Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Объяснение цикла
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Объяснение цикла Палийский оригинал

пали Комментарии
144.Idāni tatra bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikātiādinā nayena sabbadiṭṭhivedayitāni sampiṇḍeti.
Kasmā?
Upari phasse pakkhipanatthāya.
Kathaṃ?
Sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedentīti.
Tattha cha phassāyatanāni nāma – cakkhuphassāyatanaṃ, sotaphassāyatanaṃ, ghānaphassāyatanaṃ, jivhāphassāyatanaṃ, kāyaphassāyatanaṃ, manophassāyatananti imāni cha.
Sañjāti-samosaraṇa-kāraṇa-paṇṇattimattatthesu hi ayaṃ āyatanasaddo pavattati.
Tattha – "kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho"ti sañjātiyaṃ pavattati, sañjātiṭṭhāneti attho.
"Manorame āyatane, sevanti naṃ vihaṅgamā"ti (a. ni. 5.38) samosaraṇe.
"Sati satiāyatane"ti (a. ni. 3.102) kāraṇe.
"Araññāyatane paṇṇakuṭīsu sammantī"ti (saṃ. ni. 1.255) paṇṇattimatte.
Svāyamidha sañjātiādiatthattayepi yujjati.
Cakkhādīsu hi phassapañcamakā dhammā sañjāyanti samosaranti, tāni ca tesaṃ kāraṇanti āyatanāni.
Idha pana "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso"ti (saṃ. ni. 2.43) iminā nayena phassasīseneva desanaṃ āropetvā phassaṃ ādiṃ katvā paccayaparamparaṃ dassetuṃ phassāyatanādīni vuttāni.
Phussa phussa paṭisaṃvedentīti phusitvā phusitvā paṭisaṃvedenti.
Ettha ca kiñcāpi āyatanānaṃ phusanakiccaṃ viya vuttaṃ, tathāpi na tesaṃ phusanakiccatā veditabbā.
Na hi āyatanāni phusanti, phassova taṃ taṃ ārammaṇaṃ phusati, āyatanāni pana phasse upanikkhipitvā dassitāni; tasmā sabbe te cha phassāyatanasambhavena phassena rūpādīni ārammaṇāni phusitvā taṃ diṭṭhivedanaṃ paṭisaṃvedayantīti evamettha attho veditabbo.
Tesaṃ vedanāpaccayā taṇhātiādīsu vedanāti cha phassāyatanasambhavā vedanā.
Sā rūpataṇhādibhedāya taṇhāya upanissayakoṭiyā paccayo hoti.
Tena vuttaṃ – "tesaṃ vedanāpaccayā taṇhā"ti.
Sā pana catubbidhassa upādānassa upanissayakoṭiyā ceva sahajātakoṭiyā ca paccayo hoti. ББ пишет, что koṭi (crest) здесь означает главный член из нескольких.
Все комментарии (1)
Tathā upādānaṃ bhavassa.
Bhavo jātiyā upanissayakoṭiyā paccayo hoti.
Jātīti panettha savikārā pañcakkhandhā daṭṭhabbā, jāti jarāmaraṇassa ceva sokādīnañca upanissayakoṭiyā paccayo hoti.
Ayamettha saṅkhepo, vitthārato pana paṭiccasamuppādakathā visuddhimagge vuttā.
Idha panassa payojanamattameva veditabbaṃ.
Bhagavā hi vaṭṭakathaṃ kathento – "purimā, bhikkhave, koṭi na paññāyati avijjāya, 'ito pubbe avijjā nāhosi, atha pacchā samabhavī'ti evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati "idappaccayā avijjā"ti (a. ni. 10.61) evaṃ avijjāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya - pe - "idappaccayā bhavataṇhā"ti (a. ni. 10.62) evaṃ taṇhāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavadiṭṭhiyā - pe - "idappaccayā bhavadiṭṭhī"ti evaṃ diṭṭhisīsena vā kathesi". Новый подкомментарий
Все комментарии (1)
Idha pana diṭṭhisīsena kathento vedanārāgena uppajjamānā diṭṭhiyo kathetvā vedanāmūlakaṃ paṭiccasamuppādaṃ kathesi.
Tena idaṃ dasseti – "evamete diṭṭhigatikā, idaṃ dassanaṃ gahetvā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ito ettha etto idhāti sandhāvantā saṃsarantā yante yuttagoṇo viya, thambhe upanibaddhakukkuro viya, vātena vippannaṭṭhanāvā viya ca vaṭṭadukkhameva anuparivattanti, vaṭṭadukkhato sīsaṃ ukkhipituṃ na sakkontī"ti.
<< Назад Комментарий к ДН 1 Далее >>