Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 86 Комментарий к наставлению Ангулимале Палийский оригинал

пали khantibalo - русский Комментарии
347.Evaṃme sutanti aṅgulimālasuttaṃ. Наставление Ангулимале, начинающееся с "так я слышал".
Tattha aṅgulīnaṃ mālaṃ dhāretīti kasmā dhāreti? Там сказано "носил ожерелье из пальцев". Зачем он его носил?
Ācariyavacanena. Из-за веления учителя.
Tatrāyaṃ anupubbikathā – Такова предыстория:
Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Сказано, что брахманка Мантани, супруга советника правителя Косалы, забеременела.
Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Роды брахманки пришлись на ночное время.
Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Во время рождения ребёнка во всём городе заблестело оружие, заблистала приносящая счастье птица и заблистала алебарда, лежавшая на краю королевского дивана. другие вероятные кандидаты - глефа, бердыш, вульж, но конечно актуальность всех этих разновидностей для Индии II половины I тысячелетия д.н.э. установ...
Все комментарии (7)
Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi. Брахман вышел, осмотрел звёзды и понял, что ребёнок родился под созвездием разбойника. Он пошёл к правителю и спросил, хорошо ли он спал.
Rājā "kuto, me ācariya, sukhaseyyā? Правитель ответил: "Учитель, как я мог тут хорошо спать.
Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe"ti. Заблестело моё чудесное оружие, полагаю, это предвещает угрозу моей стране или жизни".
Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. О великий правитель, не бойтесь. В моём доме родился сын. Из-за этого засверкало оружие не только во всём твоём доме, но и во всём городе.
Kiṃ bhavissati ācariyāti? Кем он станет, учитель?
Coro bhavissati mahārājāti. Разбойником, о великий правитель.
Kiṃ ekacorako, udāhu rajjadūsako coroti? Он будет разбойником - одиночкой или главарём банды? перевод rajja+dūsako как "главарь банды" звучит более логично, чем, скажем, "участник банды"
Все комментарии (2)
Ekacorako devāti. Одиночкой, ваше величество.
Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – "māretha naṃ devā"ti. Сказав так и в то же время желая угадать мысли правителя, брахман сказал: "казните его, ваше величество". manaṃ gaṇhitukāmo - ? угадать мысли? угодить?
Все комментарии (1)
Ekacorako samāno kiṃ karissati? Будучи разбойником-одиночкой что он сделает?
Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Как одно рисовое зёрнышко на поле в тысячу акров, присматривайте за ним.
Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. В день выбора имени поскольку алебарда на королевском диване, висящие на потолке стрелы, лежащие (висящие?) на хлопковой ткани лезвия, исполнявшие роль опахала, заблистав никому не навредили, его назвали "ахимсака" (не наносящий вред). В пересказах истории говорится, что его так назвали, чтобы он не навредил никому.
Все комментарии (1)
Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu. Когда пришло время учиться, его отправили в Таккасилу.
So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Он, будучи честным учеником, начал учиться.
Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Будучи ответственным и пытливым учеником, он стал любим и дорог [учителю].
Sesaantevāsikā bāhirakā ahesuṃ. Остальные ученики стали для него как чужие.
Te – "ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā"ti? Они подумали: "С момента прихода юноши Ахимсаки мы стали незаметны, как бы нам его поссорить [с учителем]?".
Nisīditvā mantayantā – "sabbehi atirekapaññattā duppaññoti. Они сели и стали обсуждать: "О превосходящем всех в мудрости сказать "глупый"
Na sakkā vattuṃ, vattasampannattā dubbattoti. - так нельзя сказать. Об ответственном сказать "безответственный"
Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā"ti? - так нельзя сказать. О человеке высокого происхождения нельзя сказать "низкого происхождения". Что же нам делать?".
Tato ekaṃ kharamantaṃ mantayiṃsu "ācariyassa antaraṃ katvā naṃ bhindissāmā"ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. И тогда они задумали одну гнусную вещь: "встретившись с учителем наедине его с ним поссорим" - разделившись на три группы первая из них пришла к учителю, поприветствовала его и встала рядом.
Kiṃ tātāti? "В чём дело, любезные?", - сказал учитель.
Imasmiṃ gehe ekā kathā suyyatīti. "В этом доме ходят определённые слухи", - ответили они.
Kiṃ tātāti? "Что за слухи, любезные?", - сказал учитель.
Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. "Вроде бы юноша Ахимсака замышляет против тебя недоброе".
Ācariyo santajjetvā – "gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā"ti niṭṭhubhi. Учитель разгневался: "Проваливайте, подонки! Не смейте ссорить меня с моим сыном" и плюнул.
Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – "amhākaṃ asaddahantā upaparikkhitvā jānāthā"ti āhaṃsu. Затем другая группа, потом ещё и третья группа пришла и сказала то же самое: "раз нам не веришь, расследуй и разузнай это дело".
Ācariyo sinehena vadante disvā "atthi maññe santhavo"ti paribhijjitvā cintesi "ghātemi na"nti. Учитель увидел связь между их словами и с мыслью "что-то в этом есть" в нём зародилась неприязнь и он задумал убить юношу.
Tato cintesi – "sace ghātessāmi 'disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī'ti. И далее он подумал: "Если я его убью, люди подумают: "Известный учитель, затаив злобу на юношу, пришедшего к нему с целью приобрести знания, убил его".
Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Так никто больше не придёт ко мне с целью учиться, мои доходы сократятся. Давай-ка скажу ему, что в качестве подарка по завершении обучения он должен убить тысячу человек. jaṅghasahassaṃ = jaṅgha+sahassaṃ. jaṅgha - это вообще-то ступня. тысяча ступней. видимо отсылка к человеку
Все комментарии (1)
Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī"ti. Непременно найдётся кто-то, кто убьёт его".
Atha naṃ āha – "ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī"ti. И тогда сказал ему: "Иди, любезный, убей тысячу человек, тогда будет исполнен твой подарок за обучение".
Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. "Я родился в семье не наносящих вред, я не могу, учитель".
Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. "Любезный, плод обучения не получить, если не дал учителю подарок".
So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Ахимсака взяв пять оружий, выразив почтение учителю, отправился в лес.
Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Он убивал людей при входе в лес, посреди леса, при выходе из леса.
Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Он не брал себе ни одежду ни головной убор.
Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Он расхаживал, считая "один, два" и не мог запомнить цифру.
Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Хотя он был от природы умным, из-за убийства ум был не твёрдым, поэтому с течением времени цифры не учитывались, поэтому он отрубал жертве палец и хранил у себя.
Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. В месте хранения пальцы пропадали, поняв это он сделал ожерелье из пальцев и носил на себе. Отсюда произошло произвище "ожерелье из пальцев" (Ангулимала).
So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi. Из-за него стало невозможно войти в лес и люди перестали ходить в лес за брёвнами и прочим.
Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Ночью он стал пробираться в деревню и ногой выбивать двери.
Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Спящих в том месте людей он убивал и забирая по одному уходил.
Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Деревня собиралась и оставалась (жить?) в рыночным городе, рыночный город - в большом городе.
Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – "coro, te deva, vijite aṅgulimālo nāmā"tiādīni vadantā kandanti. Люди на территории в три йоджаны оставив дома, неся в руках детей, придя и окружив Саваттхи, разбив лагерь, собравшись во дворе королевского дворца стали восклицать и кричать: "Ваше величество, справьтесь с разбойником по имени Ангулимала".
Bhaggavo "mayhaṃ putto bhavissatī"ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. [отец Ангулималы] Бхаггава, поняв что это его сын, сказал брахманке: появился разбойник по имени Ангулимала, это именно он, твой сын Ахимсака.
Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Сейчас правитель выступит, чтобы поймать его, что будем делать?
Gaccha sāmi, puttaṃ me gahetvā ehīti. Иди, господин, и взяв своего сына, вернись с ним.
Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. "Милая, я не осмелюсь, ведь к четырём людям доверия не может быть: разбойник ранее был моим родственником, поэтому не возможно доверять, ветвь в прошлом возлагали на меня, поэтому не возможно доверять, правитель поклоняется мне, поэтому не возможно доверять, женщины приходили ко мне в подчинение, поэтому не возможно доверять. здесь очень путано
Все комментарии (1)
Mātu hadayaṃ pana mudukaṃ hoti. Сердце матери смягчилось.
Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā. Поэтому она пошла сама, чтобы привести своего сына.
Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – "mayi gate etassa sotthi bhavissati. В тот день Благословенный, осматривая мир увидел Ангулималу и понял: "Если я пойду, будет ему благо.
Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Стоя в непроходимом лесу услышав строфу из четырёх полустиший он оставит мирскую жизнь в моём присутствии и достигнет шести сверхзнаний.
Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgaha"nti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Если не пойду, он, совершив преступление против матери, уйдёт под землю (?), я окажу ему помощь". Рано утром одевшись, сходив за подаянием, закончив приём пищи он вышел из монастыря с желанием помочь.
Etamatthaṃ dassetuṃ "atha kho bhagavā"tiādi vuttaṃ. Чтобы это объяснить, сказано "и вот Благословенный...".
348.Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā.
Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti.
Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti?
Asañjānitvā.
Aññātakavesena hi bhagavā ekakova agamāsi.
Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti.
Kittakā panānena manussā māritāti? Сколько к тому времени он убил людей?
Ekenūnasahassaṃ. До тысячи не хватало одного.
So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Он понял, что получив этого человека, которого он видит идущим по дороге, будет ровно 1000 убитых. И тогда он подумал "убив его, достигнув нужное число, вознаградив тем самым учителя за обучение, поев и помывшись, я оденусь и пойду повидаться с родителями". Из чащи леса подойдя к входу в лес, стоя в одной стороне завидел Благословенного.
Etamatthaṃ dassetuṃ "addasā kho"tiādi vuttaṃ.
Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati.
Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante.
So "idāni naṃ pāpuṇitvā gaṇhissāmī"ti sabbathāmena dhāvati.
Bhagavā aṅgaṇassa pārimante hoti, coro majjhe.
So "ettha naṃ pāpuṇitvā gaṇhissāmī"ti vegena dhāvati.
Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi.
Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu.
Athassa "acchariyaṃ vata bho"ti etadahosi.
Migampīti migaṃ kasmā gaṇhāti?
Chātasamaye āhāratthaṃ.
So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti.
Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati.
Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.
349.Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho.
Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.
Tato coro – "mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato"ti cintetvā cirassaṃ vata metiādimāha.
Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito.
Paccupādīti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji.
Pahāya pāpanti pajahitvā pāpaṃ.
Itvevāti evaṃ vatvāyeva.
Āvudhanti pañcāvudhaṃ.
Sobbheti samantato chinne.
Papāteti ekato chinne.
Naraketi phalitaṭṭhāne.
Idha pana tīhipi imehi padehi araññameva vuttaṃ.
Akirīti khipi chaḍḍesi.
Tamehibhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi.
Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – "ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti āha.
So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi.
Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.
"Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno"ti. –
Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu.
Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.
350.Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho.
Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – "tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi?
Mayā saddhiṃ na kathesi tātā"ti vadantī āhiṇḍitvā apassamānā ettova gatā.
Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi.
Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami.
Yena ārāmoti kasmā ārāmaṃ agamāsi?
So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami.
Tenassa etadahosi – "sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati 'kasmā balaṃ gahetvā nikkhantosī'ti.
Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva.
So sace mayhaṃ jayo bhavissati, adhivāsessati.
Sace parājayo bhavissati 'kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā'ti vakkhati.
Tato maṃ jano evaṃ sañjānissati – 'rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito'ti" garahamokkhaṃ sampassamāno agamāsi.
Kuto panassāti kasmā āha?
Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha.
Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi.
Evañca avoca – "aṅgulimālo 'rājā mayhaṃ santikaṃ āgacchatī'ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā"ti.
Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.
Kathaṃ gottoti?
Kasmā pucchati?
Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi.
Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho.
Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.
351.Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni.
Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha.
Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati?
"Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī"ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi.
Rājāpi – "hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā"ti evaṃ anekavāraṃ bahū hatthādayo pesesi.
Evaṃ gatesu pana tesu – "ahaṃ are aṅgulimālo"ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi.
Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.
Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi.
Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ.
Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti.
Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti.
Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati.
Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati.
Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti.
Etadahosīti kāruññappattiyā ahosi.
Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti?
Pabbajjābalena, pabbajjābalañhi etaṃ.
Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho.
Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti.
Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti.
Idāni pana te ariyā nāma jāti.
Tasmā tvaṃ "yato ahaṃ, bhagini, jāto"ti sace evaṃ vattuṃ kukkuccāyasi, tena hi "ariyāya jātiyā"ti evaṃ visesetvā vadāhīti uyyojesi.
Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ.
Thero kiṃ karosīti?
Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi.
Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ.
Thero tattha nisīditvā – "yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto"ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami.
Mātāputtānaṃ sotthi ahosi.
Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ.
Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu.
Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti.
Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti.
Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.
Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti?
Na kārāpesi.
Therañhi disvā manussā bhītā palāyanti.
Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti.
Tassa anuggahena saccakiriyaṃ kāresi.
Evaṃ kirassa ahosi – "idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī"ti anuggahena saccakiriyaṃ kāresi.
Na hi saccakiriyā vejjakammaṃ hoti.
Therassāpi ca "samaṇadhammaṃ karissāmī"ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti.
"Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi.
Eko vūpakaṭṭhotiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.
352.Aññenapi leḍḍu khittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati.
Kittake ṭhāne evaṃ hoti?
Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti.
Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.
Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha.
Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ.
Kammañhi kariyamānameva tayo koṭṭhāse pūreti.
Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti.
Taṃ imasmiṃyeva attabhāve vipākaṃ deti.
Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti.
Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma.
Taṃ anantare attabhāve vipākaṃ deti.
Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti.
Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti.
Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti.
Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.
Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi.
Taṃ arahattappattassāpi vipākaṃ detiyeva.
Taṃ sandhāya bhagavā "yassa kho tva"ntiādimāha.
Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.
Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto.
Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.
Kusalena pidhīyatīti maggakusalena pidhīyati appaṭisandhikaṃ karīyati.
Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati.
Imā tisso therassa udānagāthā nāma.
Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha.
Tattha disā hi meti mama sapattā.
Ye maṃ evaṃ upavadanti – "yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū"ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho.
Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu.
Ye dhammamevādapayantisantoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.
Avirodhappasaṃsīnanti avirodho vuccati mettā, mettāpasaṃsakānanti attho.
Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu.
Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.
Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya.
Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu.
Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā.
Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā.
Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti.
Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti.
Imā tisso gāthā attano parittaṃ kātuṃ āha.
Idāni attanova paṭipattiṃ dīpento udakañhi nayantinettikāti āha.
Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti.
Usukārāti usukārakā.
Namayantīti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti.
Tejananti kaṇḍaṃ.
Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati.
Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evamevaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.
Tādināti iṭṭhāniṭṭhādīsu nibbikārena – "pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī"ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā.
Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ.
Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati.
Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho.
Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā.
Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo.
Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā.
Tattha dussīlassa paribhogo theyyaparibhogo nāma.
So hi cattāro paccaye thenetvā bhuñjati.
Vuttampi cetaṃ "theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto"ti (pārā. 195).
Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma.
Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma.
Khīṇāsavassa paribhogo sāmiparibhogo nāma.
Idha kilesaiṇānaṃ abhāvaṃ sandhāya "aṇaṇo"ti vuttaṃ.
"Aniṇo"tipi pāṭho.
Sāmiparibhogaṃ sandhāya "bhuñjāmi bhojana"nti vuttaṃ.
Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha.
Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ.
Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti.
Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā.
Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ.
Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Aṅgulimālasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>