Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 64 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 64 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
129.Evaṃme sutanti mahāmālukyasuttaṃ.
Tattha orambhāgiyānīti heṭṭhā koṭṭhāsikāni kāmabhave nibbattisaṃvattanikāni.
Saṃyojanānīti bandhanāni.
Kassakho nāmāti kassa devassa vā manussassa vā desitāni dhāresi, kiṃ tvameveko assosi, na añño kocīti?
Anusetīti appahīnatāya anuseti.
Anusayamāno saṃyojanaṃ nāma hoti.
Ettha ca bhagavatā saṃyojanaṃ pucchitaṃ, therenapi saṃyojanameva byākataṃ.
Evaṃ santepi tassa vāde bhagavatā doso āropito.
So kasmāti ce?
Therassa tathāladdhikattā.
Ayañhi tassa laddhi "samudācārakkhaṇeyeva kilesehi saṃyutto nāma hoti, itarasmiṃ khaṇe asaṃyutto"ti.
Tenassa bhagavatā doso āropito.
Athāyasmā ānando cintesi – "bhagavatā bhikkhusaṅghassa dhammaṃ desessāmīti attano dhammatāyeva ayaṃ dhammadesanā āraddhā, sā iminā apaṇḍitena bhikkhunā visaṃvāditā.
Handāhaṃ bhagavantaṃ yācitvā bhikkhūnaṃ dhammaṃ desessāmī"ti.
So evamakāsi.
Taṃ dassetuṃ "evaṃ vutte āyasmā ānando"tiādi vuttaṃ.
Tattha sakkāyadiṭṭhipariyuṭṭhitenāti sakkāyadiṭṭhiyā gahitena abhibhūtena.
Sakkāyadiṭṭhiparetenāti sakkāyadiṭṭhiyā anugatena.
Nissaraṇanti diṭṭhinissaraṇaṃ nāma nibbānaṃ, taṃ yathābhūtaṃ nappajānāti.
Appaṭivinītāti avinoditā anīhaṭā.
Orambhāgiyaṃ saṃyojananti heṭṭhābhāgiyasaṃyojanaṃ nāma hoti.
Sesapadesupi eseva nayo.
Sukkapakkho uttānatthoyeva.
"Sānusayā pahīyatī"ti vacanato panettha ekacce "aññaṃ saṃyojanaṃ añño anusayo"ti vadanti.
"Yathā hi sabyañjanaṃ bhatta"nti vutte bhattato aññaṃ byañjanaṃ hoti, evaṃ "sānusayā"ti vacanato pariyuṭṭhānasakkāyadiṭṭhito aññena anusayena bhavitabbanti tesaṃ laddhi.
Te "sasīsaṃ pārupitvā"tiādīhi paṭikkhipitabbā.
Na hi sīsato añño puriso atthi.
Athāpi siyā – "yadi tadeva saṃyojanaṃ so anusayo, evaṃ sante bhagavatā therassa taruṇūpamo upārambho duāropito hotī"ti.
Na duāropito, kasmā?
Evaṃladdhikattāti vitthāritametaṃ.
Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ, appahīnaṭṭhena anusayoti imamatthaṃ sandhāya bhagavatā "sānusayā pahīyatī"ti evaṃ vuttanti veditabbaṃ.
132.Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ – tacacchedo viya hi samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo. "прорубив кору" и т.д. - таково здесь применение метафоры: состояние достижения подобно прорубанию коры, прозрение подобно прорубанию подкорки, путь подобен рассечению сердцевины.
Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Но путь является смешанным - мирским и надмирским.
Evamete daṭṭhabbāti evarūpā puggalā evaṃ daṭṭhabbā.
133.Upadhivivekāti upadhivivekena. "отстранением от предметов привязанности": с предметами привязанности.
Iminā pañcakāmaguṇaviveko kathito. Этим объяснено отстранение от пяти связок чувственных удовольствий.
Akusalānaṃ dhammānaṃ pahānāti iminā nīvaraṇappahānaṃ kathitaṃ. "с отбрасыванием неблаготворных способов поведения": этим объяснено отбрасывание препятствий.
Kāyaduṭṭhullānaṃ paṭippassaddhiyāti iminā kāyālasiyapaṭippassaddhi kathitā.
Vivicceva kāmehīti upadhivivekena kāmehi vinā hutvā. "отстранившись от чувственных желаний": став лишённым чувственных желаний, благодаря отстранению от предметов привязанности.
Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena kāyaduṭṭhullānaṃ paṭippassaddhiyā ca akusalehi vinā hutvā. "отстранившись от неблаготворных": с отбрасыванием неблаготоворных способов поведения и успокоением телесной вялости став лишённым неблаготворных.
Yadeva tattha hotīti yaṃ tattha antosamāpattikkhaṇeyeva samāpattisamuṭṭhitañca rūpādidhammajātaṃ hoti. "Что бы там ни было": чтобы там ни было, порождённое телом и прочими явлениями в момент окончания состояния достижения и выхода из состояния достижения.
Tedhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme.
Aniccatoti na niccato.
Dukkhatoti na sukhato.
Rogatotiādīsu ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, anupaviddhaṭṭhena dukkhajananaṭṭhena ca sallato, dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato.
Tattha aniccato, palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato suññato anattatoti tīhi anattalakkhaṇaṃ. Здесь словами "непостоянные" и "разрушающееся" объяснена характеристика непостоянства, "страдание" и прочие - характеристика страдания, "чужое", "пустое", "не является мной" - характеристика безличности.
So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. "от этих явлений": приписав этим явлениям три характеристики - увиденным в состоянии достижения явлениям трёх совокупностей.
Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. "уводит ум": убирает, освобождает, забирает ум.
Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca etaṃ santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. "направляет": ум в состоянии прозрения путём слушания, восхваления, изучения и концепии направляет на неконстурированный, неумирающий элемент: "это умиротворённая ниббана".
Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santametaṃ paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho.
So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya ṭhito. "Опираясь на это": опираясь на прозрение той опоры с темя характеристиками.
Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti. "он достигает прекращения влечений": постепенно путём развития достигает четырёх путей.
Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. "то благодаря этой страсти к предметам": благодаря желанию и страсти к [двум] предметам: успокоению и прозрению.
Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti. Ведь в процессе спокойствия и прозрения практикующий достигает архатства, если может одолеть желание и страсть, если не может, становится невозвращающимся.
Yadevatattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. "Что бы там ни было из ощущения": но здесь тело не охватывается.
Kasmā? Почему?
Samatikkantattā. Потому что произошёл выход за пределы.
Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena rūpaṃ atikkantaṃ. Ведь он ранее входя в джхану тонкоматериального (тонкотелесного) мира, превзойдя тело (материальное) вошёл в бестелесное (нематериальное) достижение. Благодаря успокоению тело (материю) удаётся превзойти. До этого истинно постигнув тело (материю), превзойдя её, он постигает бестелесное (нематериальное). Так посредством прозрения тело удаётся превзойти.
Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na gahitaṃ. И также в нематериальных состояниях тела (материи) абсолютно нет. В связи с этим тело (материальное) не охватывается.
Atha kiñcarahīti kiṃ pucchāmīti pucchati?
Samathavasena gacchato cittekaggatā dhuraṃ hoti, so cetovimutto nāma.
Vipassanāvasena gacchato paññā dhuraṃ hoti, so paññāvimutto nāmāti ettha therassa kaṅkhā natthi.
Ayaṃ sabhāvadhammoyeva, samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, eko paññāvimutto.
Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko cetovimuttoti ettha kiṃ kāraṇanti pucchati.
Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi.
Idaṃ vuttaṃ hoti, na tvaṃ, ānanda, dasa pāramiyo pūretvā sabbaññutaṃ paṭivijjhi, tena te etaṃ apākaṭaṃ.
Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ.
Ettha hi indriyanānattatā kāraṇaṃ.
Samathavaseneva hi gacchantesu ekassa bhikkhuno cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti.
Ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti.
Vipassanāvaseneva ca gacchantesu ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti.
Ekassa cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti.
Dve aggasāvakā samathavipassanādhurena arahattaṃ pattā.
Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero cetovimutto.
Iti indriyavemattamettha kāraṇanti veditabbaṃ.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāmālukyasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>