Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 5 комментарий
Комментарий к собранию длинных наставлений Далее >>

Связанные тексты
Отображение колонок



ДН 5 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
323.Evaṃme sutaṃ - pe - magadhesūti kūṭadantasuttaṃ.
Tatrāyaṃ apubbapadavaṇṇanā.
Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ magadhesu janapade.
Ito paraṃ purimasuttadvaye vuttanayameva.
Ambalaṭṭhikā brahmajāle vuttasadisāva.
Kūṭadantoti tassa brāhmaṇassa nāmaṃ.
Upakkhaṭoti sajjito.
Vacchatarasatānīti vacchasatāni.
Urabbhāti taruṇameṇḍakā vuccanti.
Ete tāva pāḷiyaṃ āgatāyeva.
Pāḷiyaṃ pana anāgatānampi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti veditabbāni.
Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti.
Thūṇūpanītānīti bandhitvā ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni.
328.Tividhanti ettha vidhā vuccati ṭhapanā, tiṭṭhapananti attho.
Soḷasaparikkhāranti soḷasaparivāraṃ.
330.Paṭivasantīti yaññānubhavanatthāya paṭivasanti.
Bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ dassento āha.
Mahāvijitoti so kira sāgarapariyantaṃ mahantaṃ pathavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti mahāvijito tveva saṅkhyaṃ agamāsi.
Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhyena dhanena samannāgato.
Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo.
Piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena samannāgatoti attho.
Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ tuṭṭhikāraṇanti attho.
Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ vittūpakaraṇamassāti pahūtavittūpakaraṇo.
Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño.
Athavā idamassa devasikaṃ paribbayadānaggahaṇādivasena parivattanadhanadhaññavasena vuttaṃ.
Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāro cāti attho. "полной сокровищницей и житницей": сокровищницей называется помещение для сокровищ, она является полной благодаря принесению и хранению сокровищ, и житница является полной благодаря хранению зерна.
Athavā catubbidho koso – hatthī, assā, rathā, pattīti. Или же речь о четырёх сокровищницах: слоны, лошади, колесницы и пехота.
Koṭṭhāgāraṃ tividhaṃ – dhanakoṭṭhāgāraṃ, vatthakoṭṭhāgāraṃ, dhaññakoṭṭhāgāranti, taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Три вида житниц: хранилище сокровищ, хранилище одежд, хранилище зерна - все они у него были наполнены. это и есть "полной сокровищницей и житницей".
Udapādīti uppajji.
Ayaṃ kira rājā ekadivasaṃ ratanāvalokanacārikaṃ nāma nikkhanto. Якобы этот правитель однажды отправился в путешествие за драгоценностями.
So bhaṇḍāgārikaṃ pucchi – "tāta, idaṃ evaṃ bahudhanaṃ kena saṅgharita"nti? Он спросил казначея: "Любезный, кем собрано это огромное богатство?"
Tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. [Он ответил:] "Вашим отцом, вашим дедом и так до седьмого колена."
Idaṃ pana dhanaṃ saṅgharitvā te kuhiṃ gatāti? "Собрав это богатство куда они отправились?"
Sabbeva te, deva, maraṇavasaṃ pattāti. "Ваше величество, все они попали в лапы смерти."
Attano dhanaṃ agahetvāva gatā, tātāti? "Ушли, на взяв с собой своё богатство, любезный?"
Deva, kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no ādāya gamanīyanti. "О чём речь, ваше величество, оставив богатство приходится уйти, нельзя взять с собой и уйти."
Atha rājā nivattitvā sirīgabbhe nisinno – 'adhigatā kho me'tiādīni cintesi. Тогда правитель вернулся, и, сидя в своих величественных покоях, подумал: "Я в изобилии наделен" и т.д.
Tena vuttaṃ – "evaṃ cetaso parivitakko udapādī"ti. Поэтому сказано: "возникло в уме такое рассуждение".
337.Brāhmaṇaṃāmantetvāti kasmā āmantesi? "позвав за жрецом-брахманом" - зачем позвал?
Ayaṃ kirevaṃ cintesi – "dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantetvā dātuṃ vaṭṭati, anāmantetvā katakammañhi pacchānutāpaṃ karotī"ti. Якобы он подумал: "Делающему дар надлежит обсудить это с одним мудрым человеком и потом подать, ведь тот, кто не обсудил, потом сожалеет о совершённых делах."
Tasmā āmantesi. Поэтому позвал.
Atha brāhmaṇo cintesi – "ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre āharantānaṃ nippurisāni gehāni corā vilumpissanti janapado corabhayeneva kolāhalo bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ na bhavissati, handa, naṃ etamatthaṃ saññāpemī"ti tato tamatthaṃ saññāpento "bhoto, kho rañño"tiādimāha. Тогда брахман подумал: "Этот правитель хочет сделать большое подношение, но в его стране много воров, если с ними не разобраться, они ворвутся в пустые дома людей, ушедших в места раздачи получать молоко, сливки, рисовые зёрна и прочее. Из-за опасности воров в стране будут волнения. Поэтому пусть раздача даров правителем не продлится долго, пусть его ум не успокоится. Давай-ка я ему об этом извещу." Извещая об этом, он сказал: "Страна досточтимого правителя" и т.д.
338.Tattha sakaṇṭakoti corakaṇṭakehi sakaṇṭako. Здесь "испытывает тревогу": с тревогой от грабителей.
Panthaduhanāti panthaduhā, panthaghātakāti attho.
Akiccakārī assāti akattabbakārī adhammakārī bhaveyya.
Dassukhīlanti corakhīlaṃ.
Vadhena vāti māraṇena vā koṭṭanena vā.
Bandhanenāti addubandhanādinā.
Jāniyāti hāniyā; "sataṃ gaṇhatha, sahassaṃ gaṇhathā"ti evaṃ pavattitadaṇḍenāti attho. "Конфискацией": изъятием. Смысл в исполнении наказаний типа "конфискуйте сотню, конфискуйте тысячу."
Garahāyāti pañcasikhamuṇḍakaraṇaṃ, gomayasiñcanaṃ, gīvāya kudaṇḍakabandhananti evamādīni katvā garahapāpanena. "Опозорив": обрив волосы, облив коровьим навозом, привязав за шею к (?).
Pabbājanāyāti raṭṭhato nīharaṇena.
Samūhanissāmīti sammā hetunā nayena kāraṇena ūhanissāmi.
Hatāvasesakāti matāvasesakā.
Ussahantīti ussāhaṃ karonti.
Anuppadetūti dinne appahonte puna aññampi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti attho. "Доставит": если недостаточно данного, пусть ещё даст других семян, корма и всех принадлежностей для земледелия.
Pābhataṃ anuppadetūti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena bhaṇḍamūlaṃ detūti attho. "доставит денежные средства": не поставив свидетеля, не потребовав расписку, пусть даст денег для товаров путём выделения средств.
Bhaṇḍamūlassa hi pābhatanti nāmaṃ.
Yathāha –
"Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama"nti. (jā. 1.1.4);
Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca tassa tassa kusalakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho. "пропитанием и платой": обеспечит ежедневным пропитанием, ежемесячной и прочей зарплатой, согласно благотворным поступкам и героизму пусть назначит на пост в городе или деревне.
Sakammapasutāti kasivāṇijjādīsu sakesu kammesu uyyuttā byāvaṭā.
Rāsikoti dhanadhaññānaṃ rāsiko.
Khemaṭṭhitāti khemena ṭhitā abhayā.
Akaṇṭakāti corakaṇṭakarahitā.
Mudā modamānāti modā modamānā.
Ayameva vā pāṭho, aññamaññaṃ pamuditacittāti adhippāyo.
Apārutagharāti corānaṃ abhāvena dvārāni asaṃvaritvā vivaṭadvārāti attho.
Etadavocāti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā etaṃ avoca.

Catuparikkhāravaṇṇanā Палийский оригинал

Aṭṭhaparikkhāravaṇṇanā Палийский оригинал

Catuparikkhārādivaṇṇanā Палийский оригинал

Niccadānaanukulayaññavaṇṇanā Палийский оригинал

Kūṭadantaupāsakattapaṭivedanāvaṇṇanā Палийский оригинал

Комментарий к собранию длинных наставлений Далее >>