Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Sāmaññaphalapucchāvaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Sāmaññaphalapucchāvaṇṇanā Палийский оригинал

пали Комментарии
160.Nāgassa bhūmīti yattha sakkā hatthiṃ abhirūḷhena gantuṃ, ayaṃ nāgassa bhūmi nāma.
Nāgā paccorohitvāti vihārassa bahidvārakoṭṭhake hatthito orohitvā.
Bhūmiyaṃ patiṭṭhitasamakālameva pana bhagavato tejo rañño sarīraṃ phari.
Athassa tāvadeva sakalasarīrato sedā mucciṃsu, sāṭakā pīḷetvā apanetabbā viya ahesuṃ.
Attano aparādhaṃ saritvā mahābhayaṃ uppajji.
So ujukaṃ bhagavato santikaṃ gantuṃ asakkonto jīvakaṃ hatthe gahetvā ārāmacārikaṃ caramāno viya "idaṃ te samma jīvaka suṭṭhu kāritaṃ idaṃ suṭṭhu kārita"nti vihārassa vaṇṇaṃ bhaṇamāno anukkamena yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami, sampattoti attho.
Kahaṃ pana sammāti kasmā pucchīti.
Eke tāva "ajānanto"ti vadanti.
Iminā kira daharakāle pitarā saddhiṃ āgamma bhagavā diṭṭhapubbo, pacchā pana pāpamittasaṃsaggena pitughātaṃ katvā abhimāre pesetvā dhanapālaṃ muñcāpetvā mahāparādho hutvā bhagavato sammukhībhāvaṃ na upagatapubboti asañjānanto pucchatīti.
Taṃ akāraṇaṃ, bhagavā hi ākiṇṇavaralakkhaṇo anubyañjanapaṭimaṇḍito chabbaṇṇāhi rasmīhi sakalaṃ ārāmaṃ obhāsetvā tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto maṇḍalamāḷamajjhe nisinno, taṃ ko na jāneyya.
Ayaṃ pana attano issariyalīlāya pucchati.
Pakati hesā rājakulānaṃ, yaṃ jānantāpi ajānantā viya pucchanti.
Jīvako pana taṃ sutvā – 'ayaṃ rājā pathaviyaṃ ṭhatvā kuhiṃ pathavīti, nabhaṃ ulloketvā kuhiṃ candimasūriyāti, sinerumūle ṭhatvā kuhiṃ sinerūti vadamāno viya dasabalassa purato ṭhatvā kuhiṃ bhagavā'ti pucchati.
"Handassa bhagavantaṃ dassessāmī"ti cintetvā yena bhagavā tenañjaliṃ paṇāmetvā "eso mahārājā"tiādimāha.
Purakkhatoti parivāretvā nisinnassa purato nisinno.
161.Yena bhagavā tenupasaṅkamīti yattha bhagavā tattha gato, bhagavato santikaṃ upagatoti attho.
Ekamantaṃ aṭṭhāsīti bhagavantaṃ vā bhikkhusaṃghaṃ vā asaṅghaṭṭayamāno attano ṭhātuṃ anucchavike ekasmiṃ padese bhagavantaṃ abhivādetvā ekova aṭṭhāsi.
Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho.
Tattha hi ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā khipitasaddo vā natthi, sabbālaṅkārapaṭimaṇḍitaṃ nāṭakaparivāraṃ bhagavato abhimukhe ṭhitaṃ rājānaṃ vā rājaparisaṃ vā ekabhikkhupi na olokesi.
Sabbe bhagavantaṃyeva olokayamānā nisīdiṃsu.
Rājā tesaṃ upasame pasīditvā vigatapaṅkatāya vippasannarahadamiva upasantindriyaṃ bhikkhusaṅghaṃ punappunaṃ anuviloketvā udānaṃ udānesi.
Tattha imināti yena kāyikena ca vācasikena ca mānasikena ca sīlūpasamena bhikkhusaṅgho upasanto, iminā upasamenāti dīpeti.
Tattha "aho vata me putto pabbajitvā ime bhikkhū viya upasanto bhaveyyā"ti nayidaṃ sandhāya esa evamāha.
Ayaṃ pana bhikkhusaṅghaṃ disvā pasanno puttaṃ anussari.
Dullabhañhi laddhā acchariyaṃ vā disvā piyānaṃ ñātimittādīnaṃ anussaraṇaṃ nāma lokassa pakatiyeva.
Iti bhikkhusaṅghaṃ disvā puttaṃ anussaramāno esa evamāha.
Api ca putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha.
Evaṃ kirassa ahosi, putto me pucchissati – "mayhaṃ pitā daharo.
Ayyako me kuhi"nti.
So "pitarā te ghātito"ti sutvā "ahampi pitaraṃ ghātetvā rajjaṃ kāressāmī"ti maññissati.
Iti putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha.
Kiñcāpi hi esa evamāha.
Atha kho naṃ putto ghātessatiyeva.
Tasmiñhi vaṃse pituvadho pañcaparivaṭṭe gato.
Ajātasattu bimbisāraṃ ghātesi, udayo ajātasattuṃ.
Tassa putto mahāmuṇḍiko nāma udayaṃ.
Tassa putto anuruddho nāma mahāmuṇḍikaṃ.
Tassa putto nāgadāso nāma anuruddhaṃ.
Nāgadāsaṃ pana – "vaṃsacchedakarājāno ime, kiṃ imehī"ti raṭṭhavāsino kupitā ghātesuṃ.
Agamā kho tvanti kasmā evamāha?
Bhagavā kira rañño vacībhede akateyeva cintesi – "ayaṃ rājā āgantvā tuṇhī niravo ṭhito, kiṃ nu kho cintesī"ti.
Athassa cittaṃ ñatvā – "ayaṃ mayā saddhiṃ sallapituṃ asakkonto bhikkhusaṅghaṃ anuviloketvā puttaṃ anussari, na kho panāyaṃ mayi anālapante kiñci kathetuṃ sakkhissati, karomi tena saddhiṃ kathāsallāpa"nti.
Tasmā rañño vacanānantaraṃ "agamā kho tvaṃ, mahārāja, yathāpema"nti āha.
Tassattho – mahārāja, yathā nāma unname vuṭṭhaṃ udakaṃ yena ninnaṃ tena gacchati, evameva tvaṃ bhikkhusaṅghaṃ anuviloketvā yena pemaṃ tena gatoti.
Atha rañño etadahosi – "aho acchariyā buddhaguṇā, mayā sadiso bhagavato aparādhakārako nāma natthi, mayā hissa aggupaṭṭhāko ghātito, devadattassa ca kathaṃ gahetvā abhimārā pesitā, nāḷāgiri mutto, maṃ nissāya devadattena silā paviddhā, evaṃ mahāparādhaṃ nāma maṃ ālapato dasabalassa mukhaṃ nappahoti; aho bhagavā pañcahākārehi tādilakkhaṇe suppatiṭṭhito.
Evarūpaṃ nāma satthāraṃ pahāya bahiddhā na pariyesissāmā"ti so somanassajāto bhagavantaṃ ālapanto "piyo me, bhante"tiādimāha.
162.Bhikkhusaṅghassaañjaliṃ paṇāmetvāti evaṃ kirassa ahosi bhagavantaṃ vanditvā itocito ca gantvā bhikkhusaṅghaṃ vandantena ca bhagavā piṭṭhito kātabbo hoti, garukāropi cesa na hoti.
Rājānaṃ vanditvā uparājānaṃ vandantenapi hi rañño agāravo kato hoti.
Tasmā bhagavantaṃ vanditvā ṭhitaṭṭhāneyeva bhikkhusaṅghassa añjaliṃ paṇāmetvā ekamantaṃ nisīdi.
Kañcideva desanti kañci okāsaṃ.
Athassa bhagavā pañhapucchane ussāhaṃ janento āha – "puccha, mahārāja, yadākaṅkhasī"ti.
Tassattho – "puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi".
Atha vā "puccha, yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī"ti sabbaññupavāraṇaṃ pavāresi, asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi.
Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti.
Buddhā pana – "puccha, āvuso, yadākaṅkhasī"ti (saṃ. ni. 1.237), vā "puccha, mahārāja, yadākaṅkhasī"ti vā,
"Puccha, vāsava, maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te"ti. (dī. ni. 2.356) vā;
Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha, yadākaṅkhasīti vā,
"Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchathā"ti. (su. ni. 1036) vā;
"Puccha maṃ, sabhiya, pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te"ti. (su. ni. 517) vā;
Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti.
Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya.
Yo bodhisattabhūmiyaṃ padesañāṇe ṭhito –
"Koṇḍañña, pañhāni viyākarohi;
Yācanti taṃ isayo sādhurūpā.
Koṇḍañña, eso manujesu dhammo;
Yaṃ vuddhamāgacchati esa bhāro"ti. (jā. 2.17.60);
Evaṃ sakkādīnaṃ atthāya isīhi yācito –
"Katāvakāsā pucchantu bhonto,
Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
Ahañhi taṃ taṃ vo viyākarissaṃ,
Ñatvā sayaṃ lokamimaṃ parañcā"ti. (jā. 2.17.61);
Evaṃ sarabhaṅgakāle.
Sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena, pañhaṃ puṭṭhuṃ okāse kārite jātiyā sattavassiko rathikāya paṃsuṃ kīḷanto pallaṅkamābhujitvā antaravīthiyaṃ nisinnova –
"Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;
Rājā ca kho taṃ jānāti, yadi kāhati vā na vā"ti. (jā. 1.16.172);
Sabbaññupavāraṇaṃ pavāresi.
163.Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano rājā pañhaṃ pucchanto – "yathā nu kho imāni, bhante"tiādimāha.
Tattha sippameva sippāyatanaṃ.
Puthusippāyatanānīti bahūni sippāni.
Seyyathidanti katame pana te.
Hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dasseti.
Ayañhi assādhippāyo – "yathā imesaṃ sippūpajīvīnaṃ taṃ taṃ sippaṃ nissāya sandiṭṭhikaṃ sippaphalaṃ paññāyati.
Sakkā nu kho evaṃ sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"nti.
Tasmā sippāyatanāni āharitvā sippūpajīvino dasseti.
Tattha hatthārohāti sabbepi hatthācariyahatthivejjahatthimeṇḍādayo dasseti.
Assārohāti sabbepi assācariyaassavejjaassameṇḍādayo.
Rathikāti sabbepi rathācariyarathayodharatharakkhādayo.
Dhanuggahāti dhanuācariyā issāsā.
Celakāti ye yuddhe jayadhajaṃ gahetvā purato gacchanti.
Calakāti idha rañño ṭhānaṃ hotu, idha asukamahāmattassāti evaṃ senābyūhakārakā.
Piṇḍadāyakāti sāhasikamahāyodhā.
Te kira parasenaṃ pavisitvā parasīsaṃ piṇḍamiva chetvā chetvā dayanti, uppatitvā uppatitvā niggacchantīti attho.
Ye vā saṅgāmamajjhe yodhānaṃ bhattapātiṃ gahetvā parivisanti, tesampetaṃ nāmaṃ.
Uggārājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā.
Pakkhandinoti ye "kassa sīsaṃ vā āvudhaṃ vā āharāmā"ti "vatvā asukassā"ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino.
Mahānāgāti mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattitayodhānametaṃ adhivacanaṃ.
Sūrāti ekantasūrā, ye sajālikāpi sacammikāpi samuddaṃ tarituṃ sakkonti.
Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti.
Dāsikaputtāti balavasinehā gharadāsayodhā.
Āḷārikāti pūvikā.
Kappakāti nhāpikā.
Nhāpakāti ye nhāpenti.
Sūdāti bhattakārakā.
Mālākārādayo pākaṭāyeva.
Gaṇakāti acchiddakapāṭhakā.
Muddikāti hatthamuddāya gaṇanaṃ nissāya jīvino.
Yāni vā panaññānipīti ayakāradantakāracittakārādīni.
Evaṃgatānīti evaṃ pavattāni.
Te diṭṭheva dhammeti te hatthārohādayo tāni puthusippāyatanāni dassetvā rājakulato mahāsampattiṃ labhamānā sandiṭṭhikameva sippaphalaṃ upajīvanti.
Sukhentīti sukhitaṃ karonti.
Pīṇentīti pīṇitaṃ thāmabalūpetaṃ karonti.
Uddhaggikādīsu upari phalanibbattanato uddhaṃ aggamassā atthīti uddhaggikā.
Saggaṃ arahatīti sovaggikā.
Sukho vipāko assāti sukhavipākā.
Suṭṭhu agge rūpasaddagandharasaphoṭṭhabbaāyuvaṇṇasukhayasaādhipateyyasaṅkhāte dasa dhamme saṃvatteti nibbattetīti saggasaṃvattanikā.
Taṃ evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapentīti attho.
Sāmaññaphalanti ettha paramatthato maggo sāmaññaṃ.
Ariyaphalaṃ sāmaññaphalaṃ.
Yathāha – "katamañca, bhikkhave, sāmaññaṃ?
Ayameva ariyo aṭṭhaṅgiko maggo.
Seyyathidaṃ, sammādiṭṭhi - pe - sammāsamādhi.
Idaṃ vuccati, bhikkhave, sāmaññaṃ.
Katamāni ca, bhikkhave, sāmaññaphalāni?
Sotāpattiphalaṃ - pe - arahattaphala"nti (saṃ. ni. 5.35).
Taṃ esa rājā na jānāti.
Upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchati.
Atha bhagavā pañhaṃ avissajjetvāva cintesi – "ime bahū aññatitthiyasāvakā rājāmaccā idhāgatā, te kaṇhapakkhañca sukkapakkhañca dīpetvā kathīyamāne amhākaṃ rājā mahantena ussāhena idhāgato, tassāgatakālato paṭṭhāya samaṇo gotamo samaṇakolāhalaṃ samaṇabhaṇḍanameva kathetīti ujjhāyissanti, na sakkaccaṃ dhammaṃ sossanti, raññā pana kathīyamāne ujjhāyituṃ na sakkhissanti, rājānameva anuvattissanti.
Issarānuvattako hi loko.
'Handāhaṃ raññova bhāraṃ karomī'ti rañño bhāraṃ karonto "abhijānāsi no tva"ntiādimāha.
164.Tattha abhijānāsi no tvanti abhijānāsi nu tvaṃ.
Ayañca no-saddo parato pucchitāti padena yojetabbo.
Idañhi vuttaṃ hoti – "mahārāja, tvaṃ imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā nu, abhijānāsi ca naṃ puṭṭhabhāvaṃ, na te sammuṭṭha"nti.
Sace te agarūti sace tuyhaṃ yathā te byākariṃsu, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo atthi, bhāsassūti attho.
Na kho me bhanteti kiṃ sandhāyāha?
Paṇḍitapatirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti.
Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathitesu pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujukaṃ katvā denti.
Bhagavatā ca sadiso ekantapaṇḍito nāma natthi.
Tenāha – "na kho me, bhante, garu; yatthassa bhagavā nisinno bhagavantarūpo vā"ti.
<< Назад Комментарий к ДН 2 Далее >>