137.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
|
|
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "mutto vatamhi tāya dukkarakārikāya.
|
|
Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya.
|
|
Sādhu vatamhi mutto bodhiṃ samajjhaga"nti [sādhu ṭhito sato bodhiṃ samajjheganti (sī. pī.), sādhu vatamhi satto bodhisamajjhagūti (syā. kaṃ.)].
|
|
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
Atha kho bhagavā "māro ayaṃ pāpimā" iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –
|
|
Atha kho māro pāpimā "jānāti maṃ bhagavā, jānāti maṃ sugato"ti, dukkhī dummano tatthevantaradhāyīti.
|
|