Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Nīvaraṇappahānakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Nīvaraṇappahānakathā Палийский оригинал

пали Комментарии
216.Soiminā cātiādinā kiṃ dasseti?
Araññavāsassa paccayasampattiṃ dasseti.
Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati.
Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati.
Araññe adhivatthā devatā – "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti.
"Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati.
Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati.
So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayavayato sammasanto ariyabhūmiṃ okkamati.
Araññe adhivatthā devatā attamanā vaṇṇaṃ bhaṇanti.
Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.
Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho.
Etadeva hi sandhāya vibhaṅge – "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi.
Tena taṃ vivitta"nti vuttaṃ.
Seti ceva āsati ca etthāti senāsanaṃ mañcapīṭhādīnametaṃ adhivacanaṃ.
Tenāha – "senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi, senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana"nti (vibha. 527).
Api ca – "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ vihārasenāsanaṃ nāma.
"Mañco pīṭhaṃ bhisi bimbohana"nti idaṃ mañcapīṭhasenāsanaṃ nāma.
"Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ nāma.
"Yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti.
Evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃ senāsanaggahaṇena saṅgahitameva.
Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento araññaṃ rukkhamūlantiādimāha.
Tattha araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññanti.
Idaṃ bhikkhunīnaṃ vasena āgataṃ.
"Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima"nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ.
Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ.
Rukkhamūlanti yaṃ kiñci sandacchāyaṃ vivittarukkhamūlaṃ.
Pabbatanti selaṃ.
Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti.
Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ.
Yaṃ nadītumbantipi, nadīkuñjantipi vadanti.
Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahaṇaṃ, maṇikhandhasadisaṃ udakaṃ sandati.
Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti.
Giriguhanti dvinnaṃ pabbatānaṃ antare, ekasmiṃyeva vā umaggasadisaṃ mahāvivaraṃ susānalakkhaṇaṃ visuddhimagge vuttaṃ.
Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti, tenevāha – "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana"ntiādi.
Abbhokāsanti acchannaṃ.
Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati.
Palālapuñjanti palālarāsi.
Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbhādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti.
Taṃ sandhāyetaṃ vuttaṃ.
Pacchābhattanti bhattassa pacchato.
Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto.
Pallaṅkanti samantato ūrubaddhāsanaṃ.
Ābhujitvāti bandhitvā.
Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujuṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭakaṭṭhike koṭiyā koṭiṃ paṭipādetvā.
Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti.
Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti.
Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ vepullaṃ upagacchati.
Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā.
Mukhasamīpe vā katvāti attho.
Teneva vibhaṅge vuttaṃ – "ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti (vibha. 537).
Athavā parīti pariggahaṭṭho.
Mukhanti niyyānaṭṭho.
Satīti upaṭṭhānaṭṭho.
Tena vuccati – "parimukhaṃ sati"nti.
Evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo.
Tatrāyaṃ saṅkhepo – "pariggahitaniyyānasatiṃ katvā"ti.
217.Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayametthattho.
Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho.
Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti.
Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhati, evaṃ karotīti attho.
Byāpādapadosaṃ pahāyātiādīsupi eseva nayo.
Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ vijahatīti byāpādo.
Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso.
Ubhayametaṃ kodhassevādhivacanaṃ.
Thinaṃ cittagelaññaṃ.
Middhaṃ cetasikagelaññaṃ, thinañca middhañca thinamiddhaṃ.
Ālokasaññīti rattimpi divādiṭṭhālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato.
Sato sampajānoti satiyā ca ñāṇena ca samannāgato.
Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ.
Uddhaccañca kukkuccañca uddhaccakukkuccaṃ.
Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito.
"Kathamidaṃ kathamida"nti evaṃ nappavattatīti akathaṃkathī.
Kusalesu dhammesūti anavajjesu dhammesu.
"Ime nu kho kusalā kathamime kusalā"ti evaṃ na vicikicchati.
Na kaṅkhatīti attho.
Ayamettha saṅkhepo.
Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.
218.Yā panāyaṃ seyyathāpi mahārājāti upamā vuttā.
Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā.
Byantiṃ kareyyāti vigatantaṃ kareyya, yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya; sabbaso paṭiniyyāteyyāti attho.
Tato nidānanti āṇaṇyanidānaṃ.
So hi "aṇaṇomhī"ti āvajjanto balavapāmojjaṃ labhati, somanassaṃ adhigacchati, tena vuttaṃ – "labhetha pāmojjaṃ, adhigaccheyya somanassa"nti.
219.Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko.
Taṃ samuṭṭhānena dukkhena dukkhito.
Adhimattagilānoti bāḷhagilāno.
Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya.
Balamattāti balameva, balañcassa kāye na bhaveyyāti attho.
Tatonidānanti ārogyanidānaṃ.
Tassa hi – "arogomhī"ti āvajjayato tadubhayaṃ hoti.
Tena vuttaṃ – "labhetha pāmojjaṃ, adhigaccheyya somanassa"nti.
220.Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya.
Tatonidānanti bandhanāmokkhanidānaṃ.
Sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ.
221.Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati.
Parādhīnoti paresu adhīno parasseva ruciyā vattati.
Na yena kāmaṃ gamoti yena disābhāgenassa gantukāmatā hoti, icchā uppajjati gamanāya, tena gantuṃ na labhati.
Dāsabyāti dāsabhāvā.
Bhujissoti attano santako.
Tatonidānanti bhujissanidānaṃ.
Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho.
Tatonidānanti khemantabhūminidānaṃ.
223.Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnakāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti.
Tatrāyaṃ sadisatā.
Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati.
Titikkhākāraṇaṃ hissa taṃ iṇaṃ hoti.
Evameva yo yamhi kāmacchandena rajjati, taṇhāsahagatena taṃ vatthuṃ gaṇhati, so tena pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi sabbaṃ titikkhati, titikkhākāraṇaṃ hissa so kāmacchando hoti, gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.
Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, "tittakaṃ tittaka"nti uggiratiyeva.
Evameva byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadiyamāno ovādaṃ na gaṇhati.
"Ati viya me tumhe upaddavethā"tiādīni vatvā vibbhamati.
Pittarogāturatāya so puriso madhusakkarādīnaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti.
Evaṃ rogo viya byāpādo daṭṭhabbo.
Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ na majjhaṃ na pariyosānaṃ passati.
So dutiyadivase mutto aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītantiādīni sutvāpi paṭivacanaṃ na deti.
Kiṃ kāraṇā?
Nakkhattassa ananubhūtattā.
Evameva thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ na majjhaṃ na pariyosānaṃ jānāti.
Sopi uṭṭhite dhammassavane aho dhammassavanaṃ, aho kāraṇaṃ, aho upamāti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti.
Kiṃ kāraṇā?
Thinamiddhavasena dhammakathāya ananubhūtattā.
Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.
Yathā pana nakkhattaṃ kīḷantopi dāso – "idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ tattha gacchāhi.
No ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā"ti vutto sīghaṃ gacchatiyeva.
Nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati, kasmā?
Parādhīnatāya, evameva vinaye apakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santikaṃ gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati, kasmā?
Uddhaccakukkuccābhibhūtatāyāti.
Evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ.
Yathā pana kantāraddhānamaggappaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi "corā āgatā"ti ussaṅkitaparisaṅkitova hoti, gacchatipi tiṭṭhatipi nivattatipi, gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti.
So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā na vā pāpuṇāti.
Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti, so – "buddho nu kho, no nu kho buddho"tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti.
Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti.
Yathā kantāraddhānamagge – "corā atthi natthī"ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi – "buddho nu kho, na buddho"tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya vicikicchā daṭṭhabbā.
224.Idāni – "seyyathāpi, mahārāja, āṇaṇya"nti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti.
Tatrāyaṃ sadisatā, yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhataṃ patto – "idaṃ iṇaṃ nāma palibodhamūla"nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya.
Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ.
So iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce na uṭṭhahati, kasmā?
Tehi saddhiṃ nillepatāya alaggatāya.
Evameva bhikkhu – "ayaṃ kāmacchando nāma palibodhamūla"nti cintetvā cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati.
Te pana cha dhamme mahāsatipaṭṭhāne vaṇṇayissāma.
Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇassāmike disvā neva bhayaṃ na chambhitattaṃ hoti.
Evameva paravatthumhi neva saṅgo na baddho hoti.
Dibbānipi rūpāni passato kileso na samudācarati.
Tasmā bhagavā āṇaṇyamiva kāmacchandappahānaṃ āha.
Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati.
Evameva bhikkhu "ayaṃ byāpādo nāma mahā anatthakaro"ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati.
Sabbanīvaraṇesu cha dhamme mahāsatipaṭṭhāneyeva vaṇṇayissāma.
Na kevalañca teyeva, yepi thinamiddhādīnaṃ pahānāya bhāvetabbā, tepi sabbe tattheva vaṇṇayissāma.
So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīnaṃ rasaṃ sampiyāyamāno paṭisevati, evameva ācārapaṇṇattiādīni sikkhāpadāni sirasā sampaṭicchitvā sampiyāyamāno sikkhati.
Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha.
Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase – "pubbepi ahaṃ pamādadosena baddho, tena nakkhattaṃ nānubhaviṃ.
Idāni appamatto bhavissāmī"ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – 'aho nakkhattaṃ, aho nakkhatta'nti udānaṃ udānesi, evameva bhikkhu – "idaṃ thinamiddhaṃ nāma mahāanatthakara"nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati, so evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti.
Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānaṃ āha.
Yathā pana dāso kiñcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ karoti.
Evameva bhikkhu – "idaṃ uddhaccakukkuccaṃ nāma mahā anatthakara"nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati.
So evaṃ pahīnauddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti, na taṃ koci balakkārena tato nivatteti, evameva yathā sukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na taṃ uddhaccakukkuccaṃ balakkārena tato nivatteti.
Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.
Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ.
So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa.
Evameva bhikkhu "ayaṃ vicikicchā nāma mahā anatthakārikā"ti cha dhamme bhāvetvā vicikicchaṃ pajahati.
So evaṃ pahīnavicikiccho yathā balavā puriso sajjāvudho saparivāro nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva bhikkhu duccaritakantāraṃ nittharitvā paramaṃ khemantabhūmiṃ amataṃ mahānibbānaṃ pāpuṇāti.
Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānaṃ āha.
225.Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati.
Pamuditassa pīti jāyatīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati.
Pītimanassa kāyo passambhatīti pītisampayuttacittassa puggalassa nāmakāyo passambhati, vigatadaratho hoti.
Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vedayati.
Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa upacāravasenapi appanāvasenapi cittaṃ samādhiyati.
<< Назад Комментарий к ДН 2 Далее >>