Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Pakudhakaccāyanavādavaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Pakudhakaccāyanavādavaṇṇanā Палийский оригинал

пали Комментарии
173.
Pakudhavāde akaṭāti akatā.
Akaṭavidhāti akatavidhānā.
Evaṃ karohīti kenaci kārāpitāpi na hontīti attho.
Animmitāti iddhiyāpi na nimmitā.
Animmātāti animmāpitā, keci animmāpetabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati.
Vañjhādipadattayaṃ vuttatthameva.
Na iñjantīti esikatthambho viya ṭhitattā na calanti.
Na vipariṇamantīti pakatiṃ na jahanti.
Na aññamaññaṃ byābādhentīti na aññamaññaṃ upahananti.
Nālanti na samatthā.
Pathavikāyotiādīsu pathavīyeva pathavikāyo, pathavisamūho vā.
Tatthāti tesu jīvasattamesu kāyesu.
Sattannaṃ tveva kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati.
Tattha ahaṃ imaṃ jīvitā voropemīti kevalaṃ saññāmattameva hotīti dasseti.
<< Назад Комментарий к ДН 2 Далее >>