Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Ajitakesakambalavādavaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок




Ajitakesakambalavādavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
170.
Ajitavāde natthi dinnanti dinnaphalābhāvaṃ sandhāya vadati. В учении Аджиты "ничего не даётся" сказано в отношении несуществования плода дара.
Yiṭṭhaṃ vuccati mahāyāgo. "Жертвуется" означает большое жертвоприношение.
Hutanti paheṇakasakkāro adhippeto. "Подносится" - подразумевается дар гостям. По подкомментарию читаю pāhunakasakkāro
Все комментарии (1)
Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. И в этих двух случаях (жертвуется, подносится) в связи с несуществованием плода [по его мнению] он отвергает его.
Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. "Благих и дурных" - хорошо сделанных и плохо сделанных [поступков]; в смысле "благотворных и неблаготворных".
Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. "Плод и результат": он говорит, что нет того, что называется плодом или результатом.
Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paro loko natthi, sabbe tattha tattheva ucchijjantīti dasseti. "Нет этого мира": для того, кто живёт в другом мире, этого мира нет, а для того, кто живёт в этом мире, другого мира нет. Он показывает, что все [полностью] уничтожаются в тех местах, они пребывают.
Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. "Нет отца, нет матери": он говорит это в смысле отсутствия плода у надлежащего и ненадлежащего поведения в отношении родителей.
Natthi sattā opapātikāti cavitvā upapajjanakā sattā nāma natthīti vadati. "Нет самопроизвольно рождающихся существ": он говорит, что нет существ, которые скончавшись, возрождаются.
Cātumahābhūtikoti catumahābhūtamayo.
Pathavī pathavikāyanti ajjhattikapathavīdhātu bāhirapathavīdhātuṃ.
Anupetīti anuyāyati.
Anupagacchatīti tasseva vevacanaṃ.
Anugacchatītipi attho.
Ubhayenāpi upeti, upagacchatīti dasseti.
Āpādīsupi eseva nayo.
Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti.
Āsandipañcamāti nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho.
Yāvāḷāhanāti yāva susānā.
Padānīti 'ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo'tiādinā nayena pavattāni guṇāguṇapadāni, sarīrameva vā ettha padānīti adhippetaṃ.
Kāpotakānīti kapotavaṇṇāni, pārāvatapakkhavaṇṇānīti attho.
Bhassantāti bhasmantā, ayameva vā pāḷi.
Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho.
Dattupaññattanti dattūhi bālamanussehi paññattaṃ.
Idaṃ vuttaṃ hoti – 'bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi.
Bālā denti, paṇḍitā gaṇhantī'ti dasseti.
Tattha pūraṇo "karoto na karīyati pāpa"nti vadanto kammaṃ paṭibāhati.
Ajito "kāyassa bhedā ucchijjatī"ti vadanto vipākaṃ paṭibāhati.
Makkhali "natthi hetū"ti vadanto ubhayaṃ paṭibāhati.
Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ hoti.
Iti sabbepete atthato ubhayappaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti.
Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ "karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu, sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā.
Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi, dvīsu tīsu okkantesupi, niyatamicchādiṭṭhikova hoti; patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ.
Vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi.
"Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;
Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo"ti.
<< Назад Комментарий к ДН 2 Далее >>