Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 5. Brāhmaṇavaggo (91-100) >> МН 95 комментарий
<< Назад 5. Brāhmaṇavaggo (91-100) Далее >>

Связанные тексты
Отображение колонок



МН 95 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
422.Evaṃme sutanti caṅkīsuttaṃ.
Tattha devavane sālavaneti tasmiṃ kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati.
Opāsādaṃ ajjhāvasatīti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati, tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati.
Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ, tathassa anuppayogattāva sesapadesu.
Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ.
Sattussadanti sattehi ussadaṃ ussannaṃ, bahujanaṃ ākiṇṇamanussaṃ posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho.
Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca, yasmā cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ.
Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho.
Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati.
Tassa samiddhisampatti dīpitā hoti.
Rājato laddhaṃ bhoggaṃ rājabhoggaṃ.
Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ.
Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho.
Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho.
Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ.
Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti.
Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa "raññā pasenadinā kosalena dinna"nti idaṃ vuttaṃ.
Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho.
423.Bahū bahū hutvā saṃhatāti saṅghā.
Ekekissā disāya saṅgho tesaṃ atthīti saṅghī.
Pubbe gāmassa anto agaṇā bahi nikkhamitvā gaṇā sampannāti gaṇībhūtā.
Uttarenamukhāti uttaradisābhimukhā.
Khattaṃ āmantesīti khattā vuccati pucchitapañhabyākaraṇasamattho mahāmatto, taṃ āmantesi.
Āgamentūti muhuttaṃ paṭimānentu, acchantūti vuttaṃ hoti.
424.Nānāverajjakānanti nānāvidhesu rajjesu aññesu kāsikosalādīsu jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ.
Kenacidevāti aniyamitena yaññupāsanādinā kenaci kiccena.
Te tassa gamanaṃ sutvā cintesuṃ – "ayaṃ, caṅkī, uggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato.
Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito saraṇaṃ gamissati.
Tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto bhavissati.
Handassa gamanantarāyaṃ karomā"ti sammantayitvā tattha agamaṃsu.
Taṃ sandhāya "atha kho te brāhmaṇā"tiādi vuttaṃ.
Tattha ubhatoti dvīhi pakkhehi.
Mātitoca pitito cāti, bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī.
Pitā brāhmaṇo, pitupitā brāhmaṇo, tassapi pitā brāhmaṇoti.
Evaṃ bhavaṃ ubhato sujāto, mātito ca pitito ca.
Saṃsuddhagahaṇikoti saṃsuddhā te mātu gahaṇī, saṃsuddhā te mātu kucchīti attho.
Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ.
Yuganti āyuppamāṇaṃ vuccati.
Abhilāpamattameva cetaṃ, atthato pana pitāmahova pitāmahayugaṃ.
Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā.
Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko.
Atha vā akkhitto anupakuṭṭho jātivādenāti dasseti.
Akkhittoti apanetha etaṃ, kiṃ imināti evaṃ akkhitto anavakkhitto.
Anupakkuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo.
Kena kāraṇenāti.
Jātivādena, itipi hīnajātiko esoti evarūpena vacanenāti attho.
Imināpaṅgenāti imināpi kāraṇena.
Aḍḍhoti issaro.
Mahaddhanoti mahatā dhanena samannāgato.
Bhoto hi gehe pathaviyaṃ paṃsuvālikā viya bahu dhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti.
Mahābhogoti pañcakāmaguṇavasena mahāupabhogo.
Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.
Abhirūpoti aññehi manussehi adhikarūpo.
Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko.
Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho.
Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva.
Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā.
Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho.
Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho.
Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato.
Akhuddāvakāso dassanāyāti bhoto sarīre dassanassa okāso na khuddako mahā.
Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti.
Sīlamassa atthīti sīlavā.
Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī.
Vuddhasīlenāti vuddhena vaḍḍhitena sīlena.
Samannāgatoti yutto, idaṃ vuddhasīlīpadasseva vevacanaṃ.
Sabbametaṃ pañcasīlamattameva sandhāya vadanti.
Kālyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco.
Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo.
Vākkaraṇanti udāharaṇaghoso.
Guṇaparipuṇṇabhāvena pure bhavāti porī.
Pure vā bhavattā porī.
Nāgarikitthiyā sukhumālattanena sadisātipi porī.
Tāya poriyā.
Vissaṭṭhāyāti apalibuddhāya, sandiṭṭhavilambitādidosarahitāya.
Anelagalāyāti elagalena virahitāya.
Ekaccassa hi kathentassa elaṃ galati, lālā vā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagalā nāma hoti.
Tabbiparitāyāti attho.
Atthassa viññāpaniyātiādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya.
Sesamettha brāhmaṇavaṇṇe uttānameva.
425.Evaṃvutteti evaṃ tehi brāhmaṇehi vutte, caṅkī, "ime brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me yuttaṃ attano vaṇṇe rajjituṃ.
Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī"ti cintetvā tena hi, bho, mamāpi suṇāthātiādimāha.
Tattha yepi "ubhato sujāto"tiādayo attano guṇehi sadisā guṇā, tepi "ko cāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā"ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti.
Mayameva arahāmāti evaṃ niyamento cettha idaṃ dīpeti – yadi guṇamahantatāya upasaṅkamitabbo nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evamevaṃ samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitunti.
Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma.
Evaṃ tāva kulapariyāyena āgataṃ.
Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā.
Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko puṇḍarīko yojanikoti.
Tesupi gahitagahitaṭṭhānaṃ pūratiyeva.
Iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo.
Daharo vātiādīni heṭṭhā vitthāritāneva.
Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo.
Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi.
Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, "brāhmaṇa, kiṃ karosī"ti āha?
Tumhākaṃ pamāṇaṃ gaṇhāmīti.
"Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi.
Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo"ti vatvā dhammapade gāthamāha.
Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.
Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ.
So – "ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti na gacchati.
So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathañca olokessāmī"ti āgato.
Bhagavā tassa ajjhāsayaṃ viditvā "catūsu iriyāpathesu katarena dassemī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī"ti, "ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi.
Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi.
Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti.
Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti.
Taṃdivasaṃ rāhu saraṇaṃ agamāsi.
Evaṃ bhagavā akhuddāvakāso dassanāya.
Catupārisuddhisīlena sīlavā.
Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlīti.
Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti.
Kusalena sīlenāti idamassa vevacanaṃ.
Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti.
Tasmā bahūnaṃ ācariyo, sāvakavineyyānaṃ pācariyoti.
Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti.
Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa - pe - kelanā paṭikelanā"ti evaṃ vuttacāpalyavirahito.
Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati.
Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. (Aviruddho hi so) etissāya pajāya purekkhāro.
Ayañhi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho.
Apica apāpapurekkhāroti na pāpupurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho.
Kassa?
Brahmaññāya pajāya attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti.
Tiroraṭṭhāti pararaṭṭhato.
Tirojanapadāti parajanapadato.
Saṃpucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti.
Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti.
Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti.
Sesamettha tathāgatassa vaṇṇe uttānameva.
Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā hontīti attho.
Pariyāpuṇāmīti jānāmi.
Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti.
Vuttampi cetaṃ –
"Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā"ti.
Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu "yathā, caṅkī, samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā"ti anuvattamānā "tena hi, bho"tiādimāhaṃsu.
426.Opātetīti paveseti.
Saṃpurekkharontīti puttamattanattamattampi samānaṃ purato katvā vicaranti.
427.Mantapadanti mantāyeva mantapadaṃ, vedoti attho. "Брахманских гимнов": лишь гимны являются гимнами, смысл в том, что это веды.
Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. "пришедших через устную передачу": он объясняет пришедшее по традиции "якобы так якобы так".
Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā.
Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti.
Tattha cāti tasmiṃ mantapade.
Pavattāroti pavattayitāro.
Yesanti yesaṃ santakaṃ.
Mantapadanti vedasaṅkhātaṃ mantameva.
Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ.
Pavuttanti aññesaṃ vuttaṃ, vācitanti attho.
Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho.
Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti.
Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ.
Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti.
Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.
Seyyathidanti te katameti attho.
Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Аттхака и прочие - их имена. Якобы они осмотрев с помощью божественного зрения, не нанеся вред другим, подобрали гимны сопоставив их с речами постигшего в совершенстве Кассапы, но более поздние брахманы, погрязнув в убийстве живых существ и прочем, разбили на три веды, сделав их противоположными по отношению к словам Будды.
428.Andhaveṇīti andhapaveṇī.
Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati.
Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. "Один держится за другого": один соединён с другим, смысл в том, что там нет зрячего, держащего за палку.
Eko kira dhutto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabha"nti ussāhetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi. Якобы один жулик, увидев толпу слепых возгласил: "в такой-то деревне легко получить еду и закуски". Когда ему сказали: "господин, отведи нас туда, дадим тебе вот это" он, взяв у них свою награду, посреди дороги сошёл с неё, обошёл вокруг куста и, соединив руку первого с подмышкой последнего сказал: "если есть какое-то дело, вы туда идите" и убежал.
Te divasampi gantvā maggaṃ avindamānā "kahaṃ, bho, cakkhumā kahaṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Они, пройдя целый день и не увидев дороги, начали рыдать: "любезный зрячий, где дорога?". Так и не найдя дороги на том самом месте умерли.
Te sandhāya vuttaṃ "paramparāsaṃsattā"ti. В отношении их сказано: "где один держится за другого".
Purimopīti purimesu dasasu brāhmaṇesu ekopi. "Первый": [любой] один из первых десяти брахманов.
Majjhimopīti majjhe ācariyapācariyesu ekopi. "Средний": [любой] один посреди учителей учителей.
Pacchimopīti idāni brāhmaṇesu ekopi. "Последний": [любой] один из нынешних брахманов.
Pañcakhoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. "Есть пять": из пришедших в тексте двух, оставив три других аналогичных, говорит.
Dvedhāvipākāti bhūtavipākā vā abhūtavipākā vā. "Два результата": результат в виде [принятия] истинного и результат в виде [принятия] ложного.
Nālametthāti, bhāradvāja, saccaṃ anurakkhissāmīti paṭipannena viññunā "yaṃ mayā gahitaṃ, idameva saccaṃ moghamañña"nti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vivaritvā ṭhapesi. "Неуместно": Бхарадваджа, мудрым человеком, который практикует с мыслью "я буду оберегать истину", не следует приходить к однозначному заключению "что мною усвоено - только это истина, остальное никчёмно". Поместив это сюда он открыл путь к дополнительному вопросу.
430.Idha, bhāradvāja, bhikkhūti jīvakasutte (ma. ni. 2.51 ādayo) viya mahāvacchasutte (ma. ni. 2.193 ādayo) viya ca attānaññeva sandhāya vadati. "Здесь, Бхарадваджа, монах" - аналогично Дживака сутте (МН 55) и Махавачча сутте (МН 73) говорит в отношении себя.
Lobhanīyesu dhammesūti lobhadhammesu.
Sesapadadvayepi eseva nayo.
432.Saddhaṃ nivesetīti okappaniyasaddhaṃ niveseti. "Порождает доверие": порождает доверие к заслуживающему доверия.
Upasaṅkamatīti upagacchati. "Приходит": приближается.
Payirupāsatīti santike nisīdati. "Находится рядом": садится рядом.
Sotanti pasādasotaṃ odahati. "Прислушивается": направляет слух с приверженностью.
Dhammanti desanādhammaṃ suṇāti. "Дхамму": слышит Дхамму наставления.
Dhāretīti paguṇaṃ katvā dhāreti. "Запоминает": запоминает, сделав хорошо усвоенной.
Upaparikkhatīti atthato ca kāraṇato ca vīmaṃsati. "Исследует смысл": исследует в части смысла и предмета (причины).
Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. "Принятие этих учений на основе обдумывания": рассматривая принимает, смысл в том, что он проделывает следующим образом: "здесь объяснена нравственность, здесь собранность ума".
Chandoti kattukamyatā chando. "Энтузиазм": энтузиазм от желания делать.
Ussahatīti vāyamati. "Прилагает усилие": усерден.
Tuletīti aniccādivasena tīreti. "Анализирует": разбирает посредством непостоянства и прочего.
Padahatīti maggapadhānaṃ padahati. "Старается": старается посредством усилия пути. Видимо отсылка ко 2 фактору Б8П.
Все комментарии (1)
Kāyena ceva paramasaccanti sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati. "Лично [телом] испытывает высшую реальность": рождённым вместе умственным телом постигает ниббану, и также разрушив загрязнения с помощью мудрости видит её же, сделав для себя ясной и очевидной.
433.Saccānubodhoti maggānubodho. "Открытие истины": открытие пути.
Saccānuppattīti phalasacchikiriyā. "Окончательное достижение истины": личное постижение плода.
Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. "Того же самого": сказанных выше 12 пунктов, так согласует с длинной речью о пути, поэтому такой смысл схемы (?).
Ayaṃ panettha attho – tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ. Но вот какой здесь смысл: "того же самого" - тех же связанных с путём предметов.
Padhānanti maggapadhānaṃ. "Усилие": усилие пути.
Tañhi phalasacchikiriyasaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti. Ведь оно оказывает большую помощь достижению истины, состоящей в личном постижении плода. При отсутствии пути плода нет.
Iminā nayena sabbapadesu attho veditabbo. По этому принципу следует понимать смысл всех предложений.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Caṅkīsuttavaṇṇanā niṭṭhitā.
<< Назад 5. Brāhmaṇavaggo (91-100) Далее >>