Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Paṭhamajjhānakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Paṭhamajjhānakathā Палийский оригинал

пали Комментарии
226.So vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharatītiādi pana upacārasamādhinā samāhite citte uparivisesadassanatthaṃ appanāsamādhinā samāhite citte tassa samādhino pabhedadassanatthaṃ vuttanti veditabbaṃ.
Imameva kāyanti imaṃ karajakāyaṃ.
Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti.
Parisandetīti samantato sandeti.
Paripūretīti vāyunā bhastaṃ viya pūreti.
Parippharatīti samantato phusati.
Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.
227.Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva payojetuñca sannetuñca.
Kaṃsathāleti yena kenaci lohena katabhājane.
Mattikabhājanaṃ pana thiraṃ na hoti.
Sannentassa bhijjati.
Tasmā taṃ na dasseti.
Paripphosakaṃparipphosakanti siñcitvā siñcitvā.
Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya.
Snehānugatāti udakasinehena anugatā.
Snehaparetāti udakasinehena pariggahitā.
Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca sabbatthakameva udakasinehena phuṭāti attho.
Na ca paggharaṇīti na ca bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.
<< Назад Комментарий к ДН 2 Далее >>