139.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
|
|
Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
|
|
Atha kho māro pāpimā, bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti, subhā ceva asubhā ca.
|
|
Atha kho bhagavā "māro ayaṃ pāpimā" iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –
|
|
Atha kho māro - pe - tatthevantaradhāyīti.
|
|