Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Manomayiddhiñāṇakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Manomayiddhiñāṇakathā Палийский оригинал

пали Комментарии
236.Manomayanti manena nibbattitaṃ.
Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ.
Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ.
Iddhimatā nimmitarūpañhi sace iddhimā odāto tampi odātaṃ.
Sace aviddhakaṇṇo tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti.
Muñjamhā īsikantiādi upamāttayampi hi sadisabhāvadassanatthameva vuttaṃ.
Muñjasadisā eva hi tassa anto īsikā hoti.
Kosisadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ.
Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa.
Ahikañcuko hi ahinā sadisova hoti.
Tattha kiñcāpi "puriso ahiṃ karaṇḍā uddhareyyā"ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ.
Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanappayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ pajahati, na sakkā tato aññena uddharituṃ, tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ.
Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti.
Idamettha opammasaṃsandanaṃ.
Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā.
Upamāmattameva hi idha adhikaṃ.
<< Назад Комментарий к ДН 2 Далее >>