Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 5. Brāhmaṇavaggo (91-100) >> МН 93 комментарий
5. Brāhmaṇavaggo (91-100) Далее >>

Связанные тексты
Отображение колонок



МН 93 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
401.Evaṃme sutanti assalāyanasuttaṃ.
Tattha nānāverajjakānanti aṅgamagadhādīhi nānappakārehi verajjehi āgatānaṃ, tesu vā raṭṭhesu jātasaṃvaḍḍhānantipi attho.
Kenacidevāti yaññupāsanādinā aniyamitakiccena.
Cātuvaṇṇinti catuvaṇṇasādhāraṇaṃ.
Mayaṃ pana nhānasuddhiyā bhāvanāsuddhiyāpi brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā evaṃ cintayiṃsu. Размышляя "но мы говорим, что чисты лишь брахманы благодаря чистоте омовения и чистоте поддержания. Отшельник Готама совершает недолжное." так подумали.
Vuttasiroti vāpitasiro.
Dhammavādīti sabhāvavādī.
Duppaṭimantiyāti amhādisehi adhammavādīhi dukkhena paṭimantitabbā honti. "Трудно спорить": с такими как мы, проповедующими не Дхамму, спорить мучительно.
Dhammavādino nāma parājayo na sakkā kātunti dasseti. Он объясняет, что невозможно нанести поражение проповедующему Дхамму.
Paribbājakanti pabbajjāvidhānaṃ, tayo vede uggahetvā sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. "Страннику": являющиеся обязательными для ухода в бездомную жизнь. Усвоив три веды, после всего этого те гимны, которыми при уходе в бездомную жизнь проводят церемонию [пострижения], а также те, которые хранят ушедшие в бездомную жизнь или те, согласно которым они ведут себя. Все их любезный выполнил и освоил.
Tasmā tuyhaṃ parājayo natthi, jayova bhavissatīti maññantā evamāhaṃsu.
402.Dissanti kho panātiādi tesaṃ laddhibhindanatthaṃ vuttaṃ.
Tattha brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā ānītā brāhmaṇiyo dissanti.
Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho.
Gabbhiniyoti sañjātagabbhā.
Vijāyamānāti puttadhītaro janayamānā.
Pāyamānāti dārake thaññaṃ pāyantiyo.
Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā.
Evamāhaṃsūti evaṃ vadanti.
Kathaṃ?
Brāhmaṇova seṭṭho vaṇṇo - pe - brahmadāyādāti.
Yadi pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, ettāvatā "mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantā"ti vattuṃ mā labhantūti ayaṃ mukhato jātacchedakavādo vutto. Но если бы их утверждение было истинным, чрево брахманок было бы грудью великого брахмы, половые органы брахманок были бы ртом великого брахмы. И к этому моменту уже нельзя сказать "мы были в груди великого брахмы и вышли из его рта". Это сказано, чтобы опровергнуть учение о рождении из рта.
403.Ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. "Будучи хозяевами люди становятся рабами, а рабы - хозяевами": женатые брахманы занимаются торговлей и придя в страну Йонака или Камбоджа, умирают. В их доме при отсутствии взрослых детей брахманки сожительствуют с рабом или работником.
Ekasmiṃ dārake jāte so puriso dāsova hoti, tassa jātadārako pana dāyajjasāmiko hoti. Если в таком сожительстве рождается ребёнок, он становится рабом. Но тот родившийся ребёнок является хозяином наследства.
Mātito suddho pitito asuddho so vaṇijjaṃ payojento majjhimapadesaṃ gantvā brāhmaṇadārikaṃ gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito asuddho. Будучи чист по материнской стороне, но не чист по отцовской, он занимается торговлей и приходит в срединную землю. Заполучив девушку-брахманку, они заводят ребёнка в её чреве, но и он чист лишь с материнской стороны, а с отцовской не чист.
Evaṃ brāhmaṇasamayasmiññeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ. Вот так в самой родословной брахманов есть люди разных происхождений. Так сказано чтобы это показать.
Kiṃbalaṃ, ko assāsoti yattha tumhe dāsā hontā sabbeva dāsā hotha, ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo, yaṃ brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti. "Тогда на силе какого [аргумента] или опираясь": если вы являетесь рабами, то и все являются рабами, если вы являетесь хозяевами, то и все являются хозяевами. Откуда у вас такая уверенность, опираясь на что вы утверждаете, что только брахманы высшее сословие?
404.Khattiyova nu khotiādayo suttacchedakavādā nāma honti.
408.Idāni cātuvaṇṇisuddhiṃ dassento idha rājātiādimāha.
Sāpānadoṇiyāti sunakhānaṃ pivanadoṇiyā.
Aggikaraṇīyanti sītavinodanaandhakāravidhamanabhattapacanādi aggikiccaṃ. "использовано там, где нужен огонь": для предназначений огня - устранения холода, рассеяния тьмы, приготовления еды и прочего.
Ettha assalāyanāti ettha sabbasmiṃ aggikiccaṃ karonte.
409.Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha cātuvaṇṇāti niyamo natthi.
Pañcamo hi pādasikavaṇṇopi atthīti saṃkhittena tesaṃ vāde dosadassanatthaṃ idha khattiyakumārotiādimāha. "Ведь есть пятое сословие из людей промежуточного происхождения": с целью кратко показать изъян этого мнения, он сказал "юноша-кшатрий"...
Tatra amutra ca panesānanti amusmiñca pana purimanaye etesaṃ māṇavakānaṃ kiñci nānākaraṇaṃ na passāmīti vadati.
Nānākaraṇaṃ pana tesampi atthiyeva.
Khattiyakumārassa hi brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko nāma, ete hīnajātimāṇavakā. Ведь рождённый от юноши-кшатрий и девушки-брахманки называется промежуточный кшатрий, если наоборот - промежуточный брахман. Все эти юноши низкого рождения.
Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ ovadanto taṃ kiṃ maññasītiādimāha. "Вот так благодаря существованию пятого сословия четыре сословия чисты" - объяснив изъян этого мнения, он дальше продолжил поучать о чистоте четырёх сословий и сказал "как ты думаешь".
Tattha saddheti matakabhatte.
Thālipāketi paṇṇākārabhatte.
Yaññeti yaññabhatte.
Pāhuneti āgantukānaṃ katabhatte.
Kiṃ hīti kiṃ mahapphalaṃ bhavissati, no bhavissatīti dīpeti.
410.Bhūtapubbanti assalāyana pubbe mayi jātiyā hīnatare tumhe seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ na sakkhittha, idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivādapañhaṃ puṭṭhā kiṃ sampādessatha?
Na ettha cintā kātabbāti māṇavaṃ upatthambhento imaṃ desanaṃ ārabhi.
Tattha asitoti kāḷako.
Devaloti tassa nāmaṃ, ayameva bhagavā tena samayena.
Paṭaliyoti gaṇaṅgaṇupāhanā.
Patthaṇḍileti paṇṇasālapariveṇe.
Ko nu khoti kahaṃ nu kho.
Gāmaṇḍalarūpo viyāti gāmadārakarūpo viya.
So khvāhaṃ, bho, homīti so ahaṃ, bho, asitadevalo homīti vadati.
Tadā kira mahāsatto koṇḍadamako hutvā vicarati.
Abhivādetuṃ upakkamiṃsūti vandituṃ upakkamaṃ akaṃsu.
Tato paṭṭhāya ca vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito hoti.
411.Janikā mātāti yāya tumhe janitā, sā vo janikā mātā.
Janikāmātūti janikāya mātu.
Yo janakoti yo janako pitā.
"Yo janiko pitāteva" vā pāṭho.
Asitenāti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ puṭṭhā na sampāyissanti.
Yesanti yesaṃ sattannaṃ isīnaṃ.
Na puṇṇo dabbigāhoti tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma eko ahosi, so dabbigahaṇasippaṃ jānāti.
Tvaṃ sācariyako tesaṃ puṇṇopi na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti.
Sesaṃ sabbattha uttānamevāti.
Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva cetiyaṃ kāresi.
Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā antonivesane cetiyaṃ karontevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Assalāyanasuttavaṇṇanā niṭṭhitā.
5. Brāhmaṇavaggo (91-100) Далее >>