Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Indriyasaṃvarakathā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Indriyasaṃvarakathā Палийский оригинал

пали Комментарии
213.Indriyesu guttadvārabhājanīye cakkhunā rūpanti ayaṃ cakkhusaddo katthaci buddhacakkhumhi vattati, yathāha – "buddhacakkhunā lokaṃ volokesī"ti (mahāva. 9).
Katthaci sabbaññutaññāṇasaṅkhāte samantacakkhumhi, yathāha – "tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū"ti (mahāva. 8).
Katthaci dhammacakkhumhi "virajaṃ vītamalaṃ dhammacakkhuṃ udapādī"ti (mahāva. 16) hi ettha ariyamaggattayapaññā.
"Cakkhuṃ udapādi ñāṇaṃ udapādī"ti (mahāva. 15) ettha pubbenivāsādiñāṇaṃ paññācakkhūti vuccati.
"Dibbena cakkhunā"ti (ma. ni. 1.284) āgataṭṭhānesu dibbacakkhumhi vattati.
"Cakkhuñca paṭicca rūpe cā"ti ettha pasādacakkhumhi vattati.
Idha panāyaṃ pasādacakkhuvohārena cakkhuviññāṇe vattati, tasmā cakkhuviññāṇena rūpaṃ disvāti ayametthattho.
Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Тут: https://tipitaka.theravada.su/node/table/32887
Все комментарии (1)
Abyāsekasukhanti kilesabyāsekavirahitattā abyāsekaṃ asammissaṃ parisuddhaṃ adhicittasukhaṃ paṭisaṃvedetīti.
<< Назад Комментарий к ДН 2 Далее >>