Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Paṇītatarasāmaññaphalavaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок




Paṇītatarasāmaññaphalavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
189.Sakkā pana, bhante, aññampi diṭṭheva dhammeti idha evamevāti na vuttaṃ.
Taṃ kasmāti ce, evamevāti hi vuccamāne pahoti bhagavā sakalampi rattindivaṃ tato vā bhiyyopi evarūpāhi upamāhi sāmaññaphalaṃ dīpetuṃ.
Tattha kiñcāpi etassa bhagavato vacanasavane pariyantaṃ nāma natthi, tathāpi attho tādisoyeva bhavissatīti cintetvā upari visesaṃ pucchanto evamevāti avatvā – "abhikkantatarañca paṇītatarañcā"ti āha.
Tattha abhikkantataranti abhimanāpataraṃ atiseṭṭhataranti attho.
Paṇītataranti uttamataraṃ.
Tena hīti uyyojanatthe nipāto.
Savane uyyojento hi naṃ evamāha.
Suṇohīti abhikkantatarañca paṇītatarañca sāmaññaphalaṃ suṇāti.
Sādhukaṃ manasikarohīti ettha pana sādhukaṃ sādhūti ekatthametaṃ.
Ayañhi sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundara daḷhīkammādīsu dissati.
"Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū"tiādīsu (saṃ. ni. 4.95) hi āyācane dissati.
"Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā"tiādīsu (ma. ni. 3.86) sampaṭicchane.
"Sādhu sādhu, sāriputtā"tiādīsu (dī. ni. 3.349) sampahaṃsane.
"Sādhu dhammaruci rājā, sādhu paññāṇavā naro;
Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha"nti. (jā. 2.17.101);
Ādīsu sundare.
"Tena hi, brāhmaṇa, suṇohi sādhukaṃ manasi karohī"tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati.
Idhāpi assa ettheva daḷhīkamme ca āṇattiyañca veditabbo.
Sundarepi vaṭṭati.
Daḷhīkammatthena hi daḷhamimaṃ dhammaṃ suṇāhi, suggahitaṃ gaṇhanto.
Āṇattiatthena mama āṇattiyā suṇāhi, sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāhīti evaṃ dīpitaṃ hoti.
Manasi karohīti āvajja, samannāharāti attho, avikkhittacitto hutvā nisāmehi, citte karohīti adhippāyo.
Api cettha suṇohīti sotindriyavikkhepanivāraṇametaṃ.
Sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ.
Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ.
Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu.
Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti.
Pacchimena sattho, tasmā sādhukaṃ manasi kātabboti.
Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro ceva desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohīti evaṃ yojanā veditabbā.
Bhāsissāmīti sakkā mahārājāti evaṃ paṭiññātaṃ sāmaññaphaladesanaṃ vitthārato bhāsissāmi.
"Desessāmī"ti hi saṅkhittadīpanaṃ hoti.
Bhāsissāmīti vitthāradīpanaṃ.
Tenāha vaṅgīsatthero –
"Saṅkhittenapi deseti, vitthārenapi bhāsati;
Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī"ti. (saṃ. ni. 1.214);
Evaṃ vutte ussāhajāto hutvā – "evaṃ, bhante"ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi bhagavato vacanaṃ sampaṭicchi, paṭiggahesīti vuttaṃ hoti.
190.Athassa bhagavā etadavoca, etaṃ avoca, idāni vattabbaṃ "idha mahārājā"tiādiṃ sakalaṃ suttaṃ avocāti attho.
Tattha idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati.
Yathāha – "idha tathāgato loke uppajjatī"ti.
Katthaci sāsanaṃ yathāha – "idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo"ti (a. ni. 4.241).
Katthaci okāsaṃ.
Yathāha –
"Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā"ti. (dī. ni. 2.369);
Katthaci padapūraṇamattameva.
Yathāha "idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito"ti (ma. ni. 1.30).
Idha pana lokaṃ upādāya vuttoti veditabbo.
Mahārājāti yathā paṭiññātaṃ desanaṃ desetuṃ puna mahārājāti ālapati.
Idaṃ vuttaṃ hoti – "mahārāja imasmiṃ loke tathāgato uppajjati arahaṃ - pe - buddho bhagavā"ti.
Tattha tathāgatasaddo brahmajāle vutto.
Arahantiādayo visuddhimagge vitthāritā.
Loke uppajjatīti ettha pana lokoti – okāsaloko sattaloko saṅkhāralokoti tividho.
Idha pana sattaloko adhippeto.
Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeva uppajjati.
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe.
Tatrāpi na sabbaṭṭhānesu, "puratthimāya disāya gajaṅgalaṃ nāma nigamo tassāparena mahāsālo, tato parā paccantimā janapadā orato majjhe, puratthimadakkhiṇāya disāya salaḷavatī nāma nadī.
Tato parā paccantimā janapadā, orato majjhe, dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe, pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe, uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā orato majjhe"ti evaṃ paricchinne āyāmato tiyojanasate, vitthārato aḍḍhateyyayojanasate, parikkhepato navayojanasate majjhimapadese uppajjati.
Na kevalañca tathāgato, paccekabuddhā, aggasāvakā, asītimahātherā, buddhamātā, buddhapitā, cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā etthevuppajjanti.
Tattha tathāgato sujātāya dinnamadhupāyāsabhojanato yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma.
Mahābhinikkhamanato vā yāva arahattamaggo.
Tusitabhavanato vā yāva arahattamaggo.
Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma.
Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ.
Tathāgato loke uppanno hotīti ayañhettha attho.
So imaṃ lokanti so bhagavā imaṃ lokaṃ.
Idāni vattabbaṃ nidasseti.
Sadevakanti saha devehi sadevakaṃ.
Evaṃ saha mārena samārakaṃ, saha brahmunā sabrahmakaṃ, saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ.
Pajātattā pajā, taṃ pajaṃ.
Saha devamanussehi sadevamanussaṃ.
Tattha sadevakavacanena pañca kāmāvacaradevaggahaṇaṃ veditabbaṃ.
Samāraka – vacanena chaṭṭhakāmāvacaradevaggahaṇaṃ.
Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ.
Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca.
Pajāvacanena sattalokaggahaṇaṃ.
Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ.
Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko.
Dvīhi pajāvasena sattalokova gahitoti veditabbo.
Aparo nayo, sadevakaggahaṇena arūpāvacaradevaloko gahito.
Samārakaggahaṇena cha kāmāvacaradevaloko.
Sabrahmakaggahaṇena rūpī brahmaloko.
Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā.
Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha.
Tato yesaṃ ahosi – "māro mahānubhāvo cha kāmāvacarissaro vasavattī, kiṃ sopi etena sacchikato"ti, tesaṃ vimatiṃ vidhamanto "samāraka"nti āha.
Yesaṃ pana ahosi – "brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi - pe - dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati.
Anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato"ti, tesaṃ vimatiṃ vidhamanto sabrahmakanti āha.
Tato ye cintesuṃ – "puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā"ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha.
Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha.
Ayamettha bhāvānukkamo.
Porāṇā panāhu sadevakanti devehi saddhiṃ avasesalokaṃ.
Samārakanti mārena saddhiṃ avasesalokaṃ.
Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ.
Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti āha.
Evaṃ pañcahipi padehi tena tenākārena tedhātukameva pariyādinnanti.
Sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayanti sāmaṃ aparaneyyo hutvā.
Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho.
Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato hoti.
Pavedetīti bodheti viññāpeti pakāseti.
So dhammaṃ deseti ādikalyāṇaṃ - pe - pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti.
Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti.
Ādimhipi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.
Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa.
Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma.
Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ.
Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.
Sāsanassa pana sīlasamādhivipassanā ādi nāma.
Vuttampi cetaṃ – "ko cādi kusalānaṃ dhammānaṃ?
Sīlañca suvisuddhaṃ diṭṭhi ca ujukā"ti (saṃ. ni. 5.369).
"Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā"ti evaṃ vutto pana ariyamaggo majjhaṃ nāma.
Phalañceva nibbānañca pariyosānaṃ nāma.
"Etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosāna"nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ.
"Nibbānogadhaṃ hi, āvuso visākha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosāna"nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ.
Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ.
Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti.
Tena vuttaṃ – "so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa"nti.
Tasmā aññopi dhammakathiko dhammaṃ kathento –
"Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;
Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī"ti.
Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti.
Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti.
Tasmā sātthaṃ desetīti vuccati.
Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirātasavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti.
Bhagavā pana –
"Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;
Sambandhavavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo"ti.
Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā sabyañjanaṃ dhammaṃ desetīti vuccati.
Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ.
Paripuṇṇanti anūnādhikavacanaṃ.
Idaṃ vuttaṃ hoti sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti.
Upanetabbaapanetabbassa abhāvato kevalaparipuṇṇanti veditabbaṃ.
Parisuddhanti nirupakkilesaṃ.
Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti.
Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti.
Tasmā parisuddhaṃ dhammaṃ desetīti vuccati.
Brahmacariyaṃ pakāsetīti ettha panāyaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesvatthesu dissati. "Объясняет возвышенную жизнь": здесь слово brahmacariya встречается в следующих значениях: дарение, служение, нравственность пяти правил, четыре безмерных состояния, воздержание от сексуальных отношений, довольствование своей женой, усердие, факторы Упосатхи, благородный путь и система обучения.
"Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāga, mahāvimānaṃ.
Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.
Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimāna"nti. (jā. 2.17.1595);
Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.
"Kena pāṇi kāmadado, kena pāṇi madhussavo;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī"ti. (pe. va. 275,277);
Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ brahmacariyanti vuttaṃ.
"Evaṃ, kho taṃ bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī"ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ brahmacariyanti vuttaṃ.
"Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya - pe - yāvadeva brahmalokūpapattiyā"ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte catasso appamaññāyo brahmacariyanti vuttā.
"Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā"ti (ma. ni. 1.83) imasmiṃ sallekhasutte methunavirati brahmacariyanti vuttā.
"Mayañca bhariyā nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā na mīyare"ti. (jā. 1.4.97);
Mahādhammapālajātake sadārasantoso brahmacariyanti vutto.
"Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī"ti (ma. ni. 1.155) lomahaṃsanasutte vīriyaṃ brahmacariyanti vuttaṃ.
"Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī"ti. (jā. 1.8.75);
Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto.
"Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya - pe - ayameva ariyo aṭṭhaṅgiko maggo"ti (dī. ni. 2.329) mahāgovindasuttasmiṃyeva ariyamaggo brahmacariyanti vutto.
"Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita"nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyanti vuttaṃ.
Imasmimpi ṭhāne idameva brahmacariyanti adhippetaṃ.
Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ - pe - parisuddhaṃ.
Evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo.
Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ.
Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.
191.Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ.
Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati?
Nihatamānattā, ussannattā ca.
Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti.
Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti.
Hīnajaccakulā pabbajitā attano attano vijātitāya patiṭṭhātuṃ na sakkonti.
Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti.
Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ sakalabuddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ.
Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā.
Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ.
Paccājātoti patijāto.
Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate – "sammāsambuddho vata so bhagavā"ti saddhaṃ paṭilabhati. "Обретает доверие Татхагате": услышав чистую Дхамму обретает убеждённость в татхагате: "воистину тут Благословенный является постигшим в совершенстве". И примером здесь является Раттхапала.
Все комментарии (2)
Iti paṭisañcikkhatīti evaṃ paccavekkhati.
Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva.
Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ.
Āgamanapathotipi vadanti.
Alagganaṭṭhena abbhokāso viyāti abbhokāso.
Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati.
Tena vuttaṃ – "abbhokāso pabbajjā"ti.
Api ca sambādho gharāvāso kusalakiriyāya okāsābhāvato.
Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato.
Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
Nayidaṃsukaraṃ - pe - pabbajeyyanti etthāyaṃ saṅkhepakathā, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, caritabbaṃ ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ.
Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ.
Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ - pe - carituṃ, yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti.
Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā, taṃ anagāriyaṃ.
Pabbajeyyanti paṭipajjeyyaṃ.
192.Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā.
Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo.
Sopi vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā.
Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato.
Ācāragocarasampannoti ācārena ceva gocarena ca sampanno.
Aṇumattesūti appamattakesu.
Vajjesūti akusaladhammesu.
Bhayadassāvīti bhayadassī.
Samādāyāti sammā ādiyitvā.
Sikkhati sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati.
Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto.
Kāyakammavacīkammena samannāgato kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva ca kusale kāyakammavacīkamme gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ nāma na ākāse vā rukkhaggādīsu vā uppajjati, kāyavacīdvāresuyeva pana uppajjati; tasmā tassa uppattidvāradassanatthaṃ kāyakammavacīkammena samannāgato kusalenāti vuttaṃ.
Yasmā pana tena samannāgato, tasmā parisuddhājīvo.
Samaṇamuṇḍikaputtasuttantavasena (ma. ni. 2.260) vā evaṃ vuttaṃ.
Tattha hi "katame ca, thapati, kusalā sīlā?
Kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī"ti vuttaṃ.
Yasmā pana tena samannāgato, tasmā parisuddhājīvoti veditabbo.
Sīlasampannoti brahmajāle vuttena tividhena sīlena samannāgato hoti.
Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro hoti.
Satisampajaññena samannāgatoti abhikkante paṭikkantetiādīsu sattasu ṭhānesu satiyā ceva sampajaññena ca samannāgato hoti.
Santuṭṭhoti catūsu paccayesu tividhena santosena santuṭṭho hoti.
<< Назад Комментарий к ДН 2 Далее >>