Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Komārabhaccajīvakakathāvaṇṇanā
<< Назад Комментарий к ДН 2 Далее >>
Отображение колонок



Komārabhaccajīvakakathāvaṇṇanā Палийский оригинал

пали Комментарии
157.Athakho rājāti rājā kira tesaṃ vacanaṃ sutvā cintesi – "ahaṃ yassa yassa vacanaṃ na sotukāmo, so so eva kathesi.
Yassa panamhi vacanaṃ sotukāmo, esa nāgavasaṃ pivitvā ṭhito supaṇṇo viya tuṇhībhūto, anattho vata me"ti.
Athassa etadahosi – "jīvako upasantassa buddhassa bhagavato upaṭṭhāko, sayampi upasanto, tasmā vattasampanno bhikkhu viya tuṇhībhūtova nisinno, na esa mayi akathente kathessati, hatthimhi kho pana maddante hatthisseva pādo gahetabbo"ti tena saddhiṃ sayaṃ mantetumāraddho.
Tena vuttaṃ – "atha kho rājā"ti.
Tattha kiṃ tuṇhīti kena kāraṇena tuṇhī.
Imesaṃ amaccānaṃ attano attano kulūpakasamaṇassa vaṇṇaṃ kathentānaṃ mukhaṃ nappahoti.
Kiṃ yathā etesaṃ, evaṃ tava kulūpakasamaṇo natthi, kiṃ tvaṃ daliddo, na te mama pitarā issariyaṃ dinnaṃ, udāhu assaddhoti pucchati.
Tato jīvakassa etadahosi – "ayaṃ rājā maṃ kulūpakasamaṇassa guṇaṃ kathāpeti, na dāni me tuṇhībhāvassa kālo, yathā kho panime rājānaṃ vanditvā nisinnāva attano kulūpakasamaṇānaṃ guṇaṃ kathayiṃsu, na mayhaṃ evaṃ satthuguṇe kathetuṃ yutta"nti uṭṭhāyāsanā bhagavato vihārābhimukho pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggahetvā – "mahārāja, mā maṃ evaṃ cintayittha, 'ayaṃ yaṃ vā taṃ vā samaṇaṃ upasaṅkamatī'ti, mama satthuno hi mātukucchiokkamane, mātukucchito nikkhamane, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca, dasasahassilokadhātu kampittha, evaṃ yamakapāṭihāriyaṃ akāsi, evaṃ devorohaṇaṃ, ahaṃ satthuno guṇe kathayissāmi, ekaggacitto suṇa, mahārājā"ti vatvā – "ayaṃ deva, bhagavā arahaṃ sammāsambuddho"tiādimāha.
Tattha taṃ kho pana bhagavantanti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhagavatoti attho.
Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti.
Kittisaddoti kittiyeva.
Thutighoso vā.
Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato.
Kinti?
"Itipi so bhagavā arahaṃ sammāsambuddho - pe - bhagavā"ti.
Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ itipi sammāsambuddho - pe - itipi bhagavāti.
Iminā ca iminā ca kāraṇenāti vuttaṃ hoti.
Tattha ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti, imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva cetāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.
Jīvako pana ekamekassa padassa atthaṃ niṭṭhāpetvā – "evaṃ, mahārāja, arahaṃ mayhaṃ satthā, evaṃ sammāsambuddho - pe - evaṃ bhagavā"ti vatvā – "taṃ, devo, bhagavantaṃ payirupāsatu, appeva nāma devassa taṃ bhagavantaṃ payirupāsato cittaṃ pasīdeyyā"ti āha.
Ettha ca taṃ devo payirupāsatūti vadanto "mahārāja, tumhādisānañhi satenapi sahassenapi satasahassenapi puṭṭhassa mayhaṃ satthuno sabbesaṃ cittaṃ gahetvā kathetuṃ thāmo ca balañca atthi, vissattho upasaṅkamitvā puccheyyāsi mahārājā"ti āha.
Raññopi bhagavato guṇakathaṃ suṇantassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi.
So taṅkhaṇaññeva gantukāmo hutvā – "imāya kho pana velāya mayhaṃ dasabalassa santikaṃ gacchato na añño koci khippaṃ yānāni yojetuṃ sakkhissati aññatra jīvakā"ti cintetvā – "tena hi, samma jīvaka, hatthiyānāni kappāpehī"ti āha.
158.Tattha tena hīti uyyojanatthe nipāto.
Gaccha, samma jīvakāti vuttaṃ hoti.
Hatthiyānānīti anekesu assarathādīsu yānesu vijjamānesupi hatthiyānaṃ uttamaṃ; uttamassa santikaṃ uttamayāneneva gantabbanti ca, assayānarathayānāni sasaddāni, dūratova tesaṃ saddo suyyati, hatthiyānassa padānupadaṃ gacchantāpi saddaṃ na suṇanti.
Nibbutassa pana kho bhagavato santike nibbuteheva yānehi gantabbanti ca cintayitvā hatthiyānānīti āha.
Pañcamattāni hatthinikāsatānīti pañca kareṇusatāni.
Kappāpetvāti ārohaṇasajjāni kāretvā.
Ārohaṇīyanti ārohaṇayoggaṃ, opaguyhanti attho.
Kiṃ panesa raññā vuttaṃ akāsi avuttanti? Пересказ, не перевод
Все комментарии (1)
Avuttaṃ.
Kasmā?
Paṇḍitatāya.
Evaṃ kirassa ahosi – rājā imāya velāya gacchāmīti vadati, rājāno ca nāma bahupaccatthikā.
Sace antarāmagge koci antarāyo hoti, mampi garahissanti – "jīvako rājā me kathaṃ gaṇhātīti akālepi rājānaṃ gahetvā nikkhamatī"ti.
Bhagavantampi garahissanti "samaṇo gotamo, 'mayhaṃ kathā vattatī'ti kālaṃ asallakkhetvāva dhammaṃ kathetī"ti.
Tasmā yathā neva mayhaṃ, na bhagavato, garahā uppajjati; rañño ca rakkhā susaṃvihitā hoti, tathā karissāmī"ti.
Tato itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, 'sukhaṃ itthiparivuto gamissāmī'ti pañca hatthinikāsatāni kappāpetvā pañca itthisatāni purisavesaṃ gāhāpetvā – "asitomarahatthā rājānaṃ parivāreyyāthā"ti vatvā puna cintesi – "imassa rañño imasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, buddhā ca nāma upanissayaṃ disvāva dhammaṃ kathenti.
Handāhaṃ, mahājanaṃ sannipātāpemi, evañhi sati satthā kassacideva upanissayena dhammaṃ desessati, sā mahājanassa upakārāya bhavissatī"ti.
So tattha tattha sāsanaṃ pesesi, bheriṃ carāpesi – "ajja rājā bhagavato santikaṃ gacchati, sabbe attano vibhavānurūpena rañño ārakkhaṃ gaṇhantū"ti.
Tato mahājano cintesi – "rājā kira satthudassanatthaṃ gacchati, kīdisī vata bho dhammadesanā bhavissati, kiṃ no nakkhattakīḷāya, tattheva gamissāmā"ti.
Sabbe gandhamālādīni gahetvā rañño āgamanaṃ ākaṅkhamānā magge aṭṭhaṃsu.
Jīvakopi rañño paṭivedesi – "kappitāni kho te, deva, hatthiyānāni, yassa dāni kālaṃ maññasī"ti.
Tattha yassa dāni kālaṃ maññasīti upacāravacanametaṃ.
Idaṃ vuttaṃ hoti – "yaṃ tayā āṇattaṃ, taṃ mayā kataṃ, idāni tvaṃ yassa gamanassa vā agamanassa vā kālaṃ maññasi, tadeva attano ruciyā karohī"ti.
159.Paccekā itthiyoti pāṭiyekkā itthiyo, ekekissā hatthiniyā ekekaṃ itthinti vuttaṃ hoti.
Ukkāsu dhāriyamānāsūti daṇḍadīpikāsu dhāriyamānāsu.
Mahacca rājānubhāvenāti mahatā rājānubhāvena.
Mahaccātipi pāḷi, mahatiyāti attho, liṅgavipariyāyo esa.
Rājānubhāvo vuccati rājiddhi.
Kā panassa rājiddhi?
Tiyojanasatānaṃ dvinnaṃ mahāraṭṭhānaṃ issariyasirī.
Tassa hi asukadivasaṃ rājā tathāgataṃ upasaṅkamissatīti paṭhamataraṃ saṃvidahane asatipi taṅkhaṇaññeva pañca itthisatāni purisavesaṃ gahetvā paṭimukkaveṭhanāni aṃse āsattakhaggāni maṇidaṇḍatomare gahetvā nikkhamiṃsu.
Yaṃ sandhāya vuttaṃ – "paccekā itthiyo āropetvā"ti.
Aparāpi soḷasasahassakhattiyanāṭakitthiyo rājānaṃ parivāresuṃ.
Tāsaṃ pariyante khujjavāmanakakirātādayo.
Tāsaṃ pariyante antepurapālakā vissāsikapurisā.
Tesaṃ pariyante vicitravesavilāsino saṭṭhisahassamattā mahāmattā.
Tesaṃ pariyante vividhālaṅkārapaṭimaṇḍitā nānappakāraāvudhahatthā vijjādharataruṇā viya navutisahassamattā raṭṭhiyaputtā.
Tesaṃ pariyante satagghanikāni nivāsetvā pañcasatagghanikāni ekaṃsaṃ katvā sunhātā suvilittā kañcanamālādinānābharaṇasobhitā dasasahassamattā brāhmaṇā dakkhiṇahatthaṃ ussāpetvā jayasaddaṃ ghosantā gacchanti.
Tesaṃ pariyante pañcaṅgikāni tūriyāni.
Tesaṃ pariyante dhanupantiparikkhepo.
Tassa pariyante hatthighaṭā.
Hatthīnaṃ pariyante gīvāya gīvaṃ paharamānā assapanti.
Assapariyante aññamaññaṃ saṅghaṭṭanarathā.
Rathapariyante bāhāya bāhaṃ paharayamānā yodhā.
Tesaṃ pariyante attano attano anurūpāya ābharaṇasampattiyā virocamānā aṭṭhārasa seniyo.
Iti yathā pariyante ṭhatvā khitto saro rājānaṃ na pāpuṇāti, evaṃ jīvako komārabhacco rañño parisaṃ saṃvidahitvā attanā rañño avidūreneva gacchati – "sace koci upaddavo hoti, paṭhamatara rañño jīvitadānaṃ dassāmī"ti.
Ukkānaṃ pana ettakāni satāni vā sahassāni vāti paricchedo natthīti evarūpiṃ rājiddhiṃ sandhāya vuttaṃ – "mahaccarājānubhāvena yena jīvakassa komārabhaccassa ambavanaṃ, tena pāyāsī"ti.
Ahudeva bhayanti ettha cittutrāsabhayaṃ, ñāṇabhayaṃ, ārammaṇabhayaṃ, ottappabhayanti catubbidhaṃ bhayaṃ, tattha "jātiṃ paṭicca bhayaṃ bhayānaka"ntiādinā nayena vuttaṃ cittutrāsabhayaṃ nāma.
"Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"ti (saṃ. ni. 3.78) evamāgataṃ ñāṇabhayaṃ nāma.
"Etaṃ nūna taṃ bhayabheravaṃ āgacchatī"ti (ma. ni. 1.49) ettha vuttaṃ ārammaṇabhayaṃ nāma.
"Bhīruṃ pasaṃsanti, na hi tattha sūraṃ;
Bhayā hi santo, na karonti pāpa"nti. (saṃ. ni. 1.33);
Idaṃ ottappabhayaṃ nāma.
Tesu idha cittutrāsabhayaṃ, ahu ahosīti attho.
Chambhitattanti chambhitassa bhāvo.
Sakalasarīracalananti attho.
Lomahaṃsoti lomahaṃsanaṃ, uddhaṃ ṭhitalomatāti attho.
So panāyaṃ lomahaṃso dhammassavanādīsu pītiuppattikāle pītiyāpi hoti.
Bhīrukajātikānaṃ sampahārapisācādidassanesu bhayenāpi.
Idha bhayalomahaṃsoti veditabbo.
Kasmā panesa bhītoti?
Andhakārenāti eke vadanti.
Rājagahe kira dvattiṃsa mahādvārāni, catusaṭṭhi khuddakadvārāni.
Jīvakassa ambavanaṃ pākārassa ca gijjhakūṭassa ca antarā hoti.
So pācīnadvārena nikkhamitvā pabbatacchāyāya pāvisi, tattha pabbatakūṭena cando chādito, pabbatacchāyāya ca rukkhacchāyāya ca andhakāraṃ ahosīti, tampi akāraṇaṃ.
Tadā hi ukkānaṃ satasahassānampi paricchedo natthi.
Ayaṃ pana appasaddataṃ nissāya jīvake āsaṅkāya bhīto.
Jīvako kirassa uparipāsādeyeva ārocesi – "mahārāja appasaddakāmo bhagavā, appasaddeneva upasaṅkamitabbo"ti.
Tasmā rājā tūriyasaddaṃ nivāresi.
Tūriyāni kevalaṃ gahitamattāneva honti, vācampi uccaṃ anicchārayamānā accharāsaññāya gacchanti.
Ambavanepi kassaci khipitasaddopi na suyyati.
Rājāno ca nāma saddābhiratā honti.
So taṃ appasaddataṃ nissāya ukkaṇṭhito jīvakepi āsaṅkaṃ uppādesi.
"Ayaṃ jīvako mayhaṃ ambavane aḍḍhateḷasāni bhikkhusatānī"ti āha.
Ettha ca khipitasaddamattampi na suyyati, abhūtaṃ maññe, esa vañcetvā maṃ nagarato nīharitvā purato balakāyaṃ upaṭṭhapetvā maṃ gaṇhitvā attanā chattaṃ ussāpetukāmo.
Ayañhi pañcannaṃ hatthīnaṃ balaṃ dhāreti.
Mama ca avidūreneva gacchati, santike ca me āvudhahattho ekapurisopi natthi.
Aho vata me anattho"ti.
Evaṃ bhāyitvā ca pana abhīto viya sandhāretumpi nāsakkhi.
Attano bhītabhāvaṃ tassa āvi akāsi.
Tena vuttaṃ.
"Atha kho rājā - pe - na nigghoso"ti.
Tattha sammāti vayassābhilāpo esa, kacci maṃ vayassāti vuttaṃ hoti.
Na palambhesīti yaṃ natthi taṃ atthīti vatvā kacci maṃ na vippalambhayasi.
Nigghosoti kathāsallāpanigghoso.
Mā bhāyi, mahārājāti jīvako – "ayaṃ rājā maṃ na jānāti 'nāyaṃ paraṃ jīvitā voropetī'ti; sace kho pana naṃ na assāsessāmi, vinasseyyā"ti cintayitvā daḷhaṃ katvā samassāsento "mā bhāyi mahārājā"ti vatvā "na taṃ devā"tiādimāha.
Abhikkamāti abhimukho kama gaccha, pavisāti attho.
Sakiṃ vutte pana daḷhaṃ na hotīti taramānova dvikkhattuṃ āha.
Ete maṇḍalamāḷe dīpā jhāyantīti mahārāja, corabalaṃ nāma na dīpe jāletvā tiṭṭhati, ete ca maṇḍalamāḷe dīpā jalanti.
Etāya dīpasaññāya yāhi mahārājāti vadati.
<< Назад Комментарий к ДН 2 Далее >>