156.Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapadese [himavantapasse (sī.)] araññakuṭikāyaṃ.
|
|
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā"ti?
|
|
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – "kāretu, bhante, bhagavā rajjaṃ, kāretu, sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā"ti.
|
|
"Kiṃ pana me tvaṃ, pāpima, passasi yaṃ maṃ tvaṃ evaṃ vadesi – 'kāretu, bhante, bhagavā rajjaṃ, kāretu sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā"'ti?
|
|
"Bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.
|
|
Ākaṅkhamāno ca, bhante, bhagavā himavantaṃ pabbatarājaṃ suvaṇṇaṃ tveva adhimucceyya suvaṇṇañca panassā"ti [suvaṇṇapabbatassāti (sī. syā. kaṃ.), suvaṇṇañca pabbatassāti (pī.)].
|
|
Atha kho māro pāpimā "jānāti maṃ bhagavā, jānāti maṃ sugato"ti dukkhī dummano tatthevantaradhāyīti.
|
|