Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Ajātasattuupāsakattapaṭivedanākathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок




Ajātasattuupāsakattapaṭivedanākathā Палийский оригинал

пали khantibalo - русский Комментарии
250.Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ sakkaccaṃ sutvā "ciraṃ vatamhi ime pañhe puthū samaṇabrāhmaṇe pucchanto, thuse koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi.
Suciraṃ vatamhi dasabalassa guṇānubhāvaṃ ajānanto vañcito"ti cintetvā buddhaguṇānussaraṇasambhūtāya pañcavidhāya pītiyā phuṭasarīro attano pasādaṃ āvikaronto upāsakattaṃ paṭivedesi.
Taṃ dassetuṃ "evaṃ vutte rājā"tiādi āraddhaṃ.
Tattha abhikkantaṃ, bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati.
"Abhikkantā bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho"tiādīsu (a. ni. 8.20) hi khaye dissati.
"Ayaṃ me puggalo khamati, imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"tiādīsu (a. ni. 4.100) sundare.
"Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā"ti. (vi. va. 857);
Ādīsu abhirūpe.
"Abhikkantaṃ bho, gotamā"tiādīsu (pārā. 15) abbhanumodane.
Idhāpi abbhanumodaneyeva.
Yasmā ca abbhanumodane, tasmā 'sādhu sādhu bhante'ti vuttaṃ hotīti veditabbo.
Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;
Hāse soke pasāde ca, kare āmeḍitaṃ budhoti.
Iminā ca lakkhaṇena idha pasādavasena, pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo.
Athavā abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ atisundaranti vuttaṃ hoti.
Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ.
Ayañhettha adhippāyo, abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā, 'abhikkantaṃ' yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti.
Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi.
Bhagavato vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato.
Tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
Tato parampi catūhi upamāhi desanaṃyeva thometi.
Tattha nikkujjitanti adhomukhaṭhapitaṃ heṭṭhāmukhajātaṃ vā.
Ukkujjeyyāti upari mukhaṃ kareyya.
Paṭicchannanti tiṇapaṇṇādichāditaṃ.
Vivareyyāti ugghāṭeyya.
Mūḷhassa vāti disāmūḷhassa.
Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya, andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame.
Ayaṃ tāva anuttānapadattho.
Ayaṃ pana sādhippāyayojanā.
Yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentana.
Yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.
Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha.
Tattha esāhanti eso ahaṃ.
Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ, parāyanaṃ, aghassa tātā, hitassa ca vidhātāti.
Iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti.
Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho.
Tasmā gacchāmīti imassa jānāmi bujjhāmīti ayampi attho vutto.
Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca.
Vuttañcetaṃ – "yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti (a. ni. 4.34) vitthāro.
Na kevalañca ariyamaggo ceva nibbānañca.
Api ca kho ariyaphalehi saddhiṃ pariyattidhammopi.
Vuttañhetaṃ chattamāṇavakavimāne –
"Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī"ti. (vi. va. 887);
Ettha hi rāgavirāgoti maggo kathito.
Anejamasokanti phalaṃ.
Dhammamasaṅkhatanti nibbānaṃ.
Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā dhammakkhandhāti.
Diṭṭhisīlasaṃghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Сообщество (Сангха) состоит из тех, кто едины благодаря единству [истинного] взгляда и нравственности. С точки зрения смысла это собрание восьми видов благородных личностей. Подкомментарий https://tipitaka.theravada.su/p/322830
Все комментарии (1)
Vuttañhetaṃ tasmiññeva vimāne – Ведь в той же истории о дворцах сказано:
"Yattha ca dinnamahapphalamāhu, catūsu sucīsu purīsayugesu; "Кому поданный дар приносит большой плод, эти четыре пары очищенных людей
Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī"ti. (vi. va. 888); эти восемь типов личностей - к этому Сообществу я прихожу как прибежищу."
Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Монашеский орден (бхиккхусангха) - это Сообщество монахов.
Ettāvatā rājā tīṇi saraṇagamanāni paṭivedesi.
<< Назад Комментарий к ДН 2 Далее >>