Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 2 >> Rājāmaccakathāvaṇṇanā
Комментарий к ДН 2 Далее >>
Отображение колонок



Rājāmaccakathāvaṇṇanā Палийский оригинал

пали Комментарии
150.Evaṃme sutaṃ - pe - rājagaheti sāmaññaphalasuttaṃ.
Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare.
Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati.
Aññepi ettha pakāre vaṇṇayanti, kiṃ tehi?
Nāmamattametaṃ tassa nagarassa.
Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ hutvā tiṭṭhati.
Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ.
Idha pana ṭhānagamananisajjasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ.
Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharati ceva veditabbo.
So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.
Jīvakassa komārabhaccassa ambavaneti idamassa yaṃ gocaragāmaṃ upanissāya viharati, tassa samīpanivāsanaṭṭhānaparidīpanaṃ.
Tasmā – rājagahe viharati jīvakassa komārabhaccassa ambavaneti rājagahasamīpe jīvakassa komārabhaccassa ambavane viharatīti evamettha attho veditabbo.
Samīpatthe hetaṃ bhummavacanaṃ.
Tattha jīvatīti jīvako, kumārena bhatoti komārabhacco.
Yathāha – "kiṃ bhaṇe, etaṃ kākehi samparikiṇṇanti? Здесь пересказ истории, а не перевод.
Все комментарии (1)
Dārako devāti.
Jīvati bhaṇeti?
Jīvati, devāti.
Tena hi, bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti.
Tassa jīvatīti jīvakoti nāmaṃ akaṃsu.
Kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū"ti (mahāva. 328) ayaṃ panettha saṅkhepo.
Vitthārena pana jīvakavatthukhandhake āgatameva.
Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāyaṃ vuttā.
Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā siveyyakaṃ dussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale patiṭṭhāya cintesi – "mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ pana ambavanaṃ uyyānaṃ āsannataraṃ, yaṃnūnāhaṃ ettha bhagavato vihāraṃ kāreyya"nti.
So tasmiṃ ambavane rattiṭṭhānadivāṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kārāpetvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ sacīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi.
Taṃ sandhāya vuttaṃ – "jīvakassa komārabhaccassa ambavane"ti.
Aḍḍhateḷasehi bhikkhusatehīti aḍḍhasatena ūnehi terasahi bhikkhusatehi.
Rājātiādīsu rājati attano issariyasampattiyā catūhi saṅgahavatthūhi mahājanaṃ rañjeti vaḍḍhetīti rājā.
Magadhānaṃ issaroti māgadho.
Ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.
Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji – "aho vatāhaṃ rañño dakkhiṇabāhulohitaṃ piveyya"nti, sā "bhāriye ṭhāne dohaḷo uppanno, na sakkā kassaci ārocetu"nti taṃ kathetuṃ asakkontī kisā dubbaṇṇā ahosi.
Taṃ rājā pucchi – "bhadde, tuyhaṃ attabhāvo na pakativaṇṇo, kiṃ kāraṇa"nti?
"Mā puccha, mahārājāti".
"Bhadde, tvaṃ attano ajjhāsayaṃ mayhaṃ akathentī kassa kathessasī"ti tathā tathā nibandhitvā kathāpesi.
Sutvā ca – "bāle, kiṃ ettha tuyhaṃ bhāriyasaññā ahosī"ti vejjaṃ pakkosāpetvā suvaṇṇasatthakena bāhuṃ phālāpetvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi.
Nemittakā taṃ sutvā – "esa gabbho rañño sattu bhavissati, iminā rājā haññissatī"ti byākariṃsu.
Devī sutvā – "mayhaṃ kira kucchito nikkhanto rājānaṃ māressatī"ti gabbhaṃ pātetukāmā uyyānaṃ gantvā kucchiṃ maddāpesi, gabbho na patati.
Sā punappunaṃ gantvā tatheva kāresi.
Rājā kimatthaṃ ayaṃ abhiṇhaṃ uyyānaṃ gacchatīti parivīmaṃsanto taṃ kāraṇaṃ sutvā – "bhadde, tava kucchiyaṃ puttoti vā dhītāti vā na paññāyati, attano nibbattadārakaṃ evamakāsīti mahā aguṇarāsipi no jambudīpatale āvibhavissati, mā tvaṃ evaṃ karohī"ti nivāretvā ārakkhaṃ adāsi.
Sā gabbhavuṭṭhānakāle "māressāmī"ti cintesi.
Tadāpi ārakkhamanussā dārakaṃ apanayiṃsu.
Athāparena samayena vuḍḍhippattaṃ kumāraṃ deviyā dassesuṃ.
Sā taṃ disvāva puttasinehaṃ uppādesi, tena naṃ māretuṃ nāsakkhi.
Rājāpi anukkamena puttassa oparajjamadāsi.
Athekasmiṃ samaye devadatto rahogato cintesi – "sāriputtassa parisā mahāmoggallānassa parisā mahākassapassa parisāti, evamime visuṃ visuṃ dhurā, ahampi ekaṃ dhuraṃ nīharāmī"ti.
So "na sakkā vinā lābhena parisaṃ uppādetuṃ, handāhaṃ lābhaṃ nibbattemī"ti cintetvā khandhake āgatanayena ajātasattuṃ kumāraṃ iddhipāṭihāriyena pasādetvā sāyaṃ pātaṃ pañcahi rathasatehi upaṭṭhānaṃ āgacchantaṃ ativissatthaṃ ñatvā ekadivasaṃ upasaṅkamitvā etadavoca – "pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā, tena hi tvaṃ kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī"ti kumāraṃ pituvadhe uyyojeti.
So – "ayyo devadatto mahānubhāvo, etassa aviditaṃ nāma natthī"ti ūruyā potthaniyaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto antepuraṃ pavisitvā vuttappakāraṃ vippakāraṃ akāsi.
Atha naṃ amaccā gahetvā anuyuñjitvā – "kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā"ti sammantayitvā rañño āṇāvasena karissāmāti rañño ārocesuṃ.
Rājā ye amaccā māretukāmā ahesuṃ, tesaṃ ṭhānantarāni acchinditvā, ye na māretukāmā, te uccesu ṭhānesu ṭhapetvā kumāraṃ pucchi – "kissa pana tvaṃ, kumāra, maṃ māretukāmosī"ti?
"Rajjenamhi, deva, atthiko"ti.
Rājā tassa rajjaṃ adāsi.
So mayhaṃ manoratho nipphannoti devadattassa ārocesi.
Tato naṃ so āha – "tvaṃ siṅgālaṃ antokatvā bheripariyonaddhapuriso viya sukiccakārimhīti maññasi, katipāheneva te pitā tayā kataṃ avamānaṃ cintetvā sayameva rājā bhavissatī"ti.
Atha, bhante, kiṃ karomīti?
Mūlaghaccaṃ ghātehīti.
Nanu, bhante, mayhaṃ pitā na satthavajjhoti?
Āhārupacchedena naṃ mārehīti.
So pitaraṃ tāpanagehe pakkhipāpesi, tāpanagehaṃ nāma kammakaraṇatthāya kataṃ dhūmagharaṃ.
"Mama mātaraṃ ṭhapetvā aññassa daṭṭhuṃ mā dethā"ti āha.
Devī suvaṇṇasarake bhattaṃ pakkhipitvā ucchaṅgenādāya pavisati.
Rājā taṃ bhuñjitvā yāpeti.
So – "mayhaṃ pitā kathaṃ yāpetī"ti pucchitvā taṃ pavattiṃ sutvā – "mayhaṃ mātu ucchaṅgaṃ katvā pavisituṃ mā dethā"ti āha.
Tato paṭṭhāya devī moḷiyaṃ pakkhipitvā pavisati.
Tampi sutvā "moḷiṃ bandhitvā pavisituṃ mā dethā"ti.
Tato suvaṇṇapādukāsu bhattaṃ ṭhapetvā pidahitvā pādukā āruyha pavisati.
Rājā tena yāpeti.
Puna "kathaṃ yāpetī"ti pucchitvā tamatthaṃ sutvā "pādukā āruyha pavisitumpi mā dethā"ti āha.
Tato paṭṭhāya devī gandhodakena nhāyitvā sarīraṃ catumadhurena makkhetvā pārupitvā pavisati.
Rājā tassā sarīraṃ lehitvā yāpeti.
Puna pucchitvā taṃ pavattiṃ sutvā "ito paṭṭhāya mayhaṃ mātu pavesanaṃ nivārethā"ti āha.
Devī dvāramūle ṭhatvā "sāmi, bimbisāra, etaṃ daharakāle māretuṃ na adāsi, attano sattuṃ attanāva posesi, idaṃ pana dāni te pacchimadassanaṃ, nāhaṃ ito paṭṭhāya tumhe passituṃ labhāmi, sace mayhaṃ doso atthi, khamatha devā"ti roditvā kanditvā nivatti.
Tato paṭṭhāya rañño āhāro natthi.
Rājā maggaphalasukhena caṅkamena yāpeti.
Ativiya assa attabhāvo virocati.
So – "kathaṃ, me bhaṇe, pitā yāpetī"ti pucchitvā "caṅkamena, deva, yāpeti; ativiya cassa attabhāvo virocatī"ti sutvā 'caṅkamaṃ dānissa hāressāmī'ti cintetvā – "mayhaṃ pitu pāde khurena phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi pacathā"ti nhāpite pesesi.
Rājā te disvā – "nūna mayhaṃ putto kenaci saññatto bhavissati, ime mama massukaraṇatthāyāgatā"ti cintesi.
Te gantvā vanditvā aṭṭhaṃsu.
'Kasmā āgatatthā'ti ca puṭṭhā taṃ sāsanaṃ ārocesuṃ.
"Tumhākaṃ rañño manaṃ karothā"ti ca vuttā 'nisīda, devā'ti vatvā ca rājānaṃ vanditvā – "deva, mayaṃ rañño āṇaṃ karoma, mā amhākaṃ kujjhittha, nayidaṃ tumhādisānaṃ dhammarājūnaṃ anucchavika"nti vatvā vāmahatthena gopphake gahetvā dakkhiṇahatthena khuraṃ gahetvā pādatalāni phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi paciṃsu.
Rājā kira pubbe cetiyaṅgaṇe saupāhano agamāsi, nisajjanatthāya paññattakaṭasārakañca adhotehi pādehi akkami, tassāyaṃ nissandoti vadanti.
Rañño balavavedanā uppannā.
So – "aho buddho, aho dhammo, aho saṅgho"ti anussarantoyeva cetiyaṅgaṇe khittamālā viya milāyitvā cātumahārājikadevaloke vessavaṇassa paricārako janavasabho nāma yakkho hutvā nibbatti.
Taṃ divasameva ajātasattussa putto jāto, puttassa jātabhāvañca pitumatabhāvañca nivedetuṃ dve lekhā ekakkhaṇeyeva āgatā.
Amaccā – "paṭhamaṃ puttassa jātabhāvaṃ ārocessāmā"ti taṃ lekhaṃ rañño hatthe ṭhapesuṃ.
Rañño taṅkhaṇeyeva puttasineho uppajjitvā sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca aṭṭhāsi.
Tasmiṃ khaṇe pituguṇamaññāsi – "mayi jātepi mayhaṃ pitu evameva sineho uppanno"ti.
So – "gacchatha, bhaṇe, mayhaṃ pitaraṃ vissajjethā"ti āha.
"Kiṃ vissajjāpetha, devā"ti itaraṃ lekhaṃ hatthe ṭhapayiṃsu.
So taṃ pavattiṃ sutvā rodamāno mātusamīpaṃ gantvā – "ahosi nu, kho, amma, mayhaṃ pitu mayi jāte sineho"ti?
Sā āha – "bālaputta, kiṃ vadesi, tava daharakāle aṅguliyā pīḷakā uṭṭhahi.
Atha taṃ rodamānaṃ saññāpetuṃ asakkontā taṃ gahetvā vinicchayaṭṭhāne nisinnassa tava pitu santikaṃ agamaṃsu.
Pitā te aṅguliṃ mukhe ṭhapesi.
Pīḷakā mukheyeva bhijji.
Atha kho pitā tava sinehena taṃ lohitamissakaṃ pubbaṃ aniṭṭhubhitvāva ajjhohari.
Evarūpo te pitu sineho"ti.
So roditvā paridevitvā pitu sarīrakiccaṃ akāsi.
Devadattopi ajātasattuṃ upasaṅkamitvā – "purise, mahārāja, āṇāpehi, ye samaṇaṃ gotamaṃ jīvitā voropessantī"ti vatvā tena dinne purise pesetvā sayaṃ gijjhakūṭaṃ āruyha yantena silaṃ pavijjhitvā nāḷāgirihatthiṃ muñcāpetvāpi kenaci upāyena bhagavantaṃ māretuṃ asakkonto parihīnalābhasakkāro pañca vatthūni yācitvā tāni alabhamāno tehi janaṃ saññāpessāmīti saṅghabhedaṃ katvā sāriputtamoggallānesu parisaṃ ādāya pakkantesu uṇhalohitaṃ mukhena chaḍḍetvā navamāse gilānamañce nipajjitvā vippaṭisārajāto – "kuhiṃ etarahi satthā vasatī"ti pucchitvā "jetavane"ti vutte mañcakena maṃ āharitvā satthāraṃ dassethāti vatvā āhariyamāno bhagavato dassanārahassa kammassa akatattā jetavane pokkharaṇīsamīpeyeva dvedhā bhinnaṃ pathaviṃ pavisitvā mahāniraye patiṭṭhitoti.
Ayamettha saṅkhepo.
Vitthārakathānayo khandhake āgato.
Āgatattā pana sabbaṃ na vuttanti.
Evaṃ ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.
Vedehiputtoti ayaṃ kosalarañño dhītāya putto, na videharañño.
Vedehīti pana paṇḍitādhivacanametaṃ.
Yathāha – "vedehikā gahapatānī (ma. ni. 1.226), ayyo ānando vedehamunī"ti (saṃ. ni. 2.154).
Tatrāyaṃ vacanattho – vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ.
Vedena īhati ghaṭati vāyamatīti vedehī.
Vedehiyā putto vedehiputto.
Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho.
Upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho.
Ayaṃ panettha atthuddhāro – "āyāmāvuso, kappina, uposathaṃ gamissāmā"tiādīsu pātimokkhuddeso uposatho.
"Evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho"tiādīsu (a. ni. 8.43) sīlaṃ.
"Suddhassa ve sadā phaggu, suddhassuposatho sadā"tiādīsu (ma. ni. 1.79) upavāso.
"Uposatho nāma nāgarājā"tiādīsu (dī. ni. 2.246) paññatti.
"Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā"tiādīsu (mahāva. 181) upavasitabbadivaso.
Idhāpi soyeva adhippeto.
So panesa aṭṭhamī cātuddasī pannarasībhedena tividho.
Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ.
Teneva vuttaṃ – "upavasanti etthāti uposatho"ti.
Komudiyāti kumudavatiyā.
Tadā kira kumudāni supupphitāni honti, tāni ettha santīti komudī.
Cātumāsiniyāti cātumāsiyā, sā hi catunnaṃ māsānaṃ pariyosānabhūtāti cātumāsī.
Idha pana cātumāsinīti vuccati.
Māsapuṇṇatāya utupuṇṇatāya saṃvaccharapuṇṇatāya puṇṇā sampuṇṇāti puṇṇā.
Mā iti cando vuccati, so ettha puṇṇoti puṇṇamā.
Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye ca attho veditabbo.
Rājāmaccaparivutoti evarūpāya rajataghaṭaviniggatāhi khīradhārāhi dhoviyamānadisābhāgāya viya, rajatavimānaviccutehi muttāvaḷisumanakusumadāmasetadukūlakumudavisarehi samparikiṇṇāya viya ca, caturupakkilesavimuttapuṇṇacandappabhāsamudayobhāsitāya rattiyā rājāmaccehi parivutoti attho.
Uparipāsādavaragatoti pāsādavarassa uparigato.
Mahārahe samussitasetacchatte kañcanāsane nisinno hoti.
Kasmā nisinno?
Niddāvinodanatthaṃ.
Ayañhi rājā pitari upakkantadivasato paṭṭhāya – "niddaṃ okkamissāmī"ti nimīlitamattesuyeva akkhīsu sattisataabbhāhato viya kandamānoyeva pabujjhi.
Kimetanti ca vutte, na kiñcīti vadati.
Tenassa amanāpā niddā, iti niddāvinodanatthaṃ nisinno.
Api ca tasmiṃ divase nakkhattaṃ saṅghuṭṭhaṃ hoti.
Sabbaṃ nagaraṃ sittasammaṭṭhaṃ vippakiṇṇavālukaṃ pañcavaṇṇakusumalājapuṇṇaghaṭapaṭimaṇḍitagharadvāraṃ samussitadhajapaṭākavicitrasamujjalitadīpamālālaṅkatasabbadisābhāgaṃ vīthisabhāgena racchāsabhāgena nakkhattakīḷaṃ anubhavamānena mahājanena samākiṇṇaṃ hoti.
Iti nakkhattadivasatāyapi nisinnoti vadanti.
Evaṃ pana vatvāpi – "rājakulassa nāma sadāpi nakkhattameva, niddāvinodanatthaṃyeva panesa nisinno"ti sanniṭṭhānaṃ kataṃ.
Udānaṃudānesīti udāhāraṃ udāhari, yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati.
Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati; evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahinikkhamati, taṃ udānanti vuccati.
Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.
Dosināti dosāpagatā, abbhā, mahikā, dhūmo, rajo, rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti.
Tasmā ramaṇīyātiādīni pañca thomanavacanāni.
Sā hi mahājanassa manaṃ ramayatīti ramaṇīyā.
Vuttadosavimuttāya candappabhāya obhāsitattā ativiya surūpāti abhirūpā.
Dassituṃ yuttāti dassanīyā.
Cittaṃ pasādetīti pāsādikā.
Divasamāsādīnaṃ lakkhaṇaṃ bhavituṃ yuttāti lakkhaññā.
Kaṃ nu khvajjāti kaṃ nu kho ajja.
Samaṇaṃ vā brāhmaṇaṃ vāti samitapāpatāya samaṇaṃ.
Bāhitapāpatāya brāhmaṇaṃ.
Yaṃ no payirupāsatoti vacanabyattayo esa, yaṃ amhākaṃ pañhapucchanavasena payirupāsantānaṃ madhuraṃ dhammaṃ sutvā cittaṃ pasīdeyyāti attho.
Iti rājā iminā sabbenapi vacanena obhāsanimittakammaṃ akāsi.
Kassa akāsīti?
Jīvakassa.
Kimatthaṃ?
Bhagavato dassanatthaṃ.
Kiṃ bhagavantaṃ sayaṃ dassanāya upagantuṃ na sakkotīti?
Āma, na sakkoti.
Kasmā?
Mahāparādhatāya.
Tena hi bhagavato upaṭṭhāko ariyasāvako attano pitā mārito, devadatto ca tameva nissāya bhagavato bahuṃ anatthamakāsi, iti mahāparādho esa, tāya mahāparādhatāya sayaṃ gantuṃ na sakkoti.
Jīvako pana bhagavato upaṭṭhāko, tassa piṭṭhichāyāya bhagavantaṃ passissāmīti obhāsanimittakammaṃ akāsi.
Kiṃ jīvako pana – "mayhaṃ idaṃ obhāsanimittakamma"nti jānātīti?
Āma jānāti.
Atha kasmā tuṇhī ahosīti?
Vikkhepapacchedanatthaṃ.
Tassañhi parisati channaṃ satthārānaṃ upaṭṭhākā bahū sannipatitā, te asikkhitānaṃ payirupāsanena sayampi asikkhitāva.
Te mayi bhagavato guṇakathaṃ āraddhe antarantarā uṭṭhāyuṭṭhāya attano satthārānaṃ guṇaṃ kathessanti, evaṃ me satthu guṇakathā pariyosānaṃ na gamissati.
Rājā pana imesaṃ kulūpake upasaṅkamitvā gahitāsāratāya tesaṃ guṇakathāya anattamano hutvā maṃ paṭipucchissati, athāhaṃ nibbikkhepaṃ satthu guṇaṃ kathetvā rājānaṃ satthu santikaṃ gahetvā gamissāmīti jānantova vikkhepapacchedanatthaṃ tuṇhī ahosīti.
Tepi amaccā evaṃ cintesuṃ – "ajja rājā pañcahi padehi rattiṃ thometi, addhā kiñci samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pañhaṃ pucchitvā dhammaṃ sotukāmo, yassa cesa dhammaṃ sutvā pasīdissati, tassa ca mahantaṃ sakkāraṃ karissati, yassa pana kulūpako samaṇo rājakulūpako hoti, bhaddaṃ tassā"ti.
151.
Te evaṃ cintetvā – "ahaṃ attano kulūpakasamaṇassa vaṇṇaṃ vatvā rājānaṃ gahetvā gamissāmi, ahaṃ gamissāmī"ti attano attano kulūpakānaṃ vaṇṇaṃ kathetuṃ āraddhā.
Tenāha – "evaṃ vutte aññataro rājāmacco"tiādi.
Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ.
Kassapoti gottaṃ.
So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa pūraṇoti nāmaṃ akaṃsu.
Maṅgaladāsattā cassa "dukkaṭa"nti vattā natthi, akataṃ vā na katanti.
So "kimahaṃ ettha vasāmī"ti palāyi.
Athassa corā vatthāni acchindiṃsu, so paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi.
Manussā taṃ disvā "ayaṃ samaṇo arahā appiccho, natthi iminā sadiso"ti pūvabhattādīni gahetvā upasaṅkamanti.
So – "mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna"nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi, tassa santike aññepi aññepīti pañcasatamanussā pabbajiṃsu.
Taṃ sandhāyāha – "pūraṇo kassapo"ti.
Pabbajitasamūhasaṅkhāto saṅgho assa atthīti saṅghī.
Sveva gaṇo assa atthīti gaṇī.
Ācārasikkhāpanavasena tassa gaṇassa ācariyoti gaṇācariyo.
Ñātoti paññāto pākaṭo.
"Appiccho santuṭṭho.
Appicchatāya vatthampi na nivāsetī"ti evaṃ samuggato yaso assa atthīti yasassī.
Titthakaroti laddhikaro.
Sādhusammatoti ayaṃ sādhu, sundaro, sappurisoti evaṃ sammato.
Bahujanassāti assutavato andhabālaputhujjanassa.
Pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū.
Ciraṃ pabbajitassa assāti cirapabbajito, acirapabbajitassa hi kathā okappanīyā na hoti, tenāha "cirapabbajito"ti.
Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo.
Vayoanuppattoti pacchimavayaṃ anuppatto.
Idaṃ ubhayampi – "daharassa kathā okappanīyā na hotī"ti etaṃ sandhāya vuttaṃ.
Tuṇhīahosīti suvaṇṇavaṇṇaṃ madhurarasaṃ ambapakkaṃ khāditukāmo puriso āharitvā hatthe ṭhapitaṃ kājarapakkaṃ disvā viya jhānābhiññādiguṇayuttaṃ tilakkhaṇabbhāhataṃ madhuraṃ dhammakathaṃ sotukāmo pubbe pūraṇassa dassanenāpi anattamano idāni guṇakathāya suṭṭhutaraṃ anattamano hutvā tuṇhī ahosi.
Anattamano samānopi pana "sacāhaṃ etaṃ tajjetvā gīvāyaṃ gahetvā nīharāpessāmi, 'yo yo kathesi, taṃ taṃ rājā evaṃ karotī'ti bhīto aññopi koci kiñci na kathessatī"ti amanāpampi taṃ kathaṃ adhivāsetvā tuṇhī eva ahosi.
Athañño – "ahaṃ attano kulūpakassa vaṇṇaṃ kathessāmī"ti cintetvā vattuṃ ārabhi.
Tena vuttaṃ – aññataropi khotiādi.
Taṃ sabbaṃ vuttanayeneva veditabbaṃ.
Ettha pana makkhalīti tassa nāmaṃ.
Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ.
Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ – "tāta, mā khalī"ti sāmiko āha.
So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho.
Sāmiko upadhāvitvā dussakaṇṇe aggahesi.
So sāṭakaṃ chaḍḍetvā acelako hutvā palāyi.
Sesaṃ pūraṇasadisameva.
153.Ajitoti tassa nāmaṃ.
Kesakambalaṃ dhāretīti kesakambalo.
Iti nāmadvayaṃ saṃsanditvā ajito kesakambaloti vuccati.
Tattha kesakambalo nāma manussakesehi katakambalo.
Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi.
Yathāha – "seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati.
Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso"ti (a. ni. 3.138).
154.Pakudhoti tassa nāmaṃ.
Kaccāyanoti gottaṃ.
Iti nāmagottaṃ saṃsanditvā pakudho kaccāyanoti vuccati.
Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma – "sīlaṃ me bhinna"nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati.
Evarūpo nissirīkaladdhiko esa.
155.Sañcayoti tassa nāmaṃ.
Belaṭṭhassa puttoti belaṭṭhaputto.
156.Amhākaṃ gaṇṭhanakileso palibandhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃvāditāya laddhanāmavasena nigaṇṭho.
Nāṭassa putto nāṭaputto.
Комментарий к ДН 2 Далее >>