Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 13 Комментарий к большому наставлению о массе страданий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 13 Комментарий к большому наставлению о массе страданий Палийский оригинал

пали khantibalo - русский Комментарии
163.Evaṃme sutanti mahādukkhakkhandhasuttaṃ.
Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Здесь по принципу монашеской дисциплины три человека называются "множество", больше этого - "община". Подкомментарий говорит, что община может исполнять процедуры, для которых требуется группа из четырёх.
Все комментарии (1)
Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. По принципу сутт три - это лишь три, свыше этого называется "множество". tayo tayo может означать "по три" (в обоих случаях)
Все комментарии (1)
Idha suttantapariyāyena sambahulāti veditabbā. Здесь "множество" следует понимать по принципу сутт.
Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā.
Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ.
Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu.
Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo.
Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. "постижение чувственных удовольствий": постижение отбрасывания и выхода за пределы чувственных удовольствий.
Rūpavedanāsupi eseva nayo. Тело и ощущения - по тому же принципу.
Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññabhavaṃ vadamānā. Здесь небуддийские отшельники, знающие всю линию учений, объясняя постижение чувственных удовольствий, рассказали бы о первой джхане, объясняя постижение тел, рассказали бы о нематериальном (бестелесном) состоянии бытия, объясняя постижение ощущений, рассказали бы о состоянии отсутствия распознавания.
Te pana "idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo"tipi na jānanti. Но эти отшельники [с которыми беседовали монахи Будды] не знали даже про первую джхану, про тонкоматериальное состояние бытия и про нематериальное состояние бытия.
Te paññapetuṃ asakkontāpi kevalaṃ "paññapema paññapemā"ti vadanti. Не будучи способны объяснить они всё время говорили "мы объясняем, мы объясняем".
Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena. Татхагата объясняет полное постижение чувственных удовольствий посредством пути невозвращения, полное постижение тела и ощущений - посредством пути архатства.
Te evaṃ mahante visese vijjamānepi idha no, āvuso, ko vivesotiādimāhaṃsu.
Tattha idhāti imasmiṃ paññāpane.
Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti.
Dutiyapadepi eseva nayo.
Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu.
Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. "Не восхитившись": не согласившись "так и есть".
Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ.
Kasmā? Зачем?
Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Якобы эти отшельники были подобны слепым. Монахи не восхитились ими, зная, что они выступают вне зависимости от того, знают они или не знают. И также они не осудили их, понимая, что со словом "полное постижение" есть небольшой запах наставления.
Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu. Или они не сделали ни того ни другого, подумав, что эти сельские жители не мастера ни в своей линии учений ни в чужой.
165.Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti.
Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti.
Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati.
Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ.
Yasmā avisaye pañho pucchito hotīti attho.
Sadevaketi saha devehi sadevake.
Samārakādīsupi eseva nayo.
Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti.
Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya.
Aññathā ārādhanaṃ nāma natthīti dasseti.
Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha.
Kāmaguṇāti kāmayitabbaṭṭhena kāmā. "Связки чувственных удовольствий" - чувственные удовольствия в смысле того, к чему можно испытывать чувственные желания.
Bandhanaṭṭhena guṇā. "Связки" в смысле связывания.
"Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi"nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho.
"Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho.
"Sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho.
"Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū"ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. "Кишечник, брыжейка (перепонки/связки)", "можно сделать много связок гирлянд" - здесь "связки" в смысле связывания.
Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti. И здесь именно это подразумевается, поэтому сказано "Связки в смысле связывания. "
Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. "познаваемое зрением": которое может быть увидено с помощью зрительного сознания.
Etenupāyena sotaviññeyyādīsupi attho veditabbo. По этому принципу следует понимать смысл познаваемого слухом и прочего.
Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho.
Kantāti kamanīyā.
Manāpāti manavaḍḍhanakā.
Piyarūpāti piyajātikā.
Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā.
Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.
167.Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā.
Gaṇanāti acchiddagaṇanā.
Saṅkhānanti piṇḍagaṇanā. "Счетоводство": подсчёт сущностей.
Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti. Посредством его осмотрев поле заключает "столько-то будет зерна", осмотрев дерево заключает "столько-то будет плодов", осмотрев небо, заключает "столько-то птиц будет".
Kasīti kasikammaṃ.
Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho.
Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ.
Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ.
Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ.
Sippaññataranti gahitāvasesaṃ hatthiassasippādi.
Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho.
Uṇhepi eseva nayo.
Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā.
Makasāti sabbamakkhikā, sarīsapāti ye keci saritvā gacchanti.
Rissamānoti ruppamāno, ghaṭṭiyamāno.
Mīyamānoti maramāno.
Ayaṃ, bhikkhaveti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. "И это, о монахи": эта болезнь от холода и прочего, приходящая от заработка на жизнь с помощью счёта и прочего.
Kāmānaṃ ādīnavoti kāmesu upaddavo, upassaggoti attho. "недостаток чувственных удовольствий": несчастье в чувственных удовольствиях, смысл в том, что это беда. хотя вот из этого объяснения можно пытаться вывести "опасность"
Все комментарии (1)
Sandiṭṭhikoti paccakkho sāmaṃ passitabbo.
Dukkhakkhandhoti dukkharāsi.
Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu.
Mūlaṭṭhena kāmā nidānamassāti kāmanidāno.
Liṅgavipallāsena pana kāmanidānanti vutto.
Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo.
Liṅgavipallāseneva pana kāmādhikaraṇanti vutto.
Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho.
Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa.
Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa.
Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa.
Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti.
Socatīti citte uppannabalavasokena socati.
Kilamatīti kāye uppannadukkhena kilamati.
Paridevatīti vācāya paridevati.
Urattāḷinti uraṃ tāḷetvā.
Kandatīti rodati.
Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti.
Moghanti tucchaṃ.
Aphaloti nipphalo.
Ārakkhādhikaraṇanti ārakkhakāraṇā.
Kintīti kena nu kho upāyena.
Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi.
Tampi no natthīti tampi amhākaṃ idāni natthi.
168.Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti.
Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti.
Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho.
Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho.
Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho. "Причиной здесь являются только чувственные удовольствия.": смысл в том, что по причине лишь чувственных удовольствий происходят ссоры между деревнями, городами, столицами, полководцами, советниками правителей и прочими.
Upakkamantīti paharanti.
Asicammanti asiñceva kheṭakaphalakādīni ca.
Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā.
Ubhatobyūḷanti ubhato rāsibhūtaṃ.
Pakkhandantīti pavisanti.
Usūsūti kaṇḍesu.
Vijjotalantesūti viparivattantesu.
Te tatthāti te tasmiṃ saṅgāme.
Addāvalepanāupakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti.
Evaṃ katā pākārapādā upakāriyoti vuccanti.
Tā tintena kalalena sittā addāvalepanā nāma honti.
Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhīyamānāpi pākārassa picchilabhāvena ārohituṃ asakkontāpi upadhāvantiyeva.
Chakaṇakāyāti kuthitagomayena.
Abhivaggenāti satadantena.
Taṃ aṭṭhadantākārena katvā "nagaradvāraṃ bhinditvā pavisissāmā"ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.
169.Sandhimpi chindantīti gharasandhimpi chindanti.
Nillopanti gāme paharitvā mahāvilopaṃ karonti.
Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā āharāpenti.
Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti.
Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi.
Bilaṅgathālikanti kañjiyaukkhalikammakāraṇaṃ, taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati.
Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagaḷavāṭaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vallitvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati.
Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.
Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti.
Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti.
Lohitaṃ paggharitvā mukhaṃ pūreti.
Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti.
Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti.
Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti.
Atha naṃ yottehi bandhitvā kaḍḍhanti.
So attano cammabaddhe akkamitvā akkamitvā patati.
Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti.
Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti.
Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti.
Eṇeyyakanti eṇeyyakakammakāraṇaṃ.
Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti.
So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati.
Atha naṃ parivāretvā aggiṃ karonti.
"Eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ.
Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti.
Evarūpā kāraṇā nāma natthi.
Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti.
Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti.
Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti.
Cammasaṃsanhārūni paggharitvā savanti.
Aṭṭhikasaṅkhalikāva tiṭṭhati.
Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti.
Atha naṃ pāde gahetvā āvijjhanti.
Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti.
Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti.
Palālavaṭṭiṃ viya katvā pana veṭhenti.
Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. "травят собаками": несколько дней не покормив собак, голодными собаками пожирают.
Te muhuttena aṭṭhisaṅkhalikameva karonti. Они быстро превращают тело в кости, соединённые сухожилиями.
Samparāyikoti samparāye dutiyattabhāve vipākoti attho.
170.Chandarāgavinayo chandarāgappahānanti nibbānaṃ. "Устранение желания и страсти к чувственным удовольствиям, отбрасывание желания и страсти к чувственным удовольствиям": ниббана.
Nibbānañhi āgamma kāmesu chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Ведь придя к ниббане желание и страсть к чувственным удовольствиям устраняется и отбрасывается. Поэтому под устранением и отбрасыванием желания и страсти подразумевается ниббана.
Sāmaṃ vā kāme parijānissantīti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. "он смог полностью постичь чувственные удовольствия": чтобы он полностью постиг те чувственные удовольствия тремя видами полного постижения.
Tathattāyāti tathabhāvāya.
Yathāpaṭipannoti yāya paṭipadāya paṭipanno.
171.Khattiyakaññāvātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. "девушка из сословия кшатриев": так сказано, чтобы объяснить обретённое воссоединение ума (перерождение) благодаря неограниченному обильному благотворному поведению, в условиях обретения одежд, украшений и прочего.
Pannarasavassuddesikāti pannarasavassavayā.
Dutiyapadepi eseva nayo.
Vayapadesaṃ kasmā gaṇhāti? Зачем он описывает возраст?
Vaṇṇasampattidassanatthaṃ. С целью показать красоту.
Mātugāmassa hi duggatakule nibbattassāpi etasmiṃ kāle thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati. Ведь у женщины даже родившиеся в низком роде в это время красота постепенно становится очевидной.
Purisānaṃ pana vīsativassakāle pañcavīsativassakāle pasannaṃ hoti. Но у мужчин красота проясняется в возрасте 20 или 25 лет.
Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti.
Vaṇṇanibhāti vaṇṇoyeva.
Jiṇṇanti jarājiṇṇaṃ.
Gopānasivaṅkanti gopānasī viya vaṅkaṃ.
Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti.
Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ.
Pavedhamānanti kampamānaṃ.
Āturanti jarāturaṃ.
Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ.
Palitakesanti paṇḍarakesaṃ.
Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ.
Khalitasiranti mahākhallāṭasīsaṃ.
Valinanti sañjātavaliṃ.
Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ.
Ābādhikanti byādhikaṃ.
Dukkhitanti dukkhapattaṃ.
Bāḷhagilānanti adhimattagilānaṃ.
Sivathikāya chaḍḍitanti āmakasusāne pātitaṃ.
Sesamettha satipaṭṭhāne vuttameva.
Idhāpi nibbānaṃyeva chandarāgavinayo. И здесь тоже устранение желания и страсти - лишь ниббана.
173.Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi dukkhatthāya na ceteti. "он не строит намерений ради своего недуга": в это время не строит намерений ради своего страдания.
Abyābajjhaṃyevāti niddukkhameva.
174.Yaṃ, bhikkhave, vedanā aniccāti, bhikkhave, yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti. "То, о монахи, что ощущение непостоянно": монахи, поскольку ощущение непостоянно, поэтому по принципу этого непостоянства и прочего есть изъян ощущения. Способ избавления по уже объяснённому принципу.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>