Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 73 и комментарии к ней
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 73 и комментарии к ней Палийский оригинал

пали khantibalo - русский Комментарии
193.Evaṃme sutanti mahāvacchasuttaṃ.
Tattha sahakathīti saddhiṃvādo, bahuṃ mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti.
Purimāni hi dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ (saṃ. ni. 4.416 ādayo) nāma etasseva kathitaṃ – "kiṃ nu kho, bho gotama, sassato loko idameva saccaṃ moghamaññanti abyākatameta"nti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva.
Tasmā evamāha.
Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva.
Kasmā?
Ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti, vasātelamakkhitapilotikā viya cirena sujjhanti.
Passati ca bhagavā – "ayaṃ paribbājako kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha abhiññāyo sacchikatvā abhiññātasāvako bhavissatī"ti.
Tasmā tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva.
Idaṃ panassa pacchimagamanaṃ.
So hi imasmiṃ sutte taraṇaṃ vā hotu ataraṇaṃ vā, yaṭṭhiṃ otaritvā udake patamāno viya samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato.
Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha.
Tassa bhagavā mūlavasena saṃkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi.
Mūlavasena cettha atisaṃkhittā desanā, kammapathavasena saṃkhittā vitthārasadisā.
Buddhānaṃ pana nippariyāyena vitthāradesanā nāma natthi.
Catuvīsatisamantapaṭṭhānampi hi sattapakaraṇe abhidhammapiṭake ca sabbaṃ saṃkhittameva.
Tasmā mūlavasenāpi kammapathavasenāpi saṃkhittameva desesīti veditabbo.
194.Tattha pāṇātipātā veramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti.
Yatokho, vaccha, bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ bhagavatā vuttanti veditabbaṃ. "Когда, Ваччха, у монаха": это сказано ни на кого не указав. Подобно Дживака сутте и Чанки сутте в этой сутте следует понимать, что это было сказано Благословенным в отношении себя.
195.Atthipanāti kiṃ pucchāmīti pucchati? "есть ли": зачем он это спрашивает?
Ayaṃ kirassa laddhi – "tasmiṃ tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho natthi. Якобы у него было такое представление: "В той или иной системе лишь учитель является арахантом, но ученики не способны достичь архатства.
Samaṇo ca gotamo 'yato kho, vaccha, bhikkhuno'ti ekaṃ bhikkhuṃ kathento viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattappatto"ti. И отшельник Готама, говоря "Когда, Ваччха, у монаха" говорит как будто говоря об одном монахе. Есть ли у отшельника Готамы ученик, который достиг Архатства?"
Etamatthaṃ pucchissāmīti pucchati. Спрошу-ко я его об этом." - спрашивает.
Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu, bhavañhi loke pākaṭo arahāti attho. Здесь "Помимо" означает помимо любезного Готамы, смысл в том, что любезный очевидно является арахантом в мире.
Tasmiṃ byākate uttari bhikkhunīādīnaṃ vasena pañhaṃ pucchi, bhagavāpissa byākāsi. Когда на это было отвечено, он задал вопрос в отношении монахинь и прочих, а Благословенный ему отвечал.
196.Ārādhakoti sampādako paripūrako.
197.Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ.
Taṃ sabbaṃ mayā anuppattanti vadati.
Vitaṇḍavādī panāha – "katame dhammā sekkhā?
Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī"ti (dha. sa. 1023) vacanato arahattamaggopi anena pattoyeva.
Phalaṃ pana apattaṃ, tassa pattiyā uttari yogaṃ kathāpetīti.
So evaṃ saññāpetabbo –
"Yo ve kilesāni pahāya pañca,
Paripuṇṇasekho aparihānadhammo;
Cetovasippatto samāhitindriyo,
Sa ve ṭhitattoti naro pavuccatī"ti. (a. ni. 4.5);
Anāgāmipuggalo hi ekantaparipuṇṇasekho.
Taṃ sandhāya "sekhāya vijjāya pattabba"nti āha.
Maggassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi.
Iminā suttena maggopi bahucittakkhaṇiko hotūti ce.
Etaṃ na buddhavacanaṃ, vuttagāthāya ca attho virujjhati.
Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo.
Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channampi abhiññānaṃ upanissayo atthi, tasmā bhagavā – "evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati.
Evaṃ chaḷabhiñño mahāsāvako bhavissatī"ti vipassanāmattaṃ akathetvā samathavipassanā ācikkhi.
198.Satisatiāyataneti sati satikāraṇe.
Kiñcettha kāraṇaṃ?
Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ.
200.Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti.
Iti saṅkhepena arahattaṃ byākaronto thero evamāha.
Te pana bhikkhū tamatthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā.
Bhagavato ārocesuṃ.
Devatāti tesaṃ guṇānaṃ lābhī devatā.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāvacchasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>