Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Vipassanāñāṇakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Vipassanāñāṇakathā Палийский оригинал

пали Комментарии
234.So evaṃ samāhite citte - pe - āneñjappatteti so cuddasahākārehi aṭṭhasu samāpattīsu ciṇṇavasībhāvo bhikkhūti dasseti.
Sesamettha visuddhimagge vuttanayena veditabbaṃ.
Ñāṇadassanāya cittaṃ abhinīharatīti ettha ñāṇadassananti maggañāṇampi, vuccati phalañāṇampi, sabbaññutaññāṇampi, paccavekkhaṇañāṇampi, vipassanāñāṇampi.
"Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti (mahāni. 1.257) ettha hi maggañāṇaṃ ñāṇadassananti vuttaṃ.
"Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti (ma. ni. 1.328) ettha phalañāṇaṃ.
"Bhagavatopi kho ñāṇadassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo"ti (mahāva. 10) ettha sabbaññutaññāṇaṃ.
"Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti, ayamantimā jātī"ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ idha pana ñāṇadassanāya cittanti idaṃ vipassanāñāṇaṃ ñāṇadassananti vuttanti.
Abhinīharatīti vipassanāñāṇassa nibbattanatthāya tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti.
Rūpīti ādīnamattho vuttoyeva.
Odanakummāsūpacayoti odanena ceva kummāsena ca upacito vaḍḍhito.
Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti hutvā abhāvaṭṭhena aniccadhammo.
Duggandhavighātatthāya tanuvilepanena ucchādanadhammo.
Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo.
Daharakāle vā ūrūsu sayāpetvā gabbhāvāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo.
Evaṃ pariharitopi bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.
Tattha rūpī cātumahābhūtikotiādīsu chahi padehi samudayo kathito.
Aniccapadena saddhiṃ pacchimehi dvīhi atthaṅgamo.
Ettha sitaṃ ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca.
235.Subhoti sundaro.
Jātimāti parisuddhākarasamuṭṭhito.
Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo.
Acchoti tanucchavi.
Vippasannoti suṭṭhu pasanno.
Sabbākārasampannoti dhovanavedhanādīhi sabbehi ākārehi sampanno.
Nīlantiādīhi vaṇṇasampattiṃ dasseti.
Tādisañhi āvutaṃ pākaṭaṃ hoti.
Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ.
Maṇi viya hi karajakāyo.
Āvutasuttaṃ viya vipassanāñāṇaṃ.
Cakkhumā puriso viya vipassanālābhī bhikkhu, hatthe karitvā paccavekkhato ayaṃ kho maṇīti maṇino āvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo, tatridaṃ suttaṃ āvutanti suttassāvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.
Idañca vipassanāñāṇaṃ maggañāṇānantaraṃ.
Evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi tasmā idheva dassitaṃ.
Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravaṃ saddaṃ suṇato, pubbenivāsānussatiyā bherave khandhe anussarato, dibbena cakkhunā bheravampi rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa tasmā abhiññaṃ pattassa bhayavinodanahetusampādanatthampi idaṃ idheva dassitaṃ.
Api ca yasmā vipassanāsukhaṃ nāmetaṃ maggaphalasukhasampādakaṃ pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ tasmāpi āditova idaṃ idha dassitanti veditabbaṃ.
<< Назад Комментарий к ДН 2 Далее >>