Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 36 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 36 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
364.Evaṃme sutanti mahāsaccakasuttaṃ.
Tattha ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto.
Bhikkhūnañhi vattapaṭipattiṃ katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā kataraṃ gāmaṃ pavisissāmāti vitakkamāḷake ṭhitakālo nāma hoti.
Bhagavā evarūpe samaye rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ pārupitvā gandhakuṭito nikkhamma bhikkhusaṅghaparivuto gandhakuṭipamukhe aṭṭhāsi.
Taṃ sandhāya, – "ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamaya"nti ca vuttaṃ.
Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno.
Tenupasaṅkamīti kasmā upasaṅkamīti?
Vādāropanajjhāsayena.
Evaṃ kirassa ahosi – "pubbepāhaṃ apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā parisamajjhe maṅku jāto.
Idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi.
Yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi.
Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī"ti niddāpañhaṃ nāma gahetvā iminā vādajjhāsayena upasaṅkami.
Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca.
Therassa kirassa evaṃ ahosi – "bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanañca labhissati.
Tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī"ti.
Tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha.
"Kāraṇaṃ ānando vadatī"ti sallakkhetvā nisīdi bhagavā paññatte āsane.
Bhagavantaṃ etadavocāti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi, bho gotamātiādivacanaṃ avoca.
365.Phusanti hi te, bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho.
Ūrukkhambhoti khambhakataūrubhāvo, ūruthaddhatāti attho.
Vimhayatthavasena panettha bhavissatīti anāgatavacanaṃ kataṃ.
Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyassa vasavatti.
Kāyabhāvanāti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha.
Cittabhāvanātipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha.
Aṭṭhakathāyaṃ pana vuttaṃ – "yatheva 'bhūtapubbanti vatvā ūrukkhambhopi nāma bhavissatī'tiādīni vadato anāgatarūpaṃ na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī"ti.
No kāyabhāvananti pañcātapatappanādiṃ attakilamathānuyogaṃ sandhāyāha.
Ayañhi tesaṃ kāyabhāvanā nāma.
Kiṃ pana so disvā evamāha?
So kira divādivassa vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti.
So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha.
366.Atha naṃ bhagavā anuyuñjanto kinti pana te, aggivessana, kāyabhāvanā sutāti āha.
So taṃ vitthārento seyyathidaṃ, nando vacchotiādimāha.
Tattha nandoti tassa nāmaṃ.
Vacchoti gottaṃ.
Kisoti nāmaṃ.
Saṃkiccoti gottaṃ.
Makkhaligosālo heṭṭhā āgatova.
Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakapattā ahesuṃ.
Uḷārāni uḷārānīti paṇītāni paṇītāni.
Gāhenti nāmāti balaṃ gaṇhāpenti nāma.
Brūhentīti vaḍḍhenti.
Medentīti jātamedaṃ karonti.
Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya.
Pacchā upacinantīti pacchā uḷārakhādanīyādīhi santappenti, vaḍḍhenti.
Ācayāpacayo hotīti vaḍḍhi ca avaḍḍhi ca hoti, iti imassa kāyassa kālena vaḍḍhi, kālena parihānīti vaḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto, "kinti pana te, aggivessana, cittabhāvanā sutā"ti āha.
Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.
367.Kutopana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi?
So tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti.
Imasmiṃ pana ṭhāne codanālayatthero, "abuddhavacanaṃ nāmetaṃ pada"nti bījaniṃ ṭhapetvā pakkamituṃ ārabhi.
Atha naṃ mahāsīvatthero āha – "dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampī"ti (saṃ. ni. 2.62).
Taṃ sutvā sallakkhesi – "oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī"ti.
368.Sukhasārāgīti sukhasārāgena samannāgato.
Sukhāya vedanāya nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānañhi anantarapaccayatā paṭṭhāne (paṭṭhā. 1.2.45-46) paṭisiddhā.
Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ.
Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā tiṭṭhati.
Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā.
369.Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa.
Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi.
Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā.
Samādhi dukkhassa paccanīko, sukhassa āsanno.
Kathaṃ?
Vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hotīti cittaṃ haññati vihaññati vipphandati.
Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā.
Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhetvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ dūrāpagataṃ hoti, anappakaṃ sukhaṃ okkamati.
Evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno.
Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā, na tathā samādhi.
Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti.
Tena vuttaṃ – "uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa.
Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā"ti.
370.Āsajjaupanīyāti guṇe ghaṭṭetvā ceva upanetvā ca.
Taṃ vata meti taṃ vata mama cittaṃ.
371.Kiñhi no siyā, aggivessanāti, aggivessana, kiṃ na bhavissati, bhavissateva, mā evaṃ saññī hohi, uppajjiyeva me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi.
Idānissa tamatthaṃ pakāsetuṃ upari pasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi.
Tattha idha me, aggivessana, pubbeva sambodhā - pe - tattheva nisīdiṃ, alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ.
Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.
374.Allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ.
Sasnehanti sakhīraṃ.
Kāmehīti vatthukāmehi.
Avūpakaṭṭhāti anapagatā.
Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena chando.
Sinehakaraṇavasena sneho.
Mucchākaraṇavasena mucchā.
Pipāsākaraṇavasena pipāsā.
Anudahanavasena pariḷāhoti veditabbo.
Opakkamikāti upakkamanibbattā.
Ñāṇāya dassanāya anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva.
Idaṃ panettha opammasaṃsandanaṃ – allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā.
Udake pakkhittabhāvo viya kilesakāmena tintatā; manthanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo.
Amanthanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo.
Dutiyaupamāpi imināva nayena veditabbā.
Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā; pacchimā brāhmaṇadhammikapabbajjāya.
376.Tatiyaupamāya koḷāpanti chinnasinehaṃ nirāpaṃ.
Thale nikkhittanti pabbatathale vā bhūmithale vā nikkhittaṃ.
Etthāpi idaṃ opammasaṃsandanaṃ – sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā.
Manthanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo.
Aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti.
Ayaṃ upamā bhagavatā attano atthāya āhaṭā.
377.Idāni attano dukkarakārikaṃ dassento, tassa mayhantiādimāha. С этого момента объясняет исполнение аскез, поэтому сказал "Мне...".
Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti? Разве Благословенный не исполнив аскез не смог бы стать буддой?
Katvāpi akatvāpi samatthova. Смог вне зависимости от того, исполнил или нет.
Atha kasmā akāsīti? Тогда зачем он ими занимался?
Sadevakassa lokassa attano parakkamaṃ dassessāmi. С мыслью: "Я покажу миру с его божествами своё усердие.
So ca maṃ vīriyanimmathanaguṇo hāsessatīti. И он возрадуется моему благому качеству совершенствования усердия."
Pāsāde nisinnoyeva hi paveṇiāgataṃ rajjaṃ labhitvāpi khattiyo na tathāpamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo. Даже сидя во дворце, обретя власть по наследству, кшатрий не столь радуется, по сравнению с властью, достигнутой через собирание армии и сокрушение недругов в сражении, дав две-три битвы.
Evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā, "asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī"ti cintayato balavasomanassaṃ uppajjati. Тот, кто обрёл таким образом власть и величие владычества, осмотрев собрание, вспомнив своё усердие, думая "в таком-то месте сделав такое-то дело такого-то и такого-то недруга так-то победив, так-то поразив, я достиг этого величия владычества", у него возникает сильная радость.
Evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaramakāsi. Точно так же и Благословенный, исполнял аскезы, думая: "я покажу усердие миру с его божествами, он моему усердию в высшей степени возрадуется, зародит довольство."
Apica pacchimaṃ janataṃ anukampamānopi akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutaññāṇaṃ patto, kimaṅgaṃ pana mayanti padhānavīriyaṃ kattabbaṃ maññissati; evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampamāno akāsiyeva. И также он исполнял аскезы из сострадания к будущим поколениям. Ведь будущие поколения могут подумать: "Постигший в совершенстве развивал совершенства четыре неисчислимых сто тысяч циклов и, прилагая усилия, достиг знания всеведения, но мы - гораздо меньше." и задумаются о необходимости прикладывать усилия. Таким образом они быстро положат конец рождению, старости и смерти. Вот так из сострадания к будущим поколениям он исполнял их.
Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. "Стиснув зубы": совместив нижние зубы с верхними.
Cetasā cittanti kusalacittena akusalacittaṃ. "Ум умом": неблаготворный ум благотворным умом.
Abhiniggaṇheyyanti niggaṇheyyaṃ.
Abhinippīḷeyyanti nippīḷeyyaṃ.
Abhisantāpeyyanti tāpetvā vīriyanimmathanaṃ kareyyaṃ.
Sāraddhoti sadaratho.
Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho.
378.Appāṇakanti nirassāsakaṃ.
Kammāragaggariyāti kammārassa gaggaranāḷiyā.
Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti.
Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya.
Devatāti bodhisattassa caṅkamanakoṭiyaṃ paṇṇasālapariveṇasāmantā ca adhivatthā devatā.
Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi.
So caṅkameva nisinno hutvā papati.
Taṃ disvā devatā evamāhaṃsu – "vihārotveva so arahato"ti, "arahanto nāma evarūpā honti matakasadisā"ti laddhiyā vadanti.
Tattha yā devatā "kālaṅkato"ti āhaṃsu, tā gantvā suddhodanamahārājassa ārocesuṃ – "tumhākaṃ putto kālaṅkato"ti.
Mama putto buddho hutvā kālaṅkato, no ahutvāti?
Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti.
Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālaṅkiriyā nāma natthīti.
Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi – tumhākaṃ bhagavā padhānakaraṇakāle devatā āgantvā, "putto te, mahārāja, kālaṅkato"ti āhaṃsūti.
Kiṃ saddahasi mahārājāti?
Na bhagavā saddahinti.
Idāni, mahārāja, supinappaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi?
Ahampi buddho jāto, tvampi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa, "tumhākaṃ putto dhammapālakumāro kālaṅkato, idamassa aṭṭhī"ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe, "mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī"ti avocuttha, mahārājāti imissā aṭṭhuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.
379.Mākho tvaṃ mārisāti sampiyāyamānā āhaṃsu.
Devatānaṃ kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti.
Ajajjitanti abhojanaṃ.
Halanti vadāmīti alanti vadāmi, alaṃ iminā evaṃ mā karittha, yāpessāmahanti evaṃ paṭisedhemīti attho.
380.Maṅguracchavīti maṅguramacchacchavi.
Etāva paramanti tāsampi vedanānametaṃyeva paramaṃ, uttamaṃ pamāṇaṃ.
Pitu sakkassa kammante - pe - paṭhamaṃ jhānaṃ upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti.
Nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti.
Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti.
Rañño kammante naṅgalasatasahassaṃ yojīyati.
Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti.
Sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti.
Rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti.
Balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti.
Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.
Kammantaṭṭhāne eko jamburukkho bahalapattapalāso sandacchāyo ahosi.
Tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi.
Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti.
Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti.
Rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati.
Etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā.
Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi.
Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi.
Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu – "kumāro deva, evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa parimaṇḍalā ṭhitā"ti.
Rājā vegenāgantvā pāṭihāriyaṃ disvā, "idaṃ te, tāta, dutiyaṃ vandana"nti puttaṃ vandi.
Idametaṃ sandhāya vuttaṃ – "pitu sakkassa kammante - pe - paṭhamajjhānaṃ upasampajja viharitā"ti.
Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho etaṃ ānāpānassatipaṭhamajjhānaṃ bujjhanatthāya maggoti.
Satānusāriviññāṇanti nayidaṃ bodhāya maggo bhavissati, ānāpānassatipaṭhamajjhānaṃ pana bhavissatīti evaṃ ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaviññāṇaṃ satānusāriviññāṇaṃ nāma.
Yaṃ taṃ sukhanti yaṃ taṃ ānāpānassatipaṭhamajjhānasukhaṃ.
382.Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti.
Bāhullikoti paccayabāhulliko.
Āvatto bāhullāyāti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto.
Nibbijja pakkamiṃsūti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhiṃ pattakāle kāyavivekassa okāsadānatthaṃ dhammatāya gatā.
Gacchantā ca aññaṭṭhānaṃ agantvā bārāṇasimeva agamaṃsu.
Bodhisatto tesu gatesu addhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍe aparājitapallaṅke nisīditvā sabbaññutaññāṇaṃ paṭivijjhi.
383.Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ.
387.Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi.
Nigaṇṭho kira cintesi – "ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ.
Samaṇo gotamo 'aparāpi maṃ, aggivessana, aparāpi maṃ, aggivessanā'ti pariyosānaṃ adassento kathetiyeva.
Kupito nu kho"ti?
Atha bhagavā, aggivessana, tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya eva tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi.
Tattha ārabbhāti sandhāya.
Yāvadevāti payojanavidhi paricchedaniyamanaṃ.
Idaṃ vuttaṃ hoti – paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti.
Tasmiṃyeva purimasminti iminā kiṃ dassetīti?
Saccako kira cintesi – "samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rañjento maññe vicarati, anto panassa cittekaggatā natthī"ti.
Atha bhagavā, aggivessana, na tathāgato parisaṃ rañjento vicarati, cakkavāḷapariyantāyapi parisāya tathāgato dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī, suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha.
Ajjhattamevāti gocarajjhattameva.
Sannisādemīti sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose avicchinneyeva samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānañhi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre samāpattiṃ samāpajjanti.
Yena sudaṃ niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti.
Okappaniyametanti saddahaniyametaṃ.
Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attano ovaṭṭikasāraṃ katvā ānītapañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitāti āha.
Yathā hi sunakho nāma asambhinnakhīrapakkapāyasaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati; evamevaṃ imassapi satthā asambhinnakhīrapakkapāyasasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyaṃ dhammadesanaṃ deseti.
Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattampi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītapañhaṃ apucchitvā gantuṃ asakkonto evamāha.
Tattha yasmā thinamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi.
Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānampi pattāni patilīyanti, pāto vipphārikāni honti.
Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānampi hoti.
Taṃ sandhāya, "abhijānāmaha"ntiādimāha.
Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti.
389.Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā.
Upanītehīti upanetvā kathitehi.
Vacanappathehīti vacanehi.
Abhinanditvā anumoditvāti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā.
Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni.
Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayaṃ patto, na pabbajito, na saraṇesu patiṭṭhito.
Kasmā etassa bhagavā dhammaṃ desesīti?
Anāgate vāsanatthāya.
Passati hi bhagavā, "imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati.
Tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī"ti.
Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi.
Sopi tattheva tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇagirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṅghaparivuto upajjhāyaṃ passituṃ agamāsi.
Athassa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattampi na akāsi.
So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā, – "tumhe, bhante, mayi ganthakammaṃ katvā tumhākaṃ santikaṃ āgate mukhaṃ datvā kathāmattampi na karittha, ko mayhaṃ doso"ti pucchi.
Thero āha – "tvaṃ, āvuso, buddharakkhita ettakeneva 'pabbajjākiccaṃ me matthakaṃ patta'nti saññaṃ karosī"ti.
Kiṃ karomi, bhanteti?
Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ gantvā samaṇadhammaṃ karohīti.
So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṅghaparivāro cetiyapabbatavihāre vasi.
Tasmiñhi kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati.
So therassa upaṭṭhākabhikkhuno saññaṃ adāsi – "yadā mayhaṃ ayyo pañhaṃ vissajjeti, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā"ti.
Theropi ekasmiṃ dhammassavanadivase bhikkhusaṅghaparivāro kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāḷatimbarurukkhamūle aṭṭhāsi.
Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi.
Thero nanu, āvuso, ajja dhammassavanadivasoti āha.
Āma, bhante, dhammassavanadivasoti.
Tena hi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti.
Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu.
Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi.
Sopissa upaṭṭhākadaharo rañño saññaṃ dāpesi.
Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi.
Patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa, idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi.
Thero ñatvā, kadā āgatosi, mahārājāti pucchi.
Pubbagāthā osāraṇakāleyeva, bhanteti.
Dukkaraṃ te mahārāja, katanti.
Nayidaṃ, bhante, dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññavihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathamakāsi.
Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi – "ettakāva, bhante, buddhaguṇā, udāhu aññepi atthī"ti.
Mayā kathitato, mahārāja, akathitameva bahu appamāṇanti.
Upamaṃ, bhante, karothāti.
Yathā, mahārāja, karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti.
Aparampi, bhante, upamaṃ karothāti.
Yathā, mahārāja, mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataudakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti.
Aparampi, bhante, upamaṃ karothāti.
Idha, mahārāja, cātakasakuṇā nāma ākāse kīḷantā vicaranti.
Khuddakā sā sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhapasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti?
Kiṃ, bhante, vadatha, appo tassa pakkhapasāraṇokāso, avasesova bahūti.
Evameva, mahārāja, appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti.
Sukathitaṃ, bhante, anantā buddhaguṇā ananteneva ākāsena upamitā.
Pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma.
Ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ tiyojanasatikaṃ rajjaṃ ayyassa demāti.
Tumhehi, mahārāja, attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsaccakasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>