Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 14 >> Cārikāanujānanavaṇṇanā
Комментарий к ДН 14
Отображение колонок



Cārikāanujānanavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
85.Parivitakko udapādīti kadā udapādi?
Sambodhito satta saṃvaccharāni satta māse satta divase atikkamitvā udapādi.
Bhagavā kira pitusaṅgahaṃ karonto vihāsi.
Rājāpi cintesi – "mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto dutiyaaggasāvako, ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu.
Ime sabbe idānipi mayhaṃyeva bhāro, ahameva ca ne catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhayato khadirapākāraṃ kārāpetvā kilañjehi chādāpetvā vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattaṃ vividhapupphadāmavitānaṃ kārāpetvā heṭṭhā bhūmiyaṃ cittattharaṇehi santharāpetvā anto ubhosu passesu mālāvacchake puṇṇaghaṭe, sakalamaggavāsatthāya ca gandhantare pupphāni pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi.
Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃgantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati.
Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ.
Nāgarā cintesuṃ – "ajja satthu loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ.
Rājā – 'mayhameva buddho, mayhameva dhammo, mayhameva saṅgho'ti mamāyitvā sayameva upaṭṭhahi.
Satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno.
Na hi raññoyeva nirayo uṇho assa, aññesaṃ nīluppalavanasadiso.
Tasmā rājānaṃ vadāma.
Sace no satthāraṃ deti, iccetaṃ kusalaṃ.
No ce deti, raññā saddhiṃ yujjhitvāpi saṅghaṃ gahetvā dānādīni puññāni karoma.
Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhapurisampi gaṇhāmā"ti.
Te senāpatiṃ upasaṅkamitvā tassetamatthaṃ ārocetvā – "sāmi, kiṃ amhākaṃ pakkho hosi, udāhu rañño"ti āhaṃsu.
So – "ahaṃ tumhākaṃ pakkho homi, api ca kho pana paṭhamadivaso mayhaṃ dātabbo"ti.
Te sampaṭicchiṃsu.
So rājānaṃ upasaṅkamitvā – "nāgarā, deva, tumhākaṃ kupitā"ti āha.
Kimatthaṃ tātāti?
Satthāraṃ kira tumheyeva upaṭṭhahatha, amhe na labhāmāti.
Sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ yujjhitukāmā devāti.
Yujjhāmi, tāta, nāhaṃ bhikkhusaṅghaṃ demīti.
Deva tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti?
Nanu tvaṃ senāpatīti?
Nāgarehi vinā na samattho ahaṃ devāti.
Tato rājā – "balavanto nāgarā, senāpatipi tesaññeva pakkho"ti ñatvā "aññānipi sattamāsādhikāni sattasaṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dadantū"ti āha.
Nāgarā na sampaṭicchiṃsu.
Rājā – "cha vassāni, pañca, cattāri, tīṇi, dve, ekavassa"nti hāpesi.
Evaṃ hāpentepi na sampaṭicchiṃsu.
Aññe satta divase yāci.
Nāgarā – "atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu.
Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ vissajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā – "sakkhissatha, tāta, evarūpaṃ dānaṃ dātu"nti āha.
Tepi – "nanu amheyeva nissāya taṃ devassa uppanna"nti vatvā – "sakkhissāmā"ti āhaṃsu.
Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā – "bhante, ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa vāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ.
Nāgarā na dāni me anuññātā, nāgarā hi 'mayaṃ dānaṃ dātuṃ na labhāmā'ti kuppanti.
Bhagavā sve paṭṭhāya tesaṃ anuggahaṃ karothā"ti āha.
Atha dutiyadivase senāpati mahādānaṃ sajjetvā – "ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi.
Taṃ divasaṃ seṭṭhibhariyā rodamānā dhītaraṃ āha – "sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyya"nti.
Sā taṃ āha – "amma, mā cintayi, ahaṃ tathā karissāmi yathā buddhappamukho bhikkhusaṅgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī"ti.
Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi abhisaṅkharitvā aññāya pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dāsigaṇaparivutā nagarā nikkhami.
Antarāmagge senāpatiupaṭṭhākā – "amma, mā ito agamā"ti vadanti.
Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti.
Sā – "cūḷapitā mahāpitā mātulā kissa tumhe gantuṃ na dethā"ti āha.
Senāpatinā – "aññassa kassaci khādanīyabhojanīyaṃ dātuṃ mā dethā"ti ṭhapitamha ammāti.
Kiṃ pana me hatthe khādanīyaṃ bhojanīyaṃ passathāti?
Mālāguḷaṃ passāmāti.
Kiṃ tumhākaṃ senāpati mālāguḷapūjampi kātuṃ na detīti?
Deti, ammāti.
Tena hi, apetha, apethāti bhagavantaṃ upasaṅkamitvā mālāguḷaṃ gaṇhāpetha bhagavāti āha.
Bhagavā ekaṃ senāpatissupaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi.
Sā bhagavantaṃ vanditvā – "bhagavā, bhavābhave nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanā yevā"ti patthanaṃ katvā satthārā – "sukhinī hohī"ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.
Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi.
Senāpati yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi.
Nisinno, bhante, bhikkhusaṅghoti.
Atthi no eko antarā piṇḍapāto laddhoti.
So mālaṃ apanetvā piṇḍapātaṃ addasa.
Cūḷupaṭṭhāko āha – "sāmi, mālāti maṃ vatvā mātugāmo vañcesī"ti.
Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahoti.
Senāpatipi attano deyyadhammaṃ adāsi.
Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi.
Senāpati – "kā nāma sā piṇḍapātamadāsī"ti pucchi.
Seṭṭhidhītā, sāmīti.
Sappaññā sā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ ānetvā jeṭṭhikaṭṭhāne ṭhapesi.
Punadivase nāgarā dānamadaṃsu, punadivase rājāti ekantarikāya dānaṃ dātuṃ ārabhiṃsu.
Rājāpi carapurise ṭhapetvā nāgarehi dinnadānato atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ.
Rājagehe nāṭakitthiyo daharasāmaṇere vadanti – "gaṇhatha, tātā, na gahapatikānaṃ gattavatthādīsu puñchitvā bāḷadārakānaṃ kheḷasiṅghāṇikādidhovanahatthehi kataṃ, suciṃ paṇītaṃ kata"nti.
Punadivase nāgarāpi dadamānā vadanti – "gaṇhatha, tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva kata"nti.
Evaṃ sattasu saṃvaccharesu sattasu māsesu sattasu divasesu ca atikkantesu atha bhagavato ayaṃ vitakko udapādi.
Tena vuttaṃ – "sambodhito satta saṃvaccharāni satta māsāni satta divasāni atikkamitvā udapādī"ti.
87.Aññataromahābrahmāti dhammadesanaṃ āyācitabrahmāva.
89.Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni.
Te sabbepi dvādasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ.
90.Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ tapo. "Терпение - это высший аскетизм" - терпеливость и снисходительность называются высшим аскетизмом.
Titikkhāti khantiyā eva vevacanaṃ. "Прощение" - это синоним терпения.
Titikkhā saṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Смысл слов "высший аскетизм" в том, что прощение считается наивысшим терпением и снисходительностью.
Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. "Ниббана считается наивысшей" - ниббана по словам постигших является наивысшей среди всех состояний.
Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti hiṃsati, so pabbajito nāma na hoti. "Не отшельник тот, кто вредит другому" - тот кто, не имея у себя терпеливости и снисходительности, другому вредит, причиняет страдания или урон, тот не заслуживает названия "отшельник".
Catutthapādo pana tasseva vevacanaṃ. В этих четырёх изречениях содержатся синонимы.
"Na hi pabbajito"ti etassa hi na samaṇo hotīti vevacanaṃ. "Не отшельник" является синонимом "не является аскетом".
Parūpaghātīti etassa paraṃ viheṭhayantoti vevacanaṃ. "Вредит другому" является синонимом "досаждает другому".
Atha vā parūpaghātīti sīlūpaghātī. Или слово "вредит другому" можно понимать как "наносит ущерб нравственности". sīlūpaghātī = sīla+ūpaghātī ???
Все комментарии (1)
Sīlañhi uttamaṭṭhena paranti vuccati. Нравственность зовётся высшим благом для других.
Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti, attano sīlaṃ vināsako, so pabbajito nāma na hotīti attho. Тот отшельник, который какому-то другому существу досаждает, является наносящим вред другому, наносящим вред собственной нравственности, и он не заслуживает названия "аскет".
Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi sañcicca jīvitā voropeti, so na hi pabbajito. Или тот, кто не будучи терпеливым и снисходительным, вредит другому, умышленно лишает жизни другого, даже если это мухи и оводы, тот не аскет.
Kiṃ kāraṇā? Из-за чего?
Malassa apabbājitattā. Из-за того, не отрешился от скверны.
"Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī"ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ. "Кто отрешился от скверны - того зовут аскетом" (Дхп 388) - вот это является признаком аскета. Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati. Pabbājayamattano malaṃ, tasmā «pabbajito»ti vuccati. Покончившего с пороком зовут брахманом, ум...
Все комментарии (1)
Yopi na heva kho upaghāteti, na māreti, api ca daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo na hoti. Тот же, кто пусть не вредит и не убивает, но в то же время палкой и прочим досаждает, он по этой причине отшельником не является.
Kiṃ kāraṇā? Из-за чего?
Vihesāya asamitattā. Из-за того, что досаждение непобеждено.
"Samitattā hi pāpānaṃ, samaṇoti pavuccatī"ti (dha. pa. 265) idañhi samaṇalakkhaṇaṃ. "Победившего все пороки зовут отшельником" (Дхп 265) - вот это является признаком отшельника. Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso. Samitattā hi pāpānaṃ, «samaṇo»ti pavuccati. Того, кто полностью победил пороки - будь то малые или большие...
Все комментарии (1)
Dutiyagāthāya sabbapāpassāti sabbākusalassa. Во второй строфе "всё зло" означает "всё неблаготворное". Связать с Саммадиттхи суттой МН 8 про умелое и неумелое
Все комментарии (1)
Akaraṇanti anuppādanaṃ. "Не делание" означает не допускать [такие поступки].
Kusalassāti catubhūmikakusalassa. "Благотворное" - четыре уровня благотворного. Дальше сказано об успокоении и прозрении, видимо речь об этом. Может быть 4 джханы.
Все комментарии (2)
Upasampadāti paṭilābho. "Принятие" означает "накопление".
Sacittapariyodapananti attano cittajotanaṃ, taṃ pana arahattena hoti. "Очищение своего ума" означает блистающий ум, такой как при архатстве.
Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhī ti. Так путём нравственной сдержанности, отрешившись от всего зла, успокоением и прозрением благотворное приняв, плодом архатства ум очистить - таково наставление постигших, которым они поучают.
Tatiyagāthāya anūpavādoti vācāya kassaci anupavadanaṃ. В третьей строфе "избегание оскорблений" означает избегать словесно оскорблять кого-либо.
Anūpaghātoti kāyena upaghātassa akaraṇaṃ. "Избегание причинения вреда" означает не совершать причинения вреда с помощью тела.
Pātimokkheti yaṃ taṃ paatimokkhaṃ, atipamokkhaṃ, uttamasīlaṃ, pāti vā agativisesehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti "pātimokkha"nti vuccati. "Патимоккха" - означает высшее освобождение, высшую нравственность, которая защищает или приводит к достижению, освобождает от ужасов дурных уделов, кого защищает, того освобождает, поэтому зовётся "патимоккхой".
Tasmiṃ pātimokkhe ca saṃvaro. Сдержанность в соответствии с этой патимоккхой.
Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. "Умеренность" означает знание меры путём самоконтроля при принятии пищи.
Pantañca sayanāsananti sayanāsanañca saṅghaṭṭanavirahitanti attho. "Уединённое жилище" означает жилище (кровать и стул) в условиях, где отсутствует тесный контакт.
Tattha dvīhiyeva paccayehi catupaccayasantoso dīpito hotīti veditabbo. Эти две вещи (кровать и стул: жилище) дают возможность использования четырёх опор. четыре опоры: еда, одежда, жильё, лекарства
Все комментарии (1)
Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ anupaghātanaṃ pātimokkhasaṃvaro paṭiggahaṇaparibhogesu mattaññutā aṭṭhasamāpattivasibhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. "Таково учение постигших" - это других не оскорбление, не нанесение им вреда, сдержанность в соответствие с патимоккхой, знание меры при принятии пищи, пребывание в восьми достижениях, уединённое жилище и отшельничество и является тем наставлением постигших, которым они поучают.
Imā pana sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā. Это нужно понимать как строфы наставлений по патимоккхе, даваемые всеми постигшими.
Комментарий к ДН 14