Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Makkhaligosālavādavaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Makkhaligosālavādavaṇṇanā Палийский оригинал

пали Комментарии
167.
Makkhalivāde paccayoti hetuvevacanameva, ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipati.
Attakāreti attakāro.
Yena attanā katakammena ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, tampi paṭikkhipati.
Dutiyapadena yaṃ parakāraṃ parassa ovādānusāsaniṃ nissāya ṭhapetvā mahāsattaṃ avaseso jano manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ pāpuṇāti, taṃ parakāraṃ paṭikkhipati.
Evamayaṃ bālo jinacakke pahāraṃ deti nāma.
Natthi purisakāreti yena purisakārena sattā vuttappakārā sampattiyo pāpuṇanti, tampi paṭikkhipati.
Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā tā sampattiyo pāpuṇanti, taṃ balaṃ paṭikkhipati.
Natthi vīriyantiādīni sabbāni purisakāravevacanāneva.
"Idaṃ no vīriyena idaṃ purisathāmena, idaṃ purisaparakkamena pavatta"nti evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.
Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhāti.
Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadati.
Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadati.
Sabbe jīvāti sāliyavagodhumādayo sandhāya vadati.
Tesu hi so virūhanabhāvena jīvasaññī.
Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi.
Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatā.
Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ.
Bhāvoti sabhāvoyeva.
Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā.
Yena hi yathā bhavitabbaṃ, so tatheva bhavati.
Yena na bhavitabbaṃ, so na bhavatīti dasseti.
Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti.
Aññā sukhadukkhabhūmi natthīti dasseti.
Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni.
Pañca ca kammunosatānīti pañcakammasatāni ca.
Kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti.
Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo.
Keci panāhu – "pañca ca kammānīti pañcindriyavasena bhaṇati.
Tīṇīti kāyakammādivasenā"ti.
Kamme ca upaḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti.
Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati.
Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti.
Ayaṃ pana aññe dve ajānanto evamāha.
Chaḷābhijātiyoti kaṇhābhijāti, nīlābhijāti, lohitābhijāti, haliddābhijāti, sukkābhijāti, paramasukkābhijātīti imā cha abhijātiyo vadati.
Tattha orabbhikā, sākuṇikā, māgavikā, sūkarikā, luddā, macchaghātakā corā, coraghātakā, bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti (a. ni. 6.57) vadati.
Bhikkhū nīlābhijātīti vadati, te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti.
"Bhikkhū kaṇṭakavuttikā"ti (a. ni. 6.57) ayañhissa pāḷiyeva.
Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadati.
Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadati.
Ime kira purimehi dvīhi paṇḍaratarā.
Gihī odātavasanā acelakasāvakā haliddābhijātīti vadati.
Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti.
Ājīvakā ājīvakiniyo sukkābhijātīti vadati.
Te kira purimehi catūhi paṇḍaratarā.
Nando, vaccho, kiso, saṅkiccho, makkhaligosālo, paramasukkābhijātīti (a. ni. 6.57) vadati.
Te kira sabbehi paṇḍaratarā.
Aṭṭha purisabhūmiyoti mandabhūmi, khiḍḍābhūmi, padavīmaṃsabhūmi, ujugatabhūmi, sekkhabhūmi, samaṇabhūmi, jinabhūmi, pannabhūmīti imā aṭṭha purisabhūmiyoti vadati.
Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadati.
Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma.
Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ padavīmaṃsabhūmi nāma.
Padasā gantuṃ samatthakāle ujugatabhūmi nāma.
Sippāni sikkhitakāle sekkhabhūmi nāma.
Gharā nikkhamma pabbajitakāle samaṇabhūmi nāma.
Ācariyaṃ sevitvā jānanakāle jinabhūmi nāma.
Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.
Ekūnapaññāsa ājīvakasateti ekūnapaññāsaājīvakavuttisatāni.
Paribbājakasateti paribbājakapabbajjāsatāni.
Nāgāvāsasateti nāgamaṇḍalasatāni.
Vīse indriyasateti vīsatindriyasatāni.
Tiṃse nirayasateti tiṃsa nirayasatāni.
Rajodhātuyoti rajaokiraṇaṭṭhānāni, hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati.
Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati.
Satta asaññīgabbhāti sālivīhiyavagodhūmakaṅguvarakakudrūsake sandhāya vadati.
Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati.
Satta devāti bahū devā.
So pana sattāti vadati.
Manussāpi anantā, so sattāti vadati.
Sattapisācāti pisācā mahantamahantā sattāti vadati.
Sarāti mahāsarā, kaṇṇamuṇḍarathakāraanotattasīhappapātachaddantamandākinīkuṇāladahe gahetvā vadati.
Pavuṭāti gaṇṭhikā.
Papātāti mahāpapātā.
Papātasatānīti khuddakapapātasatāni.
Supināti mahāsupinā.
Supinasatānīti khuddakasupinasatāni.
Mahākappinoti mahākappānaṃ.
Tattha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati.
Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi.
Paṇḍitopi kira antarā visujjhituṃ na sakkoti.
Bālopi tato uddhaṃ na gacchati.
Sīlenāti acelakasīlena vā aññena vā yena kenaci.
Vatenāti tādiseneva vatena.
Tapenāti tapokammena.
Aparipakkaṃ paripāceti nāma, yo "ahaṃ paṇḍito"ti antarā visujjhati.
Paripakkaṃ phussa phussa byantiṃ karoti nāma yo "ahaṃ bālo"ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti.
Hevaṃ natthīti evaṃ natthi.
Tañhi ubhayampi na sakkā kātunti dīpeti.
Doṇamiteti doṇena mitaṃ viya.
Sukhadukkheti sukhadukkhaṃ.
Pariyantakateti vuttaparimāṇena kālena katapariyante.
Natthihāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni.
Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho.
Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā.
Hāyanavaḍḍhanānametaṃ adhivacanaṃ.
Idāni tamatthaṃ upamāya sādhento "seyyathāpi nāmā"tiādimāha.
Tattha suttaguḷeti veṭhetvā katasuttaguḷe.
Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati.
Evameva vuttakālato uddhaṃ na gacchatīti dasseti.
<< Назад Комментарий к ДН 2 Далее >>