Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Āsavakkhayañāṇakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Āsavakkhayañāṇakathā Палийский оригинал

пали Комментарии
248.So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ.
Āsavānaṃ khayañāṇāyāti āsavānaṃ khayañāṇanibbattanatthāya.
Ettha ca āsavānaṃ khayo nāma maggopi phalampi nibbānampi bhaṅgopi vuccati.
"Khaye ñāṇaṃ, anuppāde ñāṇa"nti ettha hi maggo āsavānaṃ khayoti vutto.
"Āsavānaṃ khayā samaṇo hotī"ti (ma. ni. 1.438) ettha phalaṃ.
"Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā"ti. (dha. pa. 253);
Ettha nibbānaṃ.
"Āsavānaṃ khayo vayo bhedo aniccatā antaradhāna"nti ettha bhaṅgo.
Idha pana nibbānaṃ adhippetaṃ.
Arahattamaggopi vaṭṭatiyeva.
Cittaṃabhinīharatīti vipassanā cittaṃ tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti.
So idaṃ dukkhantiādīsu "ettakaṃ dukkhaṃ, na ito bhiyyo"ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.
Tassa ca dukkhassa nibbattikaṃ taṇhaṃ "ayaṃ dukkhasamudayo"ti.
Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti; tassa ca sampāpakaṃ ariyamaggaṃ "ayaṃ dukkhanirodhagāminī paṭipadā"ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.
Evaṃ sarūpato saccāni dassetvā puna kilesavasena pariyāyato dassento "ime āsavā"tiādimāha.
Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattaṃ maggaṃ kathesi.
Kāmāsavāti kāmāsavato.
Vimuccatīti iminā maggakkhaṇaṃ dasseti.
Vimuttasminti iminā phalakkhaṇaṃ.
Vimuttamiti ñāṇaṃ hotīti iminā paccavekkhaṇañāṇaṃ.
Khīṇā jātītiādīhi tassa bhūmiṃ.
Tena hi ñāṇena khīṇāsavo paccavekkhanto khīṇā jātītiādīni pajānāti.
Katamā panassa jāti khīṇā?
Kathañca naṃ pajānātīti?
Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā.
Na anāgatā, anāgate vāyāmābhāvato.
Na paccuppannā, vijjamānattā.
Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā āyatiṃ anuppādadhammataṃ āpajjanena khīṇā.
Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā "kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃva hotī"ti jānanto pajānāti.
Vusitanti vutthaṃ parivutthaṃ.
Brahmacariyanti maggabrahmacariyaṃ.
Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti.
Kataṃkaraṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ.
Tena tena maggena pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho.
Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo.
Tasmā so attano karaṇīyaṃ paccavekkhanto kataṃ karaṇīyanti pajānāti.
Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me natthīti pajānāti.
Atha vā itthattāyāti itthabhāvato imasmā evaṃ pakārā.
Idāni vattamānakhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi.
Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti apaṇṇattikabhāvañca gamissantīti pajānāti.
249.Pabbatasaṅkhepeti pabbatamatthake.
Anāviloti nikkaddamo.
Sippiyo ca sambukā ca sippisambukaṃ.
Sakkharā ca kathalāni ca sakkharakathalaṃ.
Macchānaṃ gumbā ghaṭāti macchagumbaṃ.
Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi.
Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi "etā gāvo carantī"ti carantiyo upādāya itarāpi carantīti vuccanti.
Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ.
Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ.
Tattha cakkhumato purisassa tīre ṭhatvā passato sippikasambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabboti.
Ettāvatā vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ, cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇayathākammūpagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni niddiṭṭhāni honti.
Tesaṃ ārammaṇavibhāgo jānitabbo – tattha vipassanāñāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ.
Manomayañāṇaṃ nimmitabbarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ.
Āsavakkhayañāṇaṃ appamāṇabahiddhānavattabbārammaṇaṃ.
Avasesānaṃ ārammaṇabhedo visuddhimagge vutto.
Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.
<< Назад Комментарий к ДН 2 Далее >>