Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 75 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 75 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
207.Evaṃme sutanti māgaṇḍiyasuttaṃ.
Tattha agyāgāreti aggihomasālayaṃ.
Tiṇasanthāraketi dve māgaṇḍiyā mātulo ca bhāgineyyo ca.
Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo nacirasseva pabbajitvā arahattaṃ pāpuṇissati.
Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi uklāpe agyāgāre tiṇasanthārakaṃ paññāpetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha.
Taṃ sandhāyetaṃ vuttaṃ.
Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre dārakadārikāhi okiṇṇaṃ avivittaṃ, tasmā bhagavā niccakālampi divasabhāgaṃ tasmiṃ vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.
Addasākho - pe - tiṇasanthārakaṃ paññattanti bhagavā aññesu divasesu tiṇasanthārakaṃ saṅgharitvā saññāṇaṃ katvā gacchati, taṃdivasaṃ pana paññapetvāva agamāsi.
Kasmā?
Tadā hi paccūsasamaye lokaṃ oloketvāva addasa – "ajja māgaṇḍiyo idhāgantvā imaṃ tiṇasanthārakaṃ disvā bhāradvājena saddhiṃ tiṇasanthārakaṃ ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desessāmi, so dhammaṃ sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati.
Paresaṃ saṅgahakaraṇatthameva hi mayā pāramiyo pūritā"ti tiṇasanthārakaṃ paññapetvāva agamāsi.
Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasanthārakaṃ "samaṇassa anucchavikā seyyā"ti maññāmi.
Na ca asaññatasamaṇassa nivutthaṭṭhānametaṃ.
Tathāhettha hatthena ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahaṭaṭṭhānaṃ vā na paññāyati, anākulo anākiṇṇo abhinno chekena cittakārena tūlikāya paricchinditvā paññatto viya.
Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti pucchati.
Bhūnahunoti hatavaḍḍhino mariyādakārakassa.
Kasmā evamāha?
Chasu dvāresu vaḍḍhipaññāpanaladdhikattā.
Ayañhi tassa laddhi – cakkhu brūhetabbaṃ vaḍḍhetabbaṃ, adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ.
Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ sotabbaṃ, sutaṃ samatikkamitabbaṃ.
Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ, ghāyitaṃ samatikkamitabbaṃ.
Jivhā brūhetabbā vaḍḍhetabbā, assāyitaṃ sāyitabbaṃ, sāyitaṃ samatikkamitabbaṃ.
Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ, phuṭṭhaṃ samatikkamitabbaṃ.
Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ, viññātaṃ samatikkamitabbaṃ.
Evaṃ so chasu dvāresu vaḍḍhiṃ paññapeti.
Bhagavā pana –
"Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;
Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī"ti. (dha. pa. 360-361) –
Chasu dvāresu saṃvaraṃ paññapeti.
Tasmā so "vaḍḍhihato samaṇo gotamo mariyādakārako"ti maññamāno "bhūnahuno"ti āha.
Ariye ñāye dhamme kusaleti parisuddhe kāraṇadhamme anavajje.
Iminā kiṃ dasseti?
Evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti.
Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti.
Evañhi no sutte ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati, na mayaṃ mukhāruḷhicchāmattaṃ vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāyeyyāma, tasmā sammukhāpi naṃ vadeyyāmāti attho.
Appossukkoti mama rakkhanatthāya anussukko avāvaṭo hutvāti attho.
Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ samuṭṭhāpetvā ambajambūādīni gahetvā viya apūrayamāno mayā kathitaniyāmena bhavaṃ bhāradvājo vadeyya, vadassūti attho.
208.Assosikhoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddampi assosi.
Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito.
Saṃviggoti pītisaṃvegena saṃviggo calito kampito.
Tassa kira etadahosi – "neva māgaṇḍiyena samaṇassa gotamassa ārocitaṃ, na mayā.
Amhe muñcitvā añño ettha tatiyopi natthi, suto bhavissati amhākaṃ saddo tikhiṇasotena purisenā"ti.
Athassa abbhantare pīti uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi.
Tena vuttaṃ "saṃviggo lomahaṭṭhajāto"ti.
Athakho māgaṇḍiyo paribbājakoti paribbājakassa pabhinnamukhaṃ viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna satthu santikaṃ āgantvā ekamantaṃ nisīdi.
Taṃ dassetuṃ "atha kho māgaṇḍiyo"tiādi vuttaṃ.
209.Satthā – "evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā"ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi.
Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ.
Rūpe ratanti rūparataṃ.
Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ.
Dantanti nibbisevanaṃ.
Guttanti gopitaṃ.
Rakkhitanti ṭhapitarakkhaṃ.
Saṃvutanti pihitaṃ.
Saṃvarāyāti pidhānatthāya.
210.Paricāritapubboti abhiramitapubbo.
Rūpapariḷāhanti rūpaṃ ārabbha uppajjanapariḷāhaṃ.
Imassa pana te, māgaṇḍiya, kimassa vacanīyanti imassa rūpaṃ pariggaṇhitvā arahattappattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa, vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ, na vattabbanti pucchati.
Na kiñci, bho gotamāti, bho gotama, kiñci vattabbaṃ natthi.
Sesadvāresupi eseva nayo.
211.Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattappattassa khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ patto, tasmā ahampi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha.
Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha.
Tattha vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko.
Itaresupi eseva nayo.
Ayaṃ panettha vacanattho – vassaṃ vāso vassaṃ, vassaṃ arahatīti vassiko.
Itaresupi eseva nayo.
Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. подробное описание трёх дворцов, в которых жил бодхисатта
Все комментарии (1)
Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni.
Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti.
Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti.
Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca.
Gimhike thambhāpi bhittiyopi uccā honti.
Dvāravātapānāni panettha bahūni vipulajālāni bhavanti.
Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni.
Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti.
Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.
Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa pūretvā nīluppalagacchake katvā sayanaṃ parivāretvā ṭhapayiṃsu.
Mahantesu lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya tattha tattha ṭhapesuṃ.
Sūriyarasmīhi pupphāni pupphanti.
Nānāvidhā bhamaragaṇā pāsādaṃ pavisitvā pupphesu rasaṃ gaṇhantā vicaranti.
Pāsādo atisugandho hoti.
Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi.
Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ pasāreti.
Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti, meghathanitasaddo viya hoti.
Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā jālamatthake patati, vassapatanasalilaṃ viya hoti.
Tadā bodhisatto nīlapaṭaṃ nivāseti, nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti.
Parivārāpissa cattālīsanāṭakasahassāni nīlavatthābharaṇāneva nīlavilepanāni hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ gacchanti.
Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalaṃ utusukhaṃ anubhoti.
Pāsādassa catūsu disāsu cattāro sarā honti.
Divākāle nānāvaṇṇasakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti.
Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ gacchanti, antaravassasamayo viya hoti.
Hemantikapāsādo pana pañcabhūmiko ahosi, vassikapāsādo sattabhūmiko.
Nippurisehīti purisavirahitehi. "не было ни одного мужчины" - мужчины отсутствовали.
Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Не только среди музыкантов не было мужчин, на всех постах их не было.
Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Даже привратник был женщиной, даже банщики и исполнители других работ были женщинами.
Rājā kira – "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova ṭhapesi. Якобы правитель, думая "у обладающего таким владычеством и наслаждением при виде мужчины может закрастся сомнение, пусть у моего сына так не произойдёт" и на все посты поставил только женщин.
Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ.
212.Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi atittā mante gavesantā vicaranti, gahapatino pana muddāgaṇanamattaṃ uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrāhmaṇe aggahetvā "gahapati vā gahapatiputto vā"ti āha.
Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo bhaveyyāti attho.
Abhikkantatarāti visiṭṭhatarā.
Paṇītatarāti atappakatarā.
Vuttampi cetaṃ –
"Kusaggenudakamādāya, samudde udakaṃ mine;
Evaṃ mānusakā kāmā, dibbakāmāna santike"ti. (jā. 2.21.389) –
Samadhigayha tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā tiṭṭhati.
Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ – gahapatissa pañcahi kāmaguṇehi samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattālīsasahassaitthimajjhe modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo, tassa nandanavane sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti. Но применение метафоры следует здесь понимать следующим образом: время наделённости домохозяина пятью связками чувственных удовольствий соответствует времени наслаждения бодхисаттой в трёх дворцах среди 40000 женщин, время возрождения в божественном мире благодаря совершению благих дел соответствует времени достижения бодхисаттой всеведения у подножия дерева бодхи после совершения великого отрешения, времени наслаждения благами в роще радости соответствует времени проведённому Татхагатой в наслаждении блаженством четырёх джхан, время не устремления к пяти связкам человеческих чувственных удовольствий соответствует времени не устремления Татхагаты, проводящему время в наслаждении блаженством четырёх джхан, к низменному человеческому счастью.
213.Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa.
Serīti paṭhamaṃ vejjadutiyako pacchā serī ekako bhaveyya.
Sayaṃvasīti paṭhamaṃ vejjassa vase vattamāno vejjena nisīdāti vutte nisīdi, nipajjāti vutte nipajji, bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. "независимым": изначально будучи под властью врача, когда врач говорит "сиди" он садится, "ложись" - ложится, "ешь" - ест, "пей" - пьёт, а потом становится независимым.
Yena kāmaṃgamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante vanadassana-giridassana-pabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ icchati, tattha tattheva gaccheyya. "способным пойти куда хочет": изначально не мог пойти в желаемые места, но потом, выздоровев от болезни стал способен пойти куда хочет - посмотреть на лес, посмотреть на возвышенность, посмотреть на гору и прочее. Куда хочет пойти, туда именно и может.
Etthāpi idaṃ opammasaṃsandanaṃ – purisassa kuṭṭhikālo viya hi bodhisattassa agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, aññaṃ kuṭṭhipurisaṃ disvā apatthanakālo viya tāya ratiyā vītināmentassa hīnajanaratiyā apatthanakāloti. Но применение метафоры следует здесь понимать следующим образом: как человек ко время проказы, так и бодхисатта был во время проживания в доме, как череп (яма?) с углями, так предмет чувственных желаний, как два черепа, так два предмета, как у предводителя божеств Сакки две с половиной мириады черепов с углями так и две с половиной мириады танцовщиц, как обжигание болячек над черепом с углями после отрыва их ногтями, так и пользование предметами (чувств), как здоровое состояние после поступления лекарства, так и увидев изъян в чувственных удовольствиях и видя благо отрешения уйдя из мирской жизни проведение времени в счастье четвёртой джханы и состояния плода будучи Буддой, как время отсутствия зависти к другому прокажённому, так и проводя время в этом блаженстве - время отсутствия зависти к счастью низменных людей.
214.Upahatindriyoti kimirakuṭṭhena nāma upahatakāyappasādo.
Upahatindriyāti upahatapaññindriyā. "способности восприятия были ослаблены": способность мудрости ослаблена.
Te yathā so upahatakāyindriyo kuṭṭhī dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ. Как тот прокажённый с ослабленными способностями восприятия, из-за искажения распознавания воспринимает мучительное соприкосновение огня как приятное, так и при ослаблении способности мудрости из-за искажения распознавания некто воспринимает мучительное соприкосновение чувственных удовольствий как приятное.
215.Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca honti. "Более грязными" и т.д.: они естественным образом грязные, зловонные и гниющие, но с этого момента становятся ещё более грязными, зловонными и гниющими.
Kācīti tassa hi paritāpentassa ca kaṇḍūvantassa ca pāṇakā anto pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. "некоторую степень": обжигающий и расчёсывающий приходит к уничтожению насекомых (в ранах?), грязная кровь и грязный гной выходят.
Evamassa kāci assādamattā hoti. Вот так есть некоторая степень услады.
Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti, ārogyaparamā lābhā.
Yaṃkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ.
Aṭṭhaṅgiko maggānanti pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko khemo, natthi tato khemataro añño maggo.
Atha vā khemaṃ amatagāminanti ettha khemantipi amatantipi nibbānasseva nāmaṃ.
Yāvatā puthusamaṇabrāhmaṇā parappavādā khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ maggānaṃ aṭṭhaṅgiko paramo uttamoti ayamettha attho.
216.Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca.
Sametīti ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ.
Anomajjatīti pāṇiṃ heṭṭhā otārento majjati – "idaṃ taṃ, bho gotama, ārogyaṃ, idaṃ taṃ nibbāna"nti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.
217.Chekanti sampannaṃ.
Sāhuḷicīrenāti kāḷakehi eḷakalomehi katathūlacīrena.
Saṅkāracoḷakenātipi vadanti.
Vācaṃ nicchāreyyāti kālena dasāya kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho.
Pubbakehesāti pubbakehi esā.
Vipassīpi hi bhagavā - pe - kassapopi bhagavā catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, "atthanissitagāthā"ti mahājano uggaṇhi.
Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā.
Te potthakagataṃ katvā padadvayameva rakkhituṃ sakkhiṃsu.
Tenāha – sā etarahi anupubbena puthujjanagāthāti.
218.Rogova bhūtoti rogabhūto.
Sesapadesupi eseva nayo.
Ariyaṃ cakkhunti parisuddhaṃ vipassanāñāṇañceva maggañāṇañca.
Pahotīti samattho.
Bhesajjaṃ kareyyāti uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ kareyya.
219.Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyabhesajjaṃ sevanto cakkhūni uppādeti nāma.
Jaccandhassa pana mātukucchiyaṃyeva vinaṭṭhāni, tasmā so na labhati.
Tena vuttaṃ "na cakkhūni uppādeyyā"ti.
220.Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho.
Amusminti tasmiṃ pubbe vutte.
Amittatopi daheyyāti amitto me ayanti evaṃ amittato ṭhapeyya.
Dutiyapadepi eseva nayo.
Iminā cittenāti vaṭṭe anugatacittena.
Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ vibhāvitaṃ.
221.Dhammānudhammanti dhammassa anudhammaṃ anucchavikaṃ paṭipadaṃ.
Ime rogā gaṇḍā sallāti pañcakkhandhe dasseti.
Upādānanirodhāti vivaṭṭaṃ dassento āha.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>