145.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
"Appamidaṃ, bhikkhave, manussānaṃ āyu.
|
|
Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ.
|
|
Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti.
|
|
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
Atha kho māro - pe - tatthevantaradhāyīti.
|
|