Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 2. Mahāsīhanādasuttavaṇṇanā >> МН 12 комментарий (3)
2. Mahāsīhanādasuttavaṇṇanā

Связанные тексты
Отображение колонок



МН 12 комментарий (3) Палийский оригинал

пали khantibalo - русский Комментарии
148.Ettha ca kiñcāpi cetopariyañāṇānantaraṃ tisso vijjā vattabbā siyuṃ, yasmā pana tāsu vuttāsu upari dasabalañāṇaṃ na paripūrati, tasmā tā avatvā tathāgatassa dasabalañāṇaṃ paripūraṃ katvā dassento dasa kho panimāni sāriputtātiādimāha.
Tattha tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Здесь "сил Татхагаты" силы, имеющиеся только у Татхагаты, отсутствующие у других.
Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho.
Tattha duvidhaṃ tathāgatabalaṃ kāyabalañca ñāṇabalañca. Здесь есть два вида сил Татхагаты - телесная сила и сила знания.
Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Из них телесную силу следует понимать согласно силе слоновьего клана.
Vuttañhetaṃ porāṇehi –
"Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā"ti.
Imāni hi dasa hatthikulāni.
Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ.
Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakahatthino.
Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa.
Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa.
Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa.
Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa.
Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino.
Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa.
Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa.
Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa.
Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa.
Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa.
Nārāyanasaṅghātabalantipi idameva vuccati.
Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti.
Idaṃ tāva tathāgatassa kāyabalaṃ.
Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Однако сила знания - лишь то, что пришло нам из текста (сутт).
Dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ.
Saṃyuttake (saṃ. ni. 2.34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Дошедшие до нас из Саньютта никаи ... многие тысячи знаний, это называется силой знания.
Idhāpi ñāṇabalameva adhippetaṃ. И здесь подразумевается лишь сила знания.
Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.
Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto.
Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. "Место вожака": лучшее место, высшее место.
Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho.
Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho.
Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho.
Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampaniyo nisabho, so idha usabhoti adhippeto.
Idampi hi tassa pariyāyavacanaṃ.
Usabhassa idanti āsabhaṃ.
Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ.
Idaṃ pana āsabhaṃ viyāti āsabhaṃ.
Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati.
Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati na paccakkhāti attani āropeti.
Tena vuttaṃ "āsabhaṃ ṭhānaṃ paṭijānātī"ti.
Parisāsūti aṭṭhasu parisāsu. "в собраниях": в восьми собраниях.
Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. "рычит львиным рыком": рычит рыком навысшего, не подверженного страху, или рычит рыком, подобным рыку льва.
Ayamattho sīhanādasuttena dīpetabbo.
Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati.
Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ.
Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Здесь как лев, обладающий силой льва повсюду без стеснения и трепета рычит львиным рыком, так и лев-татхагата, обладая силами Татхагаты в восьми собраниях без стеснения и трепета по принципу "таково тело" и прочие рычит львиным рыком разнообразных наставлений, обладающих великолепием.
Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti.
Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. "приводит в движение колесо Брахмы": здесь "брахма" означает лучший, высший, выдающийся.
Cakka-saddo panāyaṃ –
Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratanadhammūra-cakkādīsu ca dissati;
Dhammacakke idha mato, tañca dvedhā vibhāvaye.
"Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna"ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati.
"Pādatalesu cakkāni jātānī"ti (dī. ni. 2.35) ettha lakkhaṇe.
"Cakkaṃva vahato pada"nti (dha. pa. 1) ettha rathaṅge.
"Catucakkaṃ navadvāra"nti (saṃ. ni. 1.29) ettha iriyāpathe.
"Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina"nti (jā. 1.7.149) ettha dāne.
"Dibbaṃ cakkaratanaṃ pāturahosī"ti (dī. ni. 2.243) ettha ratanacakke.
"Mayā pavattitaṃ cakka"nti (su. ni. 562) ettha dhammacakke.
"Icchāhatassa posassa, cakkaṃ bhamati matthake"ti (jā. 1.1.104; 1.5.103) ettha uracakke.
"Khurapariyantena cepi cakkenā"ti (dī. ni. 1.166) ettha paharaṇacakke.
"Asanivicakka"nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale.
Idha panāyaṃ dhammacakke adhippeto. Однако здесь подразумевается колесо Дхаммы.
Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. И это колесо Дхаммы двух видов: знание постижения и знание наставления.
Tattha paññāpabhāvitaṃ attano ariyabalāvahaṃ paṭivedhañāṇaṃ.
Karuṇāpabhāvitaṃ sāvakānaṃ ariyabalāvahaṃ desanāñāṇaṃ.
Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ.
Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma.
Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma.
Dīpaṅkaradasabalato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma.
Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ.
Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma.
Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ.
Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Однако оба эти знания не присущи другим, это знания, которые есть только у будд.
Idāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova "dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī"ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa?
Idha, sāriputta, tathāgato ṭhānañca ṭhānatotiādimāha.
Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Здесь "возможное как возможное" означает "причину как причину". Как интересно - ведь эта тема объясняется в МН 115 тут https://tipitaka.theravada.su/p/22054 комментарий это игнорирует и приводит своё объяснение н...
Все комментарии (1)
Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttiyāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Ведь причина по которой плод здесь остаётся, в зависимости от этого образа поведения возникает и действует, поэтому он называется "возможным".
Taṃ bhagavā "ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ.
Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna"nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti.
Abhidhamme panetaṃ, "tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa"ntiādinā (vibha. 809) nayena vitthāritameva.
Yampīti yena ñāṇena.
Idampi, sāriputta, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho.
Evaṃ sabbapadesu yojanā veditabbā.
Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ.
Ṭhānaso hetusoti paccayato ceva hetuto ca. "с возможностями и с причинами": с местами и причинами.
Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Здесь местом результата является удел, накопления, время и образ.
Kammaṃ hetu. Камма является причиной.
Imassa pana ñāṇassa vitthārakathā "atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī"tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.
Sabbatthagāmininti sabbagatigāminiṃ agatigāminiñca. "ведущие во все уделы": ведущие во все уделы и не ведущие в уделы.
Paṭipadanti maggaṃ. "пути": дороги.
Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa cetanā tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. "познаёт в соответствии с действительностью": даже когда многие люди убили лишь одно существо, это их намерение становится ведущим в ад, это их намерение ведёт в чрево животного - таким образом в одном предмете он в неискажённом виде познаёт сущность пути, который соответствует благотворному и неблаготворному намерению.
Imassa ca ñāṇassa vitthārakathā "tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ?
Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāmīti pajānātī"tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.
Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. "с его многими элементами": с элементом зрения (глаза) и прочего, с элементом (мира) страсти и прочего.
Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. "с разнообразными элементами": с тем, что не является характеристиками этих элементов, многие виды элементов.
Lokanti khandhāyatanadhātulokaṃ. "мир": мир совокупностей, сфер чувств, элементов.
Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. "познаёт в соответствии с действительностью": постигает в неискажённом виде сущность тех или иных элементов.
Idampi ñāṇaṃ "tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī"tiādinā nayena abhidhamme vitthāritameva.
Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. "различные склонности существ": низменные и прочие склонности, состояние наличия различных склонностей.
Idampi ñāṇaṃ, "tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato pajānāti santi sattā hīnādhimuttikā"ti ādinā nayena abhidhamme vitthāritameva.
Parasattānanti padhānasattānaṃ.
Parapuggalānanti tato paresaṃ hīnasattānaṃ.
Ekatthameva vā etaṃ padadvayaṃ.
Veneyyavasena pana dvedhā vuttaṃ.
Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvaṃ aparabhāvañca, vuddhiñca hāniñcāti attho. "состояние способностей": рост или сокращение способности доверия и прочих.
Imassapi ñāṇassa vitthārakathā – "tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātī"tiādinā (vibha. 814) nayena abhidhamme āgatāyeva.
Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ rūpī rūpāni passatītiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ.
Saṃkilesanti hānabhāgiyadhammaṃ.
Vodānanti visesabhāgiyadhammaṃ.
Vuṭṭhānanti "vodānampi vuṭṭhānaṃ.
Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna"nti (vibha. 828) evaṃ vuttapaguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca.
Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti.
Tasmā "vodānampi vuṭṭhāna"nti vuttaṃ.
Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti.
Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti.
Taṃ sandhāya "tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna"nti vuttaṃ.
Idampi ñāṇaṃ "tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī"tiādinā (vibha. 828) nayena abhidhamme vitthāritaṃ.
Sattannaṃ ñāṇānaṃ vitthārakathāvinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ vutto.
Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā. Рассказ о знании прошлых местопребываний и божественном зрении подробно приводится в Висуддхимагге.
Āsavakkhayakathā bhayabherave. Рассказ о знании прекращения влечений - в комментарии к МН 4.
149.Imāni kho sāriputtāti yāni pubbe "dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī"ti avocaṃ, imāni tānīti appanaṃ karoti.
Tattha paravādīkathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti.
Taṃ na tathā daṭṭhabbaṃ.
Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ.
Dasabalañāṇañhi sakasakakiccameva jānāti.
Sabbaññutañāṇaṃ tampi tato avasesampi pajānāti.
Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti.
Dutiyaṃ kammantaravipākantarameva.
Tatiyaṃ kammaparicchedameva.
Catutthaṃ dhātunānattakāraṇameva.
Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva.
Chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva.
Sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva.
Aṭṭhamaṃ pubbenivutthakhandhasantatimeva.
Navamaṃ sattānaṃ cutipaṭisandhimeva.
Dasamaṃ saccaparicchedameva.
Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti.
Etesaṃ pana kiccaṃ na sabbaṃ karoti.
Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.
Apica paravādī evaṃ pucchitabbo – "dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara"nti?
Jānanto paṭipāṭiyā satta ñāṇāni savitakkasavicārānīti vakkhati.
Tato parāni dve avitakkaavicārānīti vakkhati.
Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti vakkhati.
Tathā paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti vakkhati.
Evamettha anupadavaṇṇanaṃ katvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca.
Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato.
Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato.
Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyavisesaṃ passati, dhātuvemattadassanato.
Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ.
Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato.
Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, paṭhamajjhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati.
Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhuñāṇānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti.
Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni.
Taṃ, sāriputta, vācaṃ appahāyātiādīsu puna evarūpiṃ vācaṃ na vakkhāmīti vadanto taṃ vācaṃ pajahati nāma.
Puna evarūpaṃ cittaṃ na uppādessāmīti cintento cittaṃ pajahati nāma.
Puna evarūpaṃ diṭṭhiṃ na gaṇhissāmīti pajahanto diṭṭhiṃ paṭinissajjati nāma, tathā akaronto neva pajahati, na paṭinissajjati.
So yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti veditabbo.
Idānissa atthasādhakaṃ upamaṃ dassento seyyathāpītiādimāha.
Tattha sīlasampannotiādīsu lokiyalokuttarā sīlasamādhipaññā veditabbā.
Lokuttaravaseneva vinivattetumpi vaṭṭati.
Ayañhi sammāvācākammantājīvehi sīlasampanno, sammāvāyāmasatisamādhīhi samādhisampanno, sammādiṭṭhisaṅkappehi paññāsampanno, so evaṃ sīlādisampanno bhikkhu yathā diṭṭheva dhamme imasmiṃyeva attabhāve aññaṃ ārādheti arahattaṃ pāpuṇāti, evaṃsampadamidaṃ, sāriputta, vadāmi imampi kāraṇaṃ evarūpameva.
Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattati, evameva imassāpi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti.
Sakalasmiñhi buddhavacane imāya upamāya gāḷhataraṃ katvā vuttaupamā nāma natthi.
150.Vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. "уверенности в себе": здесь уверенность в себе является противоположностью робости, у пересматривающего своё состояние уверенности в себе в четырёх пунктах так называется знание возникшей радости.
Sammāsambuddhassa te paṭijānatoti ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhāti evaṃ paṭijānato tava. "заявляешь о совершенном постижении": тобой заявлено: "я постигший в совершенстве, все явления мной полностью постигнуты."
Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. "не постигший в совершенстве": эти явления тобой не постигнуты в совершенстве.
Tatra vatāti tesu vata anabhisambuddhāti evaṃ dassitadhammesu.
Sahadhammenāti sahetunā sakāraṇena vacanena sunakkhatto viya vippalapanto appamāṇaṃ.
Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto. "основания": здесь под основанием подразумевается индивидуум и явление.
Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati, taṃ dhammaṃ na passāmi, yaṃ dassetvā ayaṃ nāma dhammo tayā anabhisambuddhoti maṃ paṭicodessatīti ayamettha attho. Этого индивидуума не вижу, который меня обвиняет; то явление не вижу, увидев которое меня можно обвинить "это явление тобой не полностью постигнуто". Таков смысл.
Khemappattoti khemaṃ patto, sesapadadvayaṃ imasseva vevacanaṃ.
Sabbañhetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Ведь всё это сказано лишь в связи со знанием уверенности в себе.
Dasabalassa hi ayaṃ nāma dhammo tayā anabhisambuddhoti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato sabhāvabuddhoyeva vā samāno ahaṃ buddhosmīti vadāmīti paccavekkhantassa balavataraṃ somanassaṃ uppajjati. Ведь Десятисильный не видя ни осуждающего индивидуума, который мог бы сказать "это явление тобой не полностью постигнуто" и также не видя не полностью постигнутого явления, которое могло бы быть причиной для осуждения, либо благодаря тому, что пересматривая и понимая "я называю себя буддой, потому что равен всем буддам" - у него возникает сильная радость.
Tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Связанное с этим знание называется уверенностью в себе.
Taṃ sandhāya "khemappatto"tiādimāha.
Evaṃ sabbattha attho veditabbo.
Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā, te atthato sañcicca vītikkantā satta āpattikkhandhā. "способы поведения, которые ты назвал препятствиями": здесь они являются создающими препятствия, с точки зрения смысла это семь совокупностей нарушений, которые совершаются умышленно.
Sañcicca vītikkantañhi antamaso dukkaṭa-dubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Ведь умышленные нарушения кроме дуккаты и дуббхаситы создают препятствия пути и плоду.
Idha pana methunadhammo adhippeto. Но здесь подразумевается сексуальный контакт.
Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Ведь у вступление в сексуальный контакт с кем либо несомненно является препятствием для пути и плода.
Yassa kho pana tesu atthāyāti rāgakkhayādīsu yassa atthāya. "[для блага] кого-то": ради блага разрушения страсти и прочего.
Dhammo desitoti asubhabhāvanādidhammo kathito. "учишь кого-то Дхамме": учишь развитию распознавания непривлекательности и прочему.
Tatra vata manti tasmiṃ aniyyānikadhamme maṃ.
Sesaṃ vuttanayeneva veditabbaṃ.
Dasabalañāṇādivaṇṇanā niṭṭhitā.
2. Mahāsīhanādasuttavaṇṇanā