Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Метание и беспокойство
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Метание и беспокойство Палийский оригинал

пали Комментарии
105. Idāni mariyādavibhāgadassanatthaṃ – "tatra bhikkhave"tiādikā desanā āraddhā.
Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditamevāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantānaṃ vedayitaṃ taṇhāgatānaṃ kevalaṃ taṇhāgatānaṃyeva taṃ vedayitaṃ, tañca kho panetaṃ paritassitavipphanditameva. Подкомментарий
Все комментарии (1)
Diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kampitameva thusarāsimhi nikhātakhāṇusadisaṃ, na sotāpannassa dassanamiva niccalanti dasseti.
Esa nayo ekaccasassatavādādīsupi.
<< Назад Комментарий к ДН 1 Далее >>