Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках)
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Палийский оригинал

пали khantibalo - русский Комментарии
272.Evaṃme sutanti pāsarāsisuttaṃ.
Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti.
Ete kira pañcasatā bhikkhū janapadavāsino "dasabalaṃ passissāmā"ti sāvatthiṃ anuppattā.
Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti.
Te satthugāravena "amhākaṃ, bhante, dhammakathaṃ kathethā"ti vattuṃ na sakkonti.
Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ –
"Āsīviso yathā ghoro, migarājāva kesarī;
Nāgova kuñjaro dantī, evaṃ buddhā durāsadā"ti.
Evaṃ durāsadaṃ satthāraṃ te bhikkhū sayaṃ yācituṃ asakkontā āyasmantaṃ ānandaṃ yācamānā "sādhu mayaṃ, āvuso"ti āhaṃsu.
Appeva nāmāti api nāma labheyyātha.
Kasmā pana thero te bhikkhū "rammakassa brāhmaṇassa assamaṃ upasaṅkameyyāthā"ti āha?
Pākaṭakiriyatāya.
Dasabalassa hi kiriyā therassa pākaṭā hoti; jānāti thero, "ajja satthā jetavane vasitvā pubbārāme divāvihāraṃ karissati; ajja pubbārāme vasitvā jetavane divāvihāraṃ karissati; ajja ekakova piṇḍāya pavisissati; ajja bhikkhusaṅghaparivuto imasmiṃ kāle janapadacārikaṃ nikkhamissatī"ti.
Kiṃ panassa evaṃ jānanatthaṃ cetopariyañāṇaṃ atthīti?
Natthi.
Anumānabuddhiyā pana katakiriyāya nayaggāhena jānāti.
Yañhi divasaṃ bhagavā jetavane vasitvā pubbārāme divāvihāraṃ kātukāmo hoti, tadā senāsanaparikkhārabhaṇḍānaṃ paṭisāmanākāraṃ dasseti, thero sammajjanisaṅkārachaḍḍanakādīni paṭisāmeti.
Pubbārāme vasitvā jetavanaṃ divāvihārāya āgamanakālepi eseva nayo.
Yadā pana ekako piṇḍāya pavisitukāmo hoti, tadā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā dvāraṃ pidhāya phalasamāpattiṃ appetvā nisīdati.
Thero "ajja bhagavā bodhaneyyabandhavaṃ disvā nisinno"ti tāya saññāya ñatvā "ajja, āvuso, bhagavā ekako pavisitukāmo, tumhe bhikkhācārasajjā hothā"ti bhikkhūnaṃ saññaṃ deti.
Yadā pana bhikkhusaṅghaparivāro pavisitukāmo hoti, tadā gandhakuṭidvāraṃ upaḍḍhapidahitaṃ katvā phalasamāpattiṃ appetvā nisīdati, thero tāya saññāya ñatvā pattacīvaraggahaṇatthāya bhikkhūnaṃ saññaṃ deti.
Yadā janapadacārikaṃ nikkhamitukāmo hoti, tadā ekaṃ dve ālope atirekaṃ bhuñjati, sabbakālaṃ caṅkamanañcāruyha aparāparaṃ caṅkamati, thero tāya saññāya ñatvā "bhagavā, āvuso, janapadacārikaṃ caritukāmo, tumhākaṃ kattabbaṃ karothā"ti bhikkhūnaṃ saññaṃ deti.
Bhagavā paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso ahosi, pacchā pañcavīsati vassāni abbokiṇṇaṃ sāvatthiṃyeva upanissāya vasanto ekadivase dve ṭhānāni paribhuñjati.
Jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti.
Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti.
Kasmā?
Dvinnaṃ kulānaṃ anukampāya.
Manussattabhāve ṭhitena hi anāthapiṇḍikena viya aññena kenaci, mātugāmattabhāve ṭhitāya ca visākhāya viya aññāya itthiyā tathāgataṃ uddissa dhanapariccāgo kato nāma natthi, tasmā bhagavā tesaṃ anukampāya ekadivase imāni dve ṭhānāni paribhuñjati.
Tasmiṃ pana divase jetavane vasi, tasmā thero – "ajja bhagavā sāvatthiyaṃ piṇḍāya caritvā sāyanhakāle gattāni parisiñcanatthāya pubbakoṭṭhakaṃ gamissati; athāhaṃ gattāni parisiñcitvā ṭhitaṃ bhagavantaṃ yācitvā rammakassa brāhmaṇassa assamaṃ gahetvā gamissāmi.
Evamime bhikkhū bhagavato sammukhā labhissanti dhammakathaṃ savanāyā"ti cintetvā te bhikkhū evamāha.
Migāramātupāsādoti visākhāya pāsādo.
Sā hi migārena seṭṭhinā mātuṭṭhāne ṭhapitattā migāramātāti vuccati.
Paṭisallānā vuṭṭhitoti tasmiṃ kira pāsāde dvinnaṃ mahāsāvakānaṃ sirigabbhānaṃ majjhe bhagavato sirigabbho ahosi.
Thero dvāraṃ vivaritvā antogabbhaṃ sammajjitvā mālākacavaraṃ nīharitvā mañcapīṭhaṃ paññapetvā satthu saññaṃ adāsi.
Satthā sirigabbhaṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagamma darathaṃ paṭippassambhetvā uṭṭhāya phalasamāpattiṃ appetvā nisīditvā sāyanhasamaye tato vuṭṭhāsi.
Taṃ sandhāya vuttaṃ "paṭisallānā vuṭṭhito"ti.
Parisiñcitunti yo hi cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nhāyati, so nhāyatīti vuccati.
Yo tathā akatvā pakatiyāva nhāyati, so parisiñcatīti vuccati.
Bhagavatopi sarīre tathā haritabbaṃ rajojallaṃ nāma na upalimpati, utuggahaṇatthaṃ pana bhagavā kevalaṃ udakaṃ otarati.
Tenāha – "gattāni parisiñcitu"nti.
Pubbakoṭṭhakoti pācīnakoṭṭhako.
Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako.
Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto.
Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato.
Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.
Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti.
Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi.
So idānipi pubbakoṭṭhakotveva paññāyati.
Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ.
Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni.
Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ.
Athāyasmā ānando udakasāṭikaṃ upanesi.
Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi.
Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi.
Bhagavā udakaṃ otari.
Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ.
Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi.
Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi.
Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi.
Tena vuttaṃ – "pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī"ti.
Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitakamaluppalasaraṃ sabbapāliphullaṃ pāricchattakaṃ tārāmarīcivikasitaṃ ca gaganatalaṃ siriyā avahasamānaṃ viya virocittha.
Byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitā dvattiṃsacandamālā viya, dvattiṃsasūriyamālā viya, paṭipāṭiyā ṭhapitā dvattiṃsacakkavatti dvattiṃsadevarājā dvattiṃsamahābrahmāno viya ca ativiya virocittha, vaṇṇabhūmināmesā.
Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭatīti evarūpesu ṭhānesu dhammakathikassa thāmo veditabbo.
273.Gattāni pubbāpayamānoti pakatibhāvaṃ gamayamāno nirudakāni kurumāno, sukkhāpayamānoti attho.
Sodakena gattena cīvaraṃ pārupantassa hi cīvare kaṇṇikā uṭṭhahanti, parikkhārabhaṇḍaṃ dussati.
Buddhānaṃ pana sarīre rajojallaṃ na upalimpati; padumapatte pakkhittaudakabindu viya udakaṃ vinivattetvā gacchati, evaṃ santepi sikkhāgāravatāya bhagavā, "pabbajitavattaṃ nāmeta"nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi.
Tasmiṃ khaṇe thero cintesi – "bhagavā mahācīvaraṃ pārupitvā migāramātupāsādaṃ ārabbha gamanābhihārato paṭṭhāya dunnivattiyo bhavissati; buddhānañhi adhippāyakopanaṃ nāma ekacārikasīhassa gahaṇatthaṃ hatthappasāraṇaṃ viya; pabhinnavaravāraṇassa soṇḍāya parāmasanaṃ viya; uggatejassa āsīvisassa gīvāya gahaṇaṃ viya ca bhāriyaṃ hoti.
Idheva rammakassa brāhmaṇassa assamassa vaṇṇaṃ kathetvā tattha gamanatthāya bhagavantaṃ yācissāmī"ti.
So tathā akāsi.
Tena vuttaṃ – "atha kho āyasmā ānando - pe - anukampaṃ upādāyā"ti.
Tattha anukampaṃ upādāyāti bhagavato sammukhā dhammiṃ kathaṃ sossāmāti taṃ assamaṃ gatānaṃ pañcannaṃ bhikkhusatānaṃ anukampaṃ paṭicca, tesu kāruññaṃ katvāti attho.
Dhammiyā kathāyāti dasasu pāramitāsu aññatarāya pāramiyā ceva mahābhinikkhamanassa ca vaṇṇaṃ kathayamānā sannisinnā honti.
Āgamayamānoti olokayamāno.
Ahaṃ buddhoti sahasā appavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho.
Aggaḷaṃ ākoṭesīti agganakhena kavāṭe saññaṃ adāsi.
Vivariṃsūti sotaṃ odahitvāva nisinnattā taṅkhaṇaṃyeva āgantvā vivariṃsu.
Paññatte āsaneti buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. "На предназначенное сидение": якобы во времена Будды, везде, где жил даже один монах, предназначалось место для Будды.
Kasmā? А как?
Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti "asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā"ti. Якобы Благословенный, о получившем свой собственный предмет медитации, пребывавшем в приятном месте [монахе] думал: "Он пошёл в такое-то место, получив от меня предмет медитации, сможет ли он породить достижение или нет?"
Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakke vitakkayamānaṃ, tato "kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī"ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Затем видя его, оставившего предмет медитации и думающего неблаготворные мысли, понимал: "Такой выходец из рода, получивший предмет медитации от учителя, будучи охвачен неблаготворными мыслями будет вращаться в не имеющем начала цикле страданий". С целью помощи ему, показав себя на том самом месте, наставив поучением того выходца из рода, вознесясь в небо вновь возвращался в своё место проживания.
Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – "satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti; tasmiṃ khaṇe, 'bhante, idha nisīdatha, idha nisīdathā'ti āsanapariyesanaṃ nāma bhāro"ti. Затем те монахи будучи поучаемы, думали: "Учитель, познав наш ум, придя, демонстрирует себя стоящим вблизи нас. В это время поиск сидения "садитесь сюда, досточтимый, садитесь сюда, досточтимый" является затруднительным.
Te āsanaṃ paññapetvāva viharanti. Они жили, приготовив сидение заранее.
Yassa pīṭhaṃ atthi, so taṃ paññapeti. Где был стул, они предназначали его.
Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālikapuñjaṃ vā paññapeti. Где не было - предназначали кровать, доску, бревно, камень или кучку песка.
Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Не имея этого, собрав старые листья, покрыв их лохмотьями, оставляли.
Idha pana pakatipaññattameva āsanaṃ ahosi, taṃ sandhāya vuttaṃ – "paññatte āsane nisīdī"ti. Однако здесь было настоящее предназначенное для него сидение, в отношении его сказано "сел на предназначенное для него сидение."
Kāyanutthāti katamāya nu kathāya sannisinnā bhavathāti attho.
"Kāya netthā"tipi pāḷi, tassā katamāya nu etthāti attho.
"Kāya notthā"tipi pāḷi, tassāpi purimoyeva attho.
Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā.
Vippakatāti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā.
Atha bhagavā anuppattoti atha etasmiṃ kāle bhagavā āgato.
Dhammī vā kathāti dasakathāvatthunissitā vā dhammī kathā.
Ariyo vā tuṇhībhāvoti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi.
Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo.
274.Dvemā, bhikkhave, pariyesanāti ko anusandhi?
Te bhikkhū sammukhā dhammiṃ kathaṃ sossāmāti therassa bhāraṃ akaṃsu, thero tesaṃ assamagamanamakāsi.
Te tattha nisīditvā atiracchānakathikā hutvā dhammiyā kathāya nisīdiṃsu.
Atha bhagavā "ayaṃ tumhākaṃ pariyesanā ariyapariyesanā nāmā"ti dassetuṃ imaṃ desanaṃ ārabhi.
Tattha katamā ca, bhikkhave, anariyapariyesanāti ettha yathā maggakusalo puriso paṭhamaṃ vajjetabbaṃ apāyamaggaṃ dassento "vāmaṃ muñcitvā dakkhiṇaṃ gaṇhā"ti vadati.
Evaṃ bhagavā desanākusalatāya paṭhamaṃ vajjetabbaṃ anariyapariyesanaṃ ācikkhitvā pacchā itaraṃ ācikkhissāmīti uddesānukkamaṃ bhinditvā evamāha.
Jātidhammoti jāyanasabhāvo.
Jarādhammoti jīraṇasabhāvo.
Byādhidhammoti byādhisabhāvo.
Maraṇadhammoti maraṇasabhāvo.
Sokadhammoti socanakasabhāvo.
Saṃkilesadhammoti saṃkilissanasabhāvo.
Puttabhariyanti puttā ca bhariyā ca. "Жена и дети": жена и дети (анализ сложного слова).
Esa nayo sabbattha. По такому же принципу везде.
Jātarūparajatanti ettha pana jātarūpanti suvaṇṇaṃ. "Золото и серебро": здесь под золотом понимается золото.
Rajatanti yaṃkiñci vohārūpagaṃ lohamāsakādi. "Серебро": какая либо медная монета и другие средства [платежа] использующиеся в обиходе.
Jātidhammā hete, bhikkhave, upadhayoti ete pañcakāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti. "Эти накопления подвержены рождению": это называется накоплениями пяти связок чувственных удовольствий, он объясняет, что все они подвержены рождению.
Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ, na hetassa sīsarogādayo byādhayo nāma honti, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soko uppajjati. В разделе подверженных болезням и прочих разделах золото и серебро не охватывается, ведь у них нет болезней, таких как болезни головы и прочие, они не переживают подобно существам смерть, которая означает уход из жизни, не возникает у них печаль.
Ayādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ. Однако железо и прочее загрязняется загрязнениями и поэтому охватывается в разделе подверженного загрязнению.
Tathā utusamuṭṭhānattā jātidhammavāre. И также [они охвачены] в разделе о рождении из-за появления под действием температуры. видимо плавления и прочего
Все комментарии (1)
Malaṃ gahetvā jīraṇato jarādhammavāre ca. И также [они охвачены] в разделе о старении из-за старения благодаря накоплению грязи.
275.Ayaṃ, bhikkhave, ariyā pariyesanāti, bhikkhave, ayaṃ niddosatāyapi ariyehi pariyesitabbatāyapi ariyapariyesanāti veditabbā.
276.Ahampi sudaṃ, bhikkhaveti kasmā ārabhi? "И я тоже, монахи": зачем начал это объяснять?
Mūlato paṭṭhāya mahābhinikkhamanaṃ dassetuṃ. Чтобы объяснить с самого начала великий уход в бездомную жизнь.
Evaṃ kirassa ahosi – "bhikkhave, ahampi pubbe anariyapariyesanaṃ pariyesiṃ. Якобы ему пришло на ум: "Монахи, я тоже в прошлом занимался неблагородным поиском.
Svāhaṃ taṃ pahāya ariyapariyesanaṃ pariyesitvā sabbaññutaṃ patto. Отбросив это, занимаясь благородным поиском я достиг всеведения.
Pañcavaggiyāpi anariyapariyesanaṃ pariyesiṃsu. И монахи из группы пяти тоже занимались неблагородным поиском.
Te taṃ pahāya ariyapariyesanaṃ pariyesitvā khīṇāsavabhūmiṃ pattā. Отбросив его, занимаясь благородным поиском, они достигли территории избавившихся от влечений.
Tumhepi mama ceva pañcavaggiyānañca maggaṃ āruḷhā. И вы следуете по моему пути и пути монахов из группы пяти.
Ariyapariyesanā tumhākaṃ pariyesanā"ti mūlato paṭṭhāya attano mahābhinikkhamanaṃ dassetuṃ imaṃ desanaṃ ārabhi. Ваш поиск является благородным." - чтобы объяснить с самого начала великий уход в бездомную жизнь начал давать это наставление.
277.Tattha daharova samānoti taruṇova samāno.
Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho.
Bhadrenāti bhaddakena.
Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena.
Akāmakānanti anicchamānānaṃ, anādaratthe sāmivacanaṃ.
Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho.
Rudantānanti kanditvā rodamānānaṃ.
Kiṃkusalagavesīti kiṃ kusalanti gavesamāno.
Anuttaraṃ santivarapadanti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho.
Yena āḷāro kālāmoti ettha āḷāroti tassa nāmaṃ, dīghapiṅgalo kireso.
Tenassa āḷāroti nāmaṃ ahosi.
Kālāmoti gottaṃ.
Viharatāyasmāti viharatu āyasmā.
Yattha viññū purisoti yasmiṃ dhamme paṇḍito puriso.
Sakaṃ ācariyakanti attano ācariyasamayaṃ. "Своего учителя" - религиозной традиции своего учителя.
Upasampajja vihareyyāti paṭilabhitvā vihareyya. "Сможет войти и пребывать" - сможет обретя пребывать.
Ettāvatā tena okāso kato hoti. В тот момент на это было дано разрешение.
Taṃ dhammanti taṃ tesaṃ samayaṃ tantiṃ. "То учение": то, что было секретным текстом (учением) их религиозной традиции.
Pariyāpuṇinti sutvāva uggaṇhiṃ. "Освоил": лишь услышав усвоил (запомнил).
Oṭṭhapahatamattenāti tena vuttassa paṭiggahaṇatthaṃ oṭṭhapaharaṇamattena; aparāparaṃ katvā oṭṭhasañcaraṇamattakenāti attho.
Lapitalāpanamattenāti tena lapitassa paṭilāpanamattakena.
Ñāṇavādanti jānāmīti vādaṃ. "Речи с чувством глубокого знания": речь "я знаю".
Theravādanti thirabhāvavādaṃ, thero ahametthāti etaṃ vacanaṃ. "Речи с чувством уверенности": речи с твёрдостью. Это речи [с подтекстом] "я здесь старший".
Ahañceva aññe cāti na kevalaṃ ahaṃ, aññepi bahū evaṃ vadanti. "То же самое делали и другие": не только я, но и многие другие так говорили.
Kevalaṃ saddhāmattakenāti paññāya asacchikatvā suddhena saddhāmattakeneva. "Не только за счёт одной веры": не постигнув с помощью мудрости, за счёт чисто одной веры.
Bodhisatto kira vācāya dhammaṃ uggaṇhantoyeva, "na kālāmassa vācāya pariyattimattameva asmiṃ dhamme, addhā esa sattannaṃ samāpattīnaṃ lābhī"ti aññāsi, tenassa etadahosi. Якобы Бодхисатта лишь услышав его учение посредством слов, понял: "В этом учении-состоянии не только изучение слов Каламы, несомненно он обладатель семи достижений", поэтому такое пришло ему на ум.
Ākiñcaññāyatanaṃ pavedesīti ākiñcaññāyatanapariyosānā satta samāpattiyo maṃ jānāpesi. "Заявил о сфере отсутствия чего бы то ни было": объяснил мне семь достижений, завершающихся на сфере отсутствия чего бы то ни было.
Saddhāti imāsaṃ sattannaṃ samāpattīnaṃ nibbattanatthāya saddhā. "Доверие": доверие с целью порождения у себя семи достижений.
Vīriyādīsupi eseva nayo. Усердие и прочее - по тому же принципу.
Padaheyyanti payogaṃ kareyyaṃ.
Nacirasseva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsinti bodhisatto kira vīriyaṃ paggahetvā katipāhaññeva satta suvaṇṇanisseṇiyo pasārento viya satta samāpattiyo nibbattesi; tasmā evamāha.
Lābhā no, āvusoti anusūyako kiresa kālāmo.
Tasmā "ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī"ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha.
Ubhova santā imaṃ gaṇaṃ pariharāmāti "mahā ayaṃ gaṇo, dvepi janā pariharāmā"ti vatvā gaṇassa saññaṃ adāsi, "ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva, ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayha"nti majjhe bhinditvā adāsi.
Uḷārāyāti uttamāya.
Pūjāyāti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti. "Почтение": якобы спонсоры Каламы - женщины и мужчины, взяв благоухающие гирлянды и прочее подошли.
Kālāmo – "gacchatha, mahāpurisaṃ pūjethā"ti vadati. Калама сказал: "Ступайте, выразите почтение великому человеку."
Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti. Они выразили ему почтение, а чем осталось выразили почтение Каламе.
Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti.
Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti.
Evaṃ uḷārāya pūjāya pūjesi.
Nāyaṃ dhammo nibbidāyātiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho. "Это состояние не ведёт к пресыщению": это состояние семи достижений не ведёт к пресыщению циклом, ни к затуханию, ни к прекращению страсти и прочего, ни к успокоению, ни к постижению предметов, которые можно истинно постичь, ни к постижению четырёх путей, ни к переживанию ниббаны.
Yāvadeva ākiñcaññāyatanūpapattiyāti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. "но [ведёт только] к перерождению в сфере отсутствия чего бы то ни было": ведёт лишь к перерождению в сфере отсутствия чего бы то ни было со сроком жизни, ограниченном 60000 циклами, не выше того.
Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti.
Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi.
Analaṅkaritvāti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā.
Nibbijjāti nibbinditvā.
Apakkaminti agamāsiṃ.
278.Na kho rāmo imaṃ dhammanti idhāpi bodhisatto taṃ dhammaṃ uggaṇhantoyeva aññāsi – "nāyaṃ aṭṭhasamāpattidhammo udakassa vācāya uggahitamattova, addhā panesa aṭṭhasamāpattilābhī"ti.
Tenassa etadahosi – "na kho rāmo - pe - jānaṃ passaṃ vihāsī"ti.
Sesamettha purimavāre vuttanayeneva veditabbaṃ.
279.Yena uruvelā senānigamoti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho.
Atha vā urūti vālikā vuccati; velāti mariyādā, velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo.
Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – "kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ.
Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi; so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma"nti.
Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati, evaṃ tattha anukkamena mahāvālikarāsi jāto.
Tato taṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi; taṃ sandhāya vuttaṃ – "uruvelāti mahāvelā, mahāvālikarāsīti attho"ti.
Tameva sandhāya vuttaṃ – "atha vā urūti vālikā vuccati, velāti mariyādā.
Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo"ti.
Senānigamoti senāya nigamo.
Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi; tasmā so padeso senānigamoti vuccati.
"Senāni-gāmo"tipi pāṭho.
Senānī nāma sujātāya pitā, tassa gāmoti attho.
Tadavasarinti tattha osariṃ.
Ramaṇīyaṃ bhūmibhāganti supupphitanānappakārajalajathalajapupphavicittaṃ manorammaṃ bhūmibhāgaṃ.
Pāsādikañca vanasaṇḍanti morapiñchakalāpasadisaṃ pasādajananavanasaṇḍañca addasaṃ.
Nadiñca sandantinti sandamānañca maṇikkhandhasadisaṃ vimalanīlasītalasalilaṃ nerañjaraṃ nadiṃ addasaṃ.
Setakanti parisuddhaṃ nikkaddamaṃ.
Supatitthanti anupubbagambhīrehi sundarehi titthehi upetaṃ.
Ramaṇīyanti rajatapaṭṭasadisaṃ vippakiṇṇavālikaṃ pahūtamacchakacchapaṃ abhirāmadassanaṃ.
Samantā ca gocaragāmanti tassa padesassa samantā avidūre gamanāgamanasampannaṃ sampattapabbajitānaṃ sulabhapiṇḍaṃ gocaragāmañca addasaṃ.
Alaṃ vatāti samatthaṃ vata.
Tattheva nisīdinti bodhipallaṅke nisajjaṃ sandhāyāha.
Uparisuttasmiñhi tatthevāti dukkarakārikaṭṭhānaṃ adhippetaṃ, idha pana bodhipallaṅko.
Tenāha – "tattheva nisīdi"nti.
Alamidaṃ padhānāyāti idaṃ ṭhānaṃ padhānatthāya samatthanti evaṃ cintetvā nisīdinti attho.
280.Ajjhagamanti adhigacchiṃ paṭilabhiṃ.
Ñāṇañca pana me dassananti sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādi.
Akuppā me vimuttīti mayhaṃ arahattaphalavimutti akuppatāya ca akuppārammaṇatāya ca akuppā, sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā, akuppaṃ nibbānamassārammaṇantipi akuppā.
Ayamantimā jātīti ayaṃ sabbapacchimā jāti.
Natthidāni punabbhavoti idāni me puna paṭisandhi nāma natthīti evaṃ paccavekkhaṇañāṇampi me uppannanti dasseti.
281.Adhigatoti paṭividdho.
Dhammoti catusaccadhammo.
Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ.
Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ.
Duddasattāva duranubodho, dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ.
Santoti nibbuto.
Paṇītoti atappako.
Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ.
Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo.
Nipuṇoti saṇho.
Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo.
Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti.
Tasmā te ālayāti vuccanti.
Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti.
Tehi ālayehi ramantīti ālayarāmā.
Ālayesu ratāti ālayaratā.
Ālayesu suṭṭhu muditāti ālayasammuditā.
Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati; evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti.
Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento "ālayarāmā"tiādimāha.
Yadidanti nipāto, tassa ṭhānaṃ sandhāya "yaṃ ida"nti, paṭiccasamuppādaṃ sandhāya "yo aya"nti evamattho daṭṭhabbo.
Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā; idappaccayā eva idappaccayatā; idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo.
Saṅkhārādipaccayānametaṃ adhivacanaṃ.
Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva.
Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati.
Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati; tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati.
Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ.
So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. "Это было бы утомительно": что называется непонимаемой слушателями проповедью, то будет меня утомлять, то будет для меня хлопотами.
Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Здесь сказано, что это будет для меня телесным утомлением и телесными хлопотами.
Citte pana ubhayampetaṃ buddhānaṃ natthi. Ведь у будд в уме нет ни того ни другого.
Apissūti anubrūhanatthe nipāto, so "na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū"ti dīpeti.
Manti mama.
Anacchariyāti anuacchariyā.
Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ; parivitakkayitabbataṃ pāpuṇiṃsu.
Kicchenāti dukkhena, na dukkhāya paṭipadāya.
Buddhānañhi cattāropi maggā sukhappaṭipadāva honti.
Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ, alaṅkatappaṭiyattaṃ sīsaṃ kantitvā, galalohitaṃ nīharitvā, suañjitāni akkhīni uppāṭetvā, kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa, aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamaniyapaṭipadaṃ sandhāyetaṃ vuttaṃ.
Halanti ettha ha-kāro nipātamatto, alanti attho.
Pakāsitunti desituṃ, evaṃ kicchena adhigatassa dhammassa alaṃ desituṃ, pariyattaṃ desituṃ, ko attho desitenāti vuttaṃ hoti.
Rāgadosaparetehīti rāgadosapariphuṭṭhehi rāgadosānugatehi vā.
Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ catusaccadhammaṃ.
Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā.
Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ.
Tamokhandhena āvuṭāti avijjārāsinā ajjhotthatā.
282.Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. "Бездействию": благодаря неозабоченности, из-за нежелания проповедовать.
Kasmā panassa evaṃ cittaṃ nami, nanu esa mutto mocessāmi, tiṇṇo tāressāmi. Но почему его ум склонился к этому, разве [не было решено им] "освободившийся буду освобождать, перейдя на тот берег буду переводить"
"Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka"nti. (bu. vaṃ. 2.56) –
Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Разве не для того он сделал устремление и развив совершенства достиг всеведения?
Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Это так, но силой пересмотра его ум склонился к этому.
Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Ведь только достигнув всеведения, ему, размышлявшему о охваченности существ загрязнениями и глубине Дхаммы, стала во всех отношениях ясна охваченность существ и глубина Дхаммы.
Athassa "ime sattā kañjikapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī"ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami. [пересказ: И также ум склонился к этому из-за понимания как сложно столь сильно охваченным загрязнениями понять такую глубокую Дхамму.]
"Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho.
Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi?
Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha.
Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī"ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ. ... следует понимать, что его ум так склонился благодаря силе пересмотра глубины Дхаммы.
Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. И также ум так склонился из-за желания проповедовать по просьбе брахмы.
Jānāti hi bhagavā – "mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te 'satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata, bho, dhammo paṇīto vata, bho, dhammo'ti maññamānā sussūsissantī"ti. Ведь Благословенный знал: "При склонении моего ума к бездействию великий брахма попросит меня проповедовать Дхамму. Эти существа почитают брахму и они, подумав: "якобы учитель не хотел проповедовать Дхамму, затем великий брахма попросил и он тогда начал проповедовать. Воистину, господа, умиротворённа эта Дхамма и возвышенна" будут хорошо слушать.
Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ. Также и по этой причине его ум склонился к бездействию, а не к проповеди Дхаммы.
Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto.
Tatra naṃ sahampatibrahmāti paṭisañjānanti, taṃ sandhāyāha – "brahmuno sahampatissā"ti.
Nassati vata, bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu.
Yatra hi nāmāti yasmiṃ nāma loke.
Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. "возник передо мной": возник перед ним вместе с десятью тысячами брахм.
Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā.
Assavanatāti assavanatāya.
Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
Pāturahosīti pātubhavi.
Samalehi cintitoti samalehi chahi satthārehi cintito.
Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu.
Apāpuretanti vivara etaṃ.
Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ.
Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.
Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathā ṭhitova.
Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi.
Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ.
Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi, sumedha, sundarapañña-sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha.
Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ.
Caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ.
Kuṭikāsu pana aggijālāmattakameva paññāyeyya.
Evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa, ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti.
Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca.
Vuttampi cetaṃ –
"Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā"ti. (dha. pa. 304);
Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati.
Vīrātiādīsu bhagavā vīriyavantatāya vīro.
Devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo.
Jātikantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho.
Kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo.
283.Ajjhesananti yācanaṃ.
Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca.
Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti.
Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā.
Yesaṃ taṃ mahantaṃ, te mahārajakkhā.
Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā.
Yesaṃ tāni mudūni, te mudindriyā.
Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā.
Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā.
Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.
Ayaṃ panettha pāḷi – "saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. И вот какой здесь текст: "Обладающий доверием индивидуум имеет мало пыли в глазах, не обладающий - имеет много пыли в глазах.
Āraddhavīriyo…, kusito…, upaṭṭhitassati…, muṭṭhassati…, samāhito…, asamāhito…, paññavā…, duppañño puggalo mahārajakkho. С кипучим усердием - ленивый ... с установленным памятованием - со спутанным памятованием... с собранным умом - с несобранным умом... мудрый - глупый имеет много пыли в глазах.
Tathā saddho puggalo tikkhindriyo - pe - paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Здесь обладающий доверием имеет обострённые способности восприятия... мудрый видит страх и порицание в другом мире, глупый не видит страх и порицание в другом мире.
Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā.
Dve lokā – nāmañca rūpañca.
Tayo lokā – tisso vedanā.
Cattāro lokā – cattāro āhārā.
Pañca lokā – pañcupādānakkhandhā.
Cha lokā – cha ajjhattikāni āyatanāni.
Satta lokā – satta viññāṇaṭṭhitiyo.
Aṭṭha lokā – aṭṭha lokadhammā.
Nava lokā – nava sattāvāsā.
Dasa lokā – dasāyatanāni.
Dvādasa lokā – dvādasāyatanāni.
Aṭṭhārasa lokā – aṭṭhārassa dhātuyo.
Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā.
Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.
Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi.
Idaṃ tathāgatassa indriyaparopariyatte ñāṇa"nti (paṭi. ma. 1.112).
Uppaliniyanti uppalavane.
Itaresupi eseva nayo.
Antonimuggaposīnīti yāni anto nimuggāneva posiyanti.
Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni.
Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni.
Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni.
Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni.
Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti.
Tāni pāḷiṃ nāruḷhāni.
Āharitvā pana dīpetabbānīti dīpitāni.
Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.
Tattha "yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū.
Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū.
Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo.
Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo" (pu. pa. 151).
Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento "ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo"ti addasa.
Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū"ti evaṃ sabbākāratova addasa.
Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti.
Padaparamānaṃ anāgate vāsanatthāya hoti.
Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi.
Ye sandhāya vuttaṃ – "katame te sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā.
Katame te sattā bhabbā?
Ye te sattā na kammāvaraṇena - pe - ime te sattā bhabbā"ti (vibha. 827; paṭi. ma. 1.115).
Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā "ettakā rāgacaritā, ettakā dosamohacaritā vitakkasaddhābuddhicaritā"ti cha koṭṭhāse akāsi; evaṃ katvā dhammaṃ desissāmīti cintesi.
Paccabhāsinti patiabhāsiṃ.
Apārutāti vivaṭā.
Amatassa dvārāti ariyamaggo.
So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti.
Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu, vissajjentu.
Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ.
Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti.
284.Tassa mayhaṃ, bhikkhave, etadahosīti etaṃ ahosi – kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyanti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho.
Kadā panesa udapādīti?
Buddhabhūtassa aṭṭhame sattāhe.
Tatrāyaṃ anupubbikathā – bodhisatto kira mahābhinikkhamanadivase vivaṭaṃ itthāgāraṃ disvā saṃviggahadayo, "kaṇḍakaṃ āharā"ti channaṃ āmantetvā channasahāyo assarājapiṭṭhigato nagarato nikkhamitvā kaṇḍakanivattanacetiyaṭṭhānaṃ nāma dassetvā tīṇi rajjāni atikkamma anomānadītīre pabbajitvā anupubbena cārikaṃ caramāno rājagahe piṇḍāya caritvā paṇḍavapabbate nisinno magadhissarena raññā nāmagottaṃ pucchitvā, "imaṃ rajjaṃ sampaṭicchāhī"ti vutto, "alaṃ mahārāja, na mayhaṃ rajjena attho, ahaṃ rajjaṃ pahāya lokahitatthāya padhānaṃ anuyuñjitvā loke vivaṭacchado bhavissāmīti nikkhanto"ti vatvā, "tena hi buddho hutvā paṭhamaṃ mayhaṃ vijitaṃ osareyyāsī"ti paṭiññaṃ gahito kālāmañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruveḷāya chabbassāni dukkarakārikaṃ karontopi amataṃ paṭivijjhituṃ asakkonto oḷārikāhārapaṭisevanena kāyaṃ santappesi.
Tadā ca uruvelagāme sujātā nāma kuṭumbiyadhītā ekasmiṃ nigrodharukkhe patthanamakāsi – "sacāhaṃ samānajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī"ti.
Tassā sā patthanā samijjhi.
Sā visākhapuṇṇamadivase pātova balikammaṃ karissāmīti rattiyā paccūsasamaye eva pāyasaṃ paṭiyādesi.
Tasmiṃ pāyase paccamāne mahantamahantā pupphuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti.
Ekaphusitampi bahi na gacchati.
Mahābrahmā chattaṃ dhāresi.
Cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu.
Sakko alātāni samānento aggiṃ jālesi.
Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu.
Bodhisatto bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi.
Rukkhamūle sodhanatthāya gatā dhātī āgantvā sujātāya ārocesi – "devatā rukkhamūle nisinnā"ti.
Sujātā, sabbaṃ pasādhanaṃ pasādhetvā satasahassagghanike suvaṇṇathāle pāyasaṃ vaḍḍhetvā aparāya suvaṇṇapātiyā pidahitvā ukkhipitvā gatā mahāpurisaṃ disvā saheva pātiyā hatthe ṭhapetvā vanditvā "yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū"ti vatvā pakkāmi.
Bodhisatto nerañjarāya tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhatvā paccuttaritvā ekūnapaṇṇāsapiṇḍe karonto pāyasaṃ paribhuñjitvā "sacāhaṃ ajja buddho bhavāmi, thālaṃ paṭisotaṃ gacchatū"ti khipi.
Thālaṃ paṭisotaṃ gantvā thokaṃ ṭhatvā kālanāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālāni ukkhipitvā aṭṭhāsi.
Mahāsatto vanasaṇḍe divāvihāraṃ katvā sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge aṭṭhāsi.
So padeso paduminipatte udakabindu viya akampittha.
Mahāsatto, "ayaṃ mama guṇaṃ dhāretuṃ na sakkotī"ti pacchimadisābhāgaṃ agamāsi, sopi tatheva akampittha.
Uttaradisābhāgaṃ agamāsi, sopi tatheva akampittha.
Puratthimadisābhāgaṃ agamāsi, tattha pallaṅkappamāṇaṃ ṭhānaṃ sunikhātaindakhilo viya niccalamahosi.
Mahāsatto "idaṃ ṭhānaṃ sabbabuddhānaṃ kilesabhañjanaviddhaṃsanaṭṭhāna"nti tāni tiṇāni agge gahetvā cālesi.
Tāni cittakārena tūlikaggena paricchinnāni viya ahesuṃ.
Bodhisatto, "bodhiṃ appatvā imaṃ pallaṅkaṃ na bhindissāmī"ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā nisīdi.
Taṅkhaṇaññeva māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ āruyha navayojanaṃ mārabalaṃ gahetvā addhakkhikena olokayamāno pabbato viya ajjhottharanto upasaṅkami.
Mahāsatto, "mayhaṃ dasa pāramiyo pūrentassa añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā sakkhi natthi, vessantarattabhāve pana mayhaṃ sattasu vāresu mahāpathavī sakkhi ahosi; idānipi me ayameva acetanā kaṭṭhakaliṅgarūpamā mahāpathavī sakkhī"ti hatthaṃ pasāreti.
Mahāpathavī tāvadeva ayadaṇḍena pahataṃ kaṃsathālaṃ viya ravasataṃ ravasahassaṃ muñcamānā viravitvā parivattamānā mārabalaṃ cakkavāḷamukhavaṭṭiyaṃ muñcanamakāsi.
Mahāsatto sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasitvā aruṇodaye buddho hutvā, "mayā anekakappakoṭisatasahassaṃ addhānaṃ imassa pallaṅkassa atthāya vāyāmo kato"ti sattāhaṃ ekapallaṅkena nisīdi.
Athekaccānaṃ devatānaṃ, "kiṃ nu kho aññepi buddhattakarā dhammā atthī"ti kaṅkhā udapādi.
Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.
Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.
Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.
Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento nisīdi, dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi – paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgapakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattipakaraṇaṃ, kathāvatthu nāma pakaraṇaṃ, yamakaṃ nāma pakaraṇaṃ, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti.
Tatthassa saṇhasukhumapaṭṭhānamhi citte otiṇṇe pīti uppajji; pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi.
Chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandachaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā, pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā, pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinivijjhitvā udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā, sīsato samparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇā rasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke vehapphale pañca suddhāvāse ca vinivijjhitvā cattāro āruppe atikkamma ajaṭākāsaṃ pakkhandā.
Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ.
Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi tā rasmiyo anantā lokadhātuyo gacchantiyeva.
Evaṃ bhagavā ajapālanigrodhe sattāhaṃ vītināmetvā tato aparaṃ sattāhaṃ mucalinde nisīdi, nisinnamattasseva cassa sakalaṃ cakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi.
Evarūpo kira mahāmegho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā.
Idha buddhakāle udapādi.
Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – "ayaṃ megho satthari mayhaṃ bhavanaṃ paviṭṭhamatteva uppanno, vāsāgāramassa laddhuṃ vaṭṭatī"ti.
So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi evaṃ kate mayhaṃ mahapphalaṃ na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmīti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi.
Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi.
Icchiticchitena iriyāpathena satthā viharissatīti nāgarājassa ajjhāsayo ahosi.
Tasmā evaṃ mahantaṃ okāsaṃ parikkhipi.
Majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumadāmacelavitānaṃ ahosi.
Catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā.
Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi.
Aṭṭhame sattāhe sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnassa sabbabuddhānaṃ āciṇṇo ayaṃ vitakko udapādi. На восьмой неделе он пожевал принесённую предводителем божеств Саккой зубную древесину и лекарственное растение, ополоснул рот, принял подношение пищи, принесённое Тапассу и Бхаллукой в новый сосуд для подаяния, подаренный четырьмя защитниками мира. Затем он вернулся обратно и сидя под пастушьим баньяном, согласно традиции всех будд у него возникла эта мысль [кому первому объяснить].
Tattha paṇḍitoti paṇḍiccena samannāgato.
Viyattoti veyyattiyena samannāgato.
Medhāvīti ṭhānuppattiyā paññāya samannāgato.
Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. "Мало пыли в глазах": из-за подавления достижениями ставший незагрязнённым, чистым существом.
Ājānissatīti sallakkhessati paṭivijjhissati.
Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ uppajji.
Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa.
Taṃ sandhāyāha – "ñāṇañca pana me dassanaṃ udapādī"ti.
Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo.
Akkhaṇe nibbattattā gantvā desiyamānaṃ dhammampissa sotuṃ sotappasādo natthi, idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, evaṃ mahājāniyo jātoti dasseti.
Abhidosakālaṅkatoti aḍḍharatte kālaṅkato.
Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ udapādi.
Idhāpi kira bhagavā devatāya vacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento "hiyyo aḍḍharatte kālaṅkatvā udako rāmaputto nevasaññānāsaññāyatane nibbatto"ti addasa.
Tasmā evamāha.
Sesaṃ purimanayasadisameva.
Bahukārāti bahūpakārā.
Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu.
Ke pana te pañcavaggiyā nāma?
Yete –
Rāmo dhajo lakkhaṇo jotimanti,
Yañño subhojo suyāmo sudatto;
Ete tadā aṭṭha ahesuṃ brāhmaṇā,
Chaḷaṅgavā mantaṃ viyākariṃsūti.
Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā.
Tesu tayo dvedhā byākariṃsu – "imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho"ti.
Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ – "imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī"ti.
Tesu purimā tayo yathāmantapadaṃ gatā, ime pana pañca mantapadaṃ atikkantā.
Te attanā laddhaṃ puṇṇapattaṃ ñātakānaṃ vissajjetvā "ayaṃ mahāpuriso agāraṃ na ajjhāvasissati, ekantena buddho bhavissatī"ti nibbitakkā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā.
Tesaṃ puttātipi vadanti.
Taṃ aṭṭhakathāya paṭikkhittaṃ.
Ete kira daharakāleyeva bahū mante jāniṃsu, tasmā te brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu.
Te pacchā amhehi puttadārajaṭaṃ chaḍḍetvā na sakkā bhavissati pabbajitunti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu.
Kālena kālaṃ pana "kiṃ, bho, mahāpuriso mahābhinikkhamanaṃ nikkhanto"ti pucchanti.
Manussā, "kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu tividhanāṭakamajjhe devo viya sampattiṃ anubhotī"ti vadanti.
Te sutvā, "na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī"ti appossukkā vihariṃsuyeva.
Kasmā panettha bhagavā, "bahukārā kho ime pañcavaggiyā"ti āha?
Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti?
No na deseti.
Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi.
Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi.
Kasmā?
Tathāvidhaupanissayattā.
Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ.
Te ekatova sassaṃ akaṃsu.
Tattha jeṭṭhakassa "ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba"nti ahosi.
So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – "gabbhakāle gabbhaṃ phāletvā dassāmā"ti.
Kaniṭṭho "taruṇasassaṃ nāsetukāmosī"ti āha.
Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitehi yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyane lāyanaggaṃ veṇikaraṇe veṇaggaṃ kalāpādīsu kalāpaggaṃ khaḷaggaṃ bhaṇḍaggaṃ koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi.
Kaniṭṭho panassa uddharitvā adāsi, tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako.
Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi.
"Bahukārā kho ime pañcavaggiyā"ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.
Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti.
Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti.
Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ isipatananti saṅkhaṃ gataṃ.
Migānaṃ pana abhayatthāya dinnattā migadāyoti vuccati.
Tena vuttaṃ "isipatane migadāye"ti.
285.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne.
Bodhimaṇḍato hi gayā tīṇi gāvutāni.
Bārāṇasī aṭṭhārasa yojanāni.
Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa.
Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ.
Īdisesu ca ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekameva antarāsaddaṃ payujjanti.
So dutiyapadenapi yojetabbo hoti.
Ayojiyamāne upayogavacanaṃ na pāpuṇāti.
Idha pana yojetvā eva vuttoti.
Addhānamaggapaṭipannanti addhānasaṅkhātaṃ maggaṃ paṭipannaṃ, dīghamaggapaṭipannanti attho.
Addhānamaggagamanasamayassa hi vibhaṅge "addhayojanaṃ gacchissāmīti bhuñjitabba"ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti.
Bodhimaṇḍato pana gayā tigāvutaṃ.
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito.
Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ.
Sabbesu dhammesu anupalittoti sabbesu tebhūmakadhammesu kilesalepanena anupalitto.
Sabbaṃ jahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito.
Taṇhākkhaye vimuttoti taṇhākkhaye nibbāne ārammaṇato vimutto.
Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā.
Kamuddiseyyanti kaṃ aññaṃ "ayaṃ me ācariyo"ti uddiseyyaṃ.
Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi.
Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi.
Sammāsambuddhoti sahetunā nayena cattāri saccāni sayaṃ buddho.
Sītibhūtoti sabbakilesagginibbāpanena sītibhūto.
Kilesānaṃyeva nibbutattā nibbuto.
Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ.
Āhañchaṃ amatadundubhinti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.
Arahasi anantajinoti anantajinoti bhavituṃ yutto.
Hupeyya pāvusoti, āvuso, evampi nāma bhaveyya.
Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.
Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi.
Jeṭṭhakaluddako taṃ upaṭṭhāsi.
Tasmiñca janapade caṇḍā makkhikā honti.
Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto "amhākaṃ arahante mā pamajjī"ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi.
Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā.
Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace chāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi.
Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi.
Sā "ekadivasameva āgantvā puna nāgatapubbo"ti āha.
Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā "kiṃ, bhante, apphāsuka"nti pāde parāmasanto pucchi.
Upako nitthunanto parivattatiyeva.
So "vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī"ti āha.
Upako, "sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo"ti āha.
Jānāsi pana, bhante, kiñci sippanti.
Na jānāmīti.
Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti.
So āha – "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī"ti.
Māgaviko, "amhākampi etadeva ruccatī"ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi.
Tesaṃ saṃvāsamanvāya putto vijāyi.
Subhaddotissa nāmaṃ akaṃsu.
Chāvā tassa rodanakāle "maṃsahārakassa putta, migaluddakassa putta mā rodī"tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi.
Bhadde tvaṃ maṃ anāthoti maññasi.
Atthi me anantajino nāma sahāyo.
Tassāhaṃ santike gamissāmīti āha.
Chāvā evamayaṃ aṭṭīyatīti ñatvā punappunaṃ katheti.
So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. В то время Благословенный проживал в Саваттхи, в роще Джеты, в большом монастыре.
Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – "yo, bhikkhave, 'anantajino'ti pucchamāno āgacchati, tassa maṃ dasseyyāthā"ti. Тогда Благословенный заранее велел монахам: "Монахи, того, кто придёт и спросит о вселенском победителе, покажите мне."
Upakopi kho "kuhiṃ anantajino vasatī"ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā kuhiṃ anantajinoti pucchi. И Упака спрашивая "где живёт вселенский победитель" постепенно дошёл до Саваттхи и, стоя посреди монастыря спросил "где живёт вселенский победитель?"
Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Его монахи отвели к Благословенному.
So bhagavantaṃ disvā – "sañjānātha maṃ bhagavā"ti āha. Увидев Благословенного он сказал: "О Благословенный, вы помните меня?"
Āma, upaka, sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. "Да, Упака, помню. Где ты живёшь?"
Vaṅkahārajanapade, bhanteti. "В стране Ванкахара, досточтимый."
Upaka, mahallakosi jāto pabbajituṃ sakkhissasīti. "Упака, постаревшие могут уйти в бездомную жизнь."
Pabbajissāmi, bhanteti. "Досточтимый, позвольте мне уйти в бездомную жизнь."
Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. Благословенный провёл для него уход в бездомную жизнь и дал предмет медитации.
So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Он практикуя на этом предмете укрепился в плоде невозвращения. Скончавшись он возродился среди не-падающих брахм.
Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Уже в момент возрождения он достиг архатства.
Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. Уже в момент возрождения среди непадающих семь человек достигли архатства, он был один из них.
Vuttañhetaṃ –
"Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bahuraggi ca saṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagu"nti. (saṃ. ni. 1.105);
286.Saṇṭhapesunti katikaṃ akaṃsu.
Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno.
Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno.
Āvatto bāhullāyāti cīvarādīnaṃ bahulabhāvatthāya āvatto.
Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu.
Nāsakkhiṃsūti buddhānubhāvena buddhatejasā abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. "не смогли [сдержать уговор]": благодаря действию силы и мощи Будды не смогли сдержать свой уговор.
Nāmena ca āvusovādena ca samudācarantīti gotamāti, āvusoti ca vadanti. "обратились ко мне по имени и словом "друг"": говорили "Готама", "друг".
Āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakaṃ dantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattappaṭipattimakāsi, kacci amhesu pakkantesu na cintayitthāti evarūpiṃ kathaṃ kathentīti attho.
Iriyāyāti dukkarairiyāya.
Paṭipadāyāti dukkarapaṭipattiyā.
Dukkarakārikāyāti pasatapasata-muggayūsādiāharakaraṇādinā dukkarakaraṇena.
Abhijānātha me noti abhijānātha nu mama.
Evarūpaṃ pabhāvitametanti etaṃ evarūpaṃ vākyabhedanti attho.
Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā, – "āvuso, mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī"ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo.
Te ekapadeneva satiṃ labhitvā uppannagāravā, "handa addhā esa buddho jāto"ti saddahitvā no hetaṃ, bhanteti āhaṃsu.
Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetunti ahaṃ, bhikkhave, pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ.
Tadā pana bhagavā uposathadivaseyeva āgacchi. Но тогда Благословенный пришёл в день упосатхи.
Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Объяснив своё состояние будды, сделав монаха Конданню "засвидетельствовавшим телом" рассказал наставление о запуске колеса Дхаммы.
Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. По окончании наставления монах вместе с 18 мириадами брахм укрепился в плоде вхождения в поток.
Sūriye dharamāneyeva desanā niṭṭhāsi. Наставление закончилось ещё до захода солнца.
Bhagavā tattheva vassaṃ upagacchi. В том месте Благословенный вошёл в сезон дождей.
Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmītiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ appavisanadīpanatthaṃ vuttaṃ. "И когда я наставлял двух монахов": это сказано с целью показать не вхождение в деревню за подаянием с первого дня лунного месяца.
Tesañhi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Ведь Благословенный находился только в месте своего проживания с целью очищать загрязнения предметов медитации этих монахов.
Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. По мере возникновения загрязнений предметов медитации те монахи приходили к Благословенному и спрашивали.
Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. И Благословенный, приходя в места их сидения, очищал загрязнения [их предметов].
Atha nesaṃ bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. На том будучи наставляем Благословенным, освобождённым от необходимости ходить за подаянием, в первый день лунного месяца монах Ваппа стал вошедшим в поток.
Bhaddiyatthero dutiyāyaṃ, mahānāmatthero tatiyāyaṃ, assajitthero catutthiyaṃ. Бхаддия на второй, Маханама на третий, Ассаджи на четвёртый.
Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Через 2 недели собрав всех пятерых он прочитал им наставление о характеристике "не является мной", по окончании которого все они укрепились в плоде архатства.
Tenāha – "atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā - pe - anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu - pe - natthi dāni punabbhavo"ti.
Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca – "tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā"ti imaṃ ekameva anusandhiṃ dassento āhari.
287.Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānampi cattāro paccaye appaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime, bhikkhave, kāmaguṇātiādimāha.
Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti.
Raso panettha paribhogaraso hoti.
Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti.
Senāsanamhi cīvare viya cattāro.
Raso pana etthāpi paribhogarasova.
Ye hi keci, bhikkhaveti kasmā ārabhi?
Evaṃ pañca kāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ, "pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitāna"nti, tesaṃ paṭisedhanatthāya "pabbajitānampi catūsu paccayesu appaccavekkhaṇaparibhogo anariyapariyesanā evā"ti dassetuṃ imaṃ desanaṃ ārabhi.
Tattha gadhitāti taṇhāgedhena gadhitā.
Mucchitāti taṇhāmucchāya mucchitā.
Ajjhopannāti taṇhāya ajjhogāḷhā.
Anādīnavadassāvinoti ādīnavaṃ apassantā.
Anissaraṇapaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ.
Te tena virahitā.
Idāni tassatthassa sādhakaṃ upamaṃ dassento seyyathāpi, bhikkhavetiādimāha.
Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ – āraññakamago viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye appaccavekkhitvā paribhogakālo.
Luddake āgacchante magassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo, māravasaṃ upagatabhāvoti attho.
Magassa pana abaddhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante magassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ.
Vissatthoti nibbhayo nirāsaṅko.
Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Pāsarāsisuttavaṇṇanā niṭṭhitā. Закончен комментарии к наставлению о ловушках.
Ariyapariyesanātipi etasseva nāmaṃ. И также её названием является "о благородном поиске".
<< Назад Комментарии к собранию наставлений средней длины Далее >>