Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Iddhividhañāṇādikathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Iddhividhañāṇādikathā Палийский оригинал

пали Комментарии
238.
Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo.
Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ.
Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ.
240.
Dibbasotadhātuupamāyaṃ yasmā kantāraddhānamaggo sāsaṅko hoti sappaṭibhayo.
Tattha ussaṅkitaparisaṅkitena 'ayaṃ bherisaddo', 'ayaṃ mudiṅgasaddo'ti na sakkā vavatthapetuṃ, tasmā kantāraggahaṇaṃ akatvā khemamaggaṃ dassento addhānamaggappaṭipannoti āha.
Appaṭibhayañhi khemamaggaṃ sīse sāṭakaṃ katvā saṇikaṃ paṭipanno vuttappakāre sadde sukhaṃ vavatthapeti.
Tassa savanena tesaṃ tesaṃ saddānaṃ āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānussakānañca saddānaṃ āvibhūtakālo veditabbo.
242.
Cetopariyañāṇūpamāyaṃ daharoti taruṇo.
Yuvāti yobbannena samannāgato.
Maṇḍanakajātikoti yuvāpi samāno na ālasiyo na kiliṭṭhavatthasarīro, atha kho maṇḍanapakatiko, divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho.
Sakaṇikanti kāḷatilakavaṅgamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ.
Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhe doso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.
244.
Pubbenivāsañāṇūpamāyaṃ taṃ divasaṃ katakiriyā pākaṭā hotīti taṃ divasaṃ gatagāmattayameva gahitaṃ.
Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo, tayo gāmā viya tayo bhavā daṭṭhabbā, tassa purisassa tīsu gāmesu taṃ divasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya pākaṭabhāvo daṭṭhabbo.
246.
Dibbacakkhūpamāyaṃ vīthiṃ sañcaranteti aparāparaṃ sañcarante.
Vīthiṃ carantetipi pāṭho.
Ayamevattho.
Tattha nagaramajjhe siṅghāṭakamhi pāsādo viya imassa bhikkhuno karajakāyo daṭṭhabbo, pāsāde ṭhito cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu, gehaṃ pavisantā viya paṭisandhivasena mātukucchiyaṃ pavisantā, gehā nikkhamantā viya mātukucchito nikkhamantā, rathikāya vīthiṃ sañcarantā viya aparāparaṃ sañcaraṇakasattā, purato abbhokāsaṭṭhāne majjhe siṅghāṭake nisinnā viya tīsu bhavesu tattha tattha nibbattasattā, pāsādatale ṭhitapurisassa tesaṃ manussānaṃ āvibhūtakālo viya dibbacakkhuñāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu nibbattasattānaṃ āvibhūtakālo daṭṭhabbo.
Idañca desanāsukhatthameva vuttaṃ.
Āruppe pana dibbacakkhussa gocaro natthīti.
<< Назад Комментарий к ДН 2 Далее >>