Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории о ниббане в этой жизни
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории о ниббане в этой жизни Палийский оригинал

пали Комментарии
93.Diṭṭhadhammanibbānavāde diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ.
Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamananti attho.
Taṃ vadantīti diṭṭhadhammanibbānavādā.
Paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ uttamanti attho.
94.Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi bandhanehi vā.
Samappitoti suṭṭhu appito allīno hutvā.
Samaṅgībhūtoti samannāgato.
Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti itocito ca upaneti.
Atha vā laḷati ramati kīḷati.
Ettha ca duvidhā kāmaguṇā – mānusakā ceva dibbā ca.
Mānusakā mandhātukāmaguṇasadisā daṭṭhabbā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisāti.
Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti.
95.Dutiyavāre hutvā abhāvaṭṭhena aniccā paṭipīḷanaṭṭhena dukkhā, pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā.
Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā, yampi me ahosi, tampi me natthīti vuttanayena uppajjanti sokaparidevadukkhadomanassupāyāsā.
Tattha antonijjhāyanalakkhaṇo soko, tannissitalālappanalakkhaṇo paridevo, kāyappaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ, visādalakkhaṇo upāyāso, vivicceva kāmehītiādīnamattho visuddhimagge vutto.
96.Vitakkitanti abhiniropanavasena pavatto vitakko.
Vicāritanti anumajjanavasena pavatto vicāro.
Etenetanti etena vitakkitena ca vicāritena ca etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇḍakaṃ viya khāyati.
97.Pītigatanti pītiyeva.
Cetaso uppilāvitattanti cittassa uppilabhāvakaraṇaṃ.
Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāro samannāhāroti.
Sesamettha diṭṭhadhammanibbānavāde uttānameva.
Ettāvatā sabbāpi dvāsaṭṭhidiṭṭhiyo kathitā honti.
Yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo.
100.100-104<hi rend="dot">. Idāni – "imehi kho te, bhikkhave"ti iminā vārena sabbepi te aparantakappike ekajjhaṃ niyyātetvā sabbaññutaññāṇaṃ vissajjeti.
Puna – "imehi, kho te bhikkhave"tiādinā vārena sabbepi te pubbantāparantakappike ekajjhaṃ niyyātetvā tadeva ñāṇaṃ vissajjeti.
Iti "katame ca te, bhikkhave, dhammā"tiādimhi pucchamānopi sabbaññutaññāṇameva pucchitvā vissajjamānopi sattānaṃ ajjhāsayaṃ tulāya tulayanto viya sinerupādato vālukaṃ uddharanto viya dvāsaṭṭhi diṭṭhigatāni uddharitvā sabbaññutaññāṇameva vissajjeti.
Evamayaṃ yathānusandhivasena desanā āgatā.
Tayo hi suttassa anusandhī – pucchānusandhi, ajjhāsayānusandhi, yathānusandhīti.
Tattha "evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo"ti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbo.
Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – "iti kira bho rūpaṃ anattā…, vedanā…, saññā…, saṅkhārā …, viññāṇaṃ anattā, anattakatāni kira kammāni kamattānaṃ phusissantī"ti.
Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi – "ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya – "iti kira bho rūpaṃ anattā - pe - phusissantī"ti.
Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti (ma. ni. 3.10).
Evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttasuttavasena ajjhāsayānusandhi veditabbo.
Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo.
Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā.
Vatthasutte heṭṭhā kilesena desanā uṭṭhitā, upari brahmavihārā āgatā.
Kosambakasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā.
Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamā āgatā.
Imasmimpi brahmajāle heṭṭhā diṭṭhivasena desanā uṭṭhitā, upari suññatāpakāsanaṃ āgataṃ.
Tena vuttaṃ – "evamayaṃ yathānusandhivasena desanā āgatā"ti.
<< Назад Комментарий к ДН 1 Далее >>