Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Объяснение освобождения от цикла
<< Назад Комментарий к ДН 1
Отображение колонок



Объяснение освобождения от цикла Палийский оригинал

пали Комментарии
145.Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento – "yato kho, bhikkhave, bhikkhū"tiādimāha.
Tattha yatoti yadā.
Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā paṭisaṃvedayamānānaṃ diṭṭhigatikānaṃ vaṭṭaṃ vattati, tesaṃyeva channaṃ phassāyatanānaṃ.
Samudayantiādīsu avijjāsamudayā cakkhusamudayotiādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayādayo veditabbā.
Yathā pana tattha "phassasamudayā phassanirodhā"ti vuttaṃ, evamidha, taṃ cakkhādīsu – "āhārasamudayā āhāranirodhā"ti veditabbaṃ. Подкомментарий
Все комментарии (1)
Manāyatane "nāmarūpasamudayā nāmarūpanirodhā"ti.
Uttaritaraṃ pajānātīti diṭṭhigatiko diṭṭhimeva jānāti.
Ayaṃ pana diṭṭhiñca diṭṭhito ca uttaritaraṃ sīlasamādhipaññāvimuttinti yāva arahattā jānāti.
Ko evaṃ jānātīti?
Khīṇāsavo jānāti, anāgāmī, sakadāgāmī, sotāpanno, bahussuto, ganthadharo bhikkhu jānāti, āraddhavipassako jānāti.
Desanā pana arahattanikūṭeneva niṭṭhāpitāti.
146.Evaṃ vivaṭṭaṃ kathetvā idāni "desanājālavimutto diṭṭhigatiko nāma natthī"ti dassanatthaṃ puna – "ye hi keci, bhikkhave"ti ārabhi.
Tattha antojālīkatāti imassa mayhaṃ desanājālassa antoyeva katā.
Ettha sitā vāti etasmiṃ mama desanājāle sitā nissitā avasitāva.
Ummujjamānā ummujjantīti kiṃ vuttaṃ hoti?
Te adho osīdantāpi uddhaṃ uggacchantāpi mama desanājāle sitāva hutvā osīdanti ca uggacchanti ca.
Ettha pariyāpannāti ettha mayhaṃ desanājāle pariyāpannā, etena ābaddhā antojālīkatā ca hutvā ummujjamānā ummujjanti, na hettha asaṅgahito diṭṭhigatiko nāma atthīti.
Sukhumacchikenāti saṇhaacchikena sukhumacchiddenāti attho.
Kevaṭṭo viya hi bhagavā, jālaṃ viya desanā, parittaudakaṃ viya dasasahassilokadhātu, oḷārikā pāṇā viya dvāsaṭṭhidiṭṭhigatikā.
Tassa tīre ṭhatvā olokentassa oḷārikānaṃ pāṇānaṃ antojālīkatabhāvadassanaṃ viya bhagavato sabbadiṭṭhigatānaṃ desanājālassa antokatabhāvadassananti evamettha opammasaṃsandanaṃ veditabbaṃ.
147.Evaṃ imāhi dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhīnaṃ saṅgahitattā sabbesaṃ diṭṭhigatikānaṃ etasmiṃ desanājāle pariyāpannabhāvaṃ dassetvā idāni attano katthaci apariyāpannabhāvaṃ dassento – "ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo"tiādimāha.
Tattha nayanti etāyāti netti.
Nayantīti gīvāya bandhitvā ākaḍḍhanti, rajjuyā etaṃ nāmaṃ.
Idha pana nettisadisatāya bhavataṇhā nettīti adhippetā.
Sā hi mahājanaṃ gīvāya bandhitvā taṃ taṃ bhavaṃ neti upanetīti bhavanetti.
Arahattamaggasatthena ucchinnā bhavanetti assāti ucchinnabhavanettiko.
Kāyassa bhedā uddhanti kāyassa bhedato uddhaṃ.
Jīvitapariyādānāti jīvitassa sabbaso pariyādinnattā parikkhīṇattā, puna appaṭisandhikabhāvāti attho.
Na taṃ dakkhantīti taṃ tathāgataṃ.
Devā vā manussā vā na dakkhissanti, apaṇṇattikabhāvaṃ gamissatīti attho.
Seyyathāpi, bhikkhaveti, upamāyaṃ pana idaṃ saṃsandanaṃ.
Ambarukkho viya hi tathāgatassa kāyo, rukkhe jātamahāvaṇṭo viya taṃ nissāya pubbe pavattataṇhā.
Tasmiṃ vaṇṭe upanibaddhā pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇā ambapiṇḍī viya taṇhāya sati taṇhūpanibandhanā hutvā āyatiṃ nibbattanakā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo.
Yathā pana tasmiṃ vaṇṭe chinne sabbāni tāni ambāni tadanvayāni honti, taṃyeva vaṇṭaṃ anugatāni, vaṇṭacchedā chinnāni yevāti attho; evameva ye bhavanettivaṇṭassa anupacchinnattā āyatiṃ uppajjeyyuṃ pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo, sabbe te dhammā tadanvayā honti bhavanettiṃ anugatā, tāya chinnāya chinnā yevāti attho.
Yathā pana tasmimpi rukkhe maṇḍūkakaṇṭakavisasamphassaṃ āgamma anupubbena sussitvā mate – "imasmiṃ ṭhāne evarūpo nāma rukkho ahosī"ti vohāramattameva hoti, na taṃ rukkhaṃ koci passati, evaṃ ariyamaggasamphassaṃ āgamma taṇhāsinehassa pariyādinnattā anupubbena sussitvā viya bhinne imasmiṃ kāye, kāyassa bhedā uddhaṃ jīvitapariyādānā na taṃ dakkhanti, tathāgatampi devamanussā na dakkhissanti, evarūpassa nāma kira satthuno idaṃ sāsananti vohāramattameva bhavissatīti anupādisesanibbānadhātuṃ pāpetvā desanaṃ niṭṭhapesi.
148.Evaṃvutte āyasmā ānandoti evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ buddhabalaṃ dīpetvā kathitasuttassa na bhagavatā nāmaṃ gahitaṃ, handassa nāmaṃ gaṇhāpessāmīti cintetvā bhagavantaṃ etadavoca.
Tasmātiha tvantiādīsu ayamatthayojanā – ānanda, yasmā imasmiṃ dhammapariyāye idhatthopi paratthopi vibhatto, tasmātiha tvaṃ imaṃ dhammapariyāyaṃ "atthajāla"ntipi naṃ dhārehi; yasmā panettha bahū tantidhammā kathitā, tasmā "dhammajāla"ntipi naṃ dhārehi; yasmā ca ettha seṭṭhaṭṭhena brahmaṃ sabbaññutaññāṇaṃ vibhattaṃ, tasmā "brahmajāla"ntipi naṃ dhārehi; yasmā ettha dvāsaṭṭhidiṭṭhiyo vibhattā, tasmā "diṭṭhijāla"ntipi naṃ dhārehi; yasmā pana imaṃ dhammapariyāyaṃ sutvā devaputtamārampi khandhamārampi maccumārampi kilesamārampi sakkā maddituṃ, tasmā "anuttaro saṅgāmavijayotipi naṃ dhārehī"ti. Подкомментарий
Все комментарии (1)
Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva "anuttaro saṅgāmavijayotipi naṃ dhārehī"ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutaññāṇaṃ pakāsento sūriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamanto avoca.
149.Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti.
Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ.
Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca.
Ayañhi abhinandasaddo – "abhinandati abhivadatī"tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato.
"Annamevābhinandanti, ubhaye devamānusā"tiādīsu (saṃ. ni. 1.43) upagamanepi.
"Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
Ñātimittā suhajjā ca, abhinandanti āgata"nti. (dha. pa. 219);
Ādīsu sampaṭicchanepi.
"Abhinanditvā anumoditvā"tiādīsu (ma. ni. 1.205) anumodanepi.
Svāyamidha anumodanasampaṭicchanesu yujjati.
Tena vuttaṃ – "abhinandunti anumodiṃsu ceva sampaṭicchiṃsu cā"ti.
Subhāsitaṃ sulapitaṃ, "sādhu sādhū"ti tādino;
Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavoti.
Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthakasutte.
Niggāthakattā hi idaṃ veyyākaraṇanti vuttaṃ.
Dasasahassīlokadhātūti dasasahassacakkavāḷaparimāṇā lokadhātu.
Akampitthāti na suttapariyosāneyeva akampitthāti veditabbā.
Bhaññamāneti hi vuttaṃ.
Tasmā dvāsaṭṭhiyā diṭṭhigatesu viniveṭhetvā desiyamānesu tassa tassa diṭṭhigatassa pariyosāne pariyosāneti dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbā.
Tattha aṭṭhahi kāraṇehi pathavīkampo veditabbo – dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhippattiyā, dhammacakkappavattanena, āyusaṅkhārossajjanena, parinibbānenāti.
Tesaṃ vinicchayaṃ – "aṭṭha kho ime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā"ti evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāle vakkhāma.
Ayaṃ pana mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha – mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti.
Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Подкомментарий
Все комментарии (1)
Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā katanti acchariyavegābhihatā akampittha.
Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha.
Kāḷakārāmagotamakasuttesu – "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha.
Imasmiṃ pana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
Na kevalañca etesu ṭhānesuyeva pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha.
Kalyāṇiyavihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha.
Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi.
Tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampitthāti.
Evaṃ yassānubhāvena, akampittha anekaso;
Medanī suttaseṭṭhassa, desitassa sayambhunā.
Brahmajālassa tassīdha, dhammaṃ atthañca paṇḍitā;
Sakkaccaṃ uggahetvāna, paṭipajjantu yonisoti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Brahmajālasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарий к ДН 1