.Cattāro naṃ devaputtāti cattāro mahārājāno.
Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā.
Mahesakkhoti mahātejo mahāyaso lakkhaṇasampannoti attho.
Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho.
Udenāti udakena.
Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisanarakapapātaṃ patantā viya tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto.
Bodhisattañhi kammajavātā uddhaṃpādaṃ adhosiraṃ kātuṃ na sakkonti.
So dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.
Udakassa dhārāti udakavaṭṭiyo.
Tāsu sītā suvaṇṇakaṭāhe patati, uṇhā rajatakaṭāhe.
Idañca pathavītale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷanaudakañca dassetuṃ vuttaṃ.
Aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi.
207.Sampatijātoti muhuttajāto.
Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ.
Nikkhantamattañhi taṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito.
Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamāne.
Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva.
Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ.
Tesu chattameva paññāyati, na chattaggāhakā.
Tathā khagga-tālavaṇṭa-morahatthaka-vāḷabījani-uṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā.
Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu.
Vuttampi cetaṃ –
"Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vipatanti cāmarā,
Na dissare cāmarachattagāhakā"ti. (su. ni. 693);
Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ.
Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ.
Tattha devamanussā gandhamālādīhi pūjayamānā – "mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro"ti āhaṃsu.
Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā ayaṃ uttarā disāti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo.
Āsabhinti uttamaṃ.
Aggoti guṇehi sabbapaṭhamo.
Itarāni dve padāni etasseva vevacanāni.
Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.
Ettha ca samehi pādehi pathaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhīvācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ.
"Ayamantimā jātī"ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ.
Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana āgato, āharitvā dīpetabbo.
Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi.
Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu.
Paṭhamaṃ devā paṭiggahiṃsu, pacchā manussā.
Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu, manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ bhijjiṃsu.
Sabbarogā ambilena dhotatambamalaṃ viya vigacchiṃsu, jaccandhā rūpāni passiṃsu.
Jaccabadhirā saddaṃ suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi, videse pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi.
Lokantare āloko udapādi, nadīsu jalaṃ na pavatti, mahāsamuddesu madhurasadisaṃ udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavīgatā ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷaṃ kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva khudā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu, dasasahassilokadhātu ekaddhajamālā ahosīti.
Tatrāpissa dasasahassilokadhātukampo sabbaññutañāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahārena sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ.
Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ, pīṭhasappīnaṃ javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati tassa pubbanimittaṃ.
Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ, avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ, sakuṇānaṃ pathavīgamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ, pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ, rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ, dasasahassilokadhātuyā ekaddhajamālatā ariyaddhajamālāmālitāya pubbanimittanti veditabbaṃ.
Ayaṃ sambahulavāro nāma.
Ettha pañhe pucchanti – "yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhiṃ vācaṃ bhāsati, tadā kiṃ pathaviyā gato, udāhu ākāsena?
Dissamāno gato, udāhu adissamāno?
Acelako gato, udāhu alaṅkatappaṭiyatto?
Daharo hutvā gato, udāhu mahallako?
Pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako"ti?
Ayaṃ pana pañho heṭṭhā lohapāsāde saṅghasannipāte tipiṭakacūḷābhayattherena vissajjitova.
Thero kirettha niyati pubbekatakamma-issaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākāsi – "mahāpuriso pathaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi.
Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Шёл видимый, однако для толпы народа он был как будто невидим.
Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Шёл голым, однако для толпы народа он был как будто в украшениях.
Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Шёл маленьким, однако для народа он был как будто 16-летний.
Pacchā pana bāladārakova ahosi, na tādiso"ti. Но потом стал как совсем маленький, не такой как казался.
Evaṃ vutte parisā cassa "buddhena viya hutvā bho therena pañho kathito"ti attamanā ahosi.
Lokantarikavāro vuttanayo eva.
Viditāti pākaṭā hutvā.
Yathā hi sāvakā nahānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapattayeva sammasanti, na evaṃ buddhā.
Buddhā hi sattadivasabbhantare vavatthitasaṅkhāre ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo nāma natthi, tasmā "viditā"ti āha.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Acchariyaabbhutasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>