| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Раздел об обусловленном соприкосновением Палийский оригинал
| пали | Комментарии |
| 118. Puna – "tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā"tiādi paramparapaccayadassanatthaṃ āraddhaṃ. |
Подкомментарий
Все комментарии (1) |
| Tattha tadapi phassapaccayāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi taṇhādiṭṭhipariphanditaṃ vedayitaṃ phassapaccayāti dasseti. | |
| Esa nayo sabbattha. | |
| 131. Idāni tassa paccayassa diṭṭhivedayite balavabhāvadassanatthaṃ puna – "tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā"tiādimāha. |
Подкомментарий
Все комментарии (1) |
| Tattha te vata aññatra phassāti te vata samaṇabrāhmaṇā taṃ vedayitaṃ vinā phassena paṭisaṃvedissantīti kāraṇametaṃ natthīti. | |
| Yathā hi patato gehassa upatthambhanatthāya thūṇā nāma balavapaccayo hoti, na taṃ thūṇāya anupatthambhitaṃ ṭhātuṃ sakkoti, evameva phassopi vedanāya balavapaccayo, taṃ vinā idaṃ diṭṭhivedayitaṃ natthīti dasseti. | |
| Esa nayo sabbattha. |