Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 63 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 63 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
122.Evaṃme sutanti mālukyasuttaṃ.
Tattha mālukyaputtassāti evaṃnāmakassa therassa.
Ṭhapitāni paṭikkhittānīti diṭṭhigatāni nāma na byākātabbānīti evaṃ ṭhapitāni ceva paṭikkhittāni ca. "они оставлены в стороне и отвергнуты": оставлены и отвергнуты по причине того, что точки зрения не надлежит объяснять.
Tathāgatoti satto. "Татхагата": существо.
Taṃ me na ruccatīti taṃ abyākaraṇaṃ mayhaṃ na ruccati.
Sikkhaṃpaccakkhāyāti sikkhaṃ paṭikkhipitvā.
125.Ko santo kaṃ paccācikkhasīti yācako vā hi yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ.
Tvaṃ neva yācako na yācitako, so dāni tvaṃ ko santo kaṃ paccācikkhasīti attho.
126.Viddhoassāti parasenāya ṭhitena viddho bhaveyya.
Gāḷhapalepanenāti bahalalepanena.
Bhisakkanti vejjaṃ.
Sallakattanti sallakantanaṃ sallakantiyasuttavācakaṃ.
Akkassāti akkavāke gahetvā jiyaṃ karonti.
Tena vuttaṃ "akkassā"ti.
Saṇhassāti veṇuvilīvassa.
Maruvākhīrapaṇṇīnampi vākehiyeva karonti.
Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti.
Gacchanti pabbatagacchanadīgacchādīsu jātaṃ.
Ropimanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ.
Sithilahanunoti evaṃnāmakassa pakkhino.
Bheravassāti kāḷasīhassa.
Semhārassāti makkaṭassa.
Evaṃ noti etāya diṭṭhiyā sati na hotīti attho.
127.Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi, jāti pana atthiyeva. "есть рождение": при наличии этого взгляда нет проживания возвышенной жизни, однако рождение есть.
Tathā jarāmaraṇādīnīti dasseti. Вот так же он объясняет старость, смерть и прочее.
Yesāhanti yesaṃ ahaṃ.
Nighātanti upaghātaṃ vināsaṃ.
Mama sāvakā hi etesu nibbinnā idheva nibbānaṃ pāpuṇantīti adhippāyo.
128.Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ, tasmāti attho.
Na hetaṃ mālukyaputta atthasaṃhitanti etaṃ diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti.
Na ādibrahmacariyakanti brahmacariyassa ādimattampi pubbabhāgasīlamattampi na hoti. "не относится к основам возвышенной жизни": к основам возвышенной жизни, к первоначальной нравственности не относится.
Na nibbidāyātiādīsu vaṭṭe nibbindanatthāya vā virajjhanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamanatthāya vā abhiññeyye dhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā asaṅkhatanibbānasacchikiriyatthāya vā na hoti. "к пресыщению" и прочим: ради пресыщения циклом сансары, ради затухания, ради прекращения цикла, ради успокоения страсти и прочего, ради высшего познания явлений, доступных для такого постижения, ради высшего постижения, которым считаются четыре пути, ради личного постижения неконструированной ниббаны.
Etaṃ hīti etaṃ catusaccabyākaraṇaṃ.
Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbapadaṭṭhānaṃ.
Sesaṃ vuttapaṭivipakkhanayena veditabbaṃ.
Imampi desanaṃ bhagavā neyyapuggalavasena niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷamālukyasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>