Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории об уничтожении
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории об уничтожении Палийский оригинал

пали Комментарии
84.Ucchedavāde satoti vijjamānassa.
Ucchedanti upacchedaṃ.
Vināsanti adassanaṃ.
Vibhavanti bhāvavigamaṃ.
Sabbānetāni aññamaññavevacanāneva.
Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti, lābhī ca alābhī ca.
Lābhī arahato dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto, yo vā cutimattameva daṭṭhuṃ sakkoti, na upapātaṃ; so ucchedadiṭṭhiṃ gaṇhāti.
Alābhī ca "ko paralokaṃ na jānātī"ti kāmasukhagiddhatāya vā.
"Yathā rukkhato paṇṇāni patitāni na puna viruhanti, evameva sattā"tiādinā takkena vā ucchedaṃ gaṇhāti.
Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca aññathā ca vikappetvāva imā satta diṭṭhiyo uppannāti veditabbā.
85.Tattha rūpīti rūpavā.
Cātumahābhūtikoti catumahābhūtamayo.
Mātāpitūnaṃ etanti mātāpettikaṃ.
Kiṃ taṃ?
Sukkasoṇitaṃ.
Mātāpettike sambhūto jātoti mātāpettikasambhavo.
Iti rūpakāyasīsena manussattabhāvaṃ "attā"ti vadati.
Ittheketi itthaṃ eke evameketi attho.
86.Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati.
Dibboti devaloke sambhūto.
Kāmāvacaroti cha kāmāvacaradevapariyāpanno.
Kabaḷīkāraṃ āhāraṃ bhakkhatīti kabaḷīkārāhārabhakkho.
87.Manomayoti jhānamanena nibbatto.
Sabbaṅgapaccaṅgīti sabbaṅgapaccaṅgayutto.
Ahīnindriyoti paripuṇṇindriyo.
Yāni brahmaloke atthi, tesaṃ vasena itaresañca saṇṭhānavasenetaṃ vuttaṃ.
88.Sabbaso rūpasaññānaṃ samatikkamātiādīnaṃ attho visuddhimagge vutto.
Ākāsānañcāyatanūpagotiādīsu pana ākāsānañcāyatanabhavaṃ upagatoti, evamattho veditabbo.
Sesamettha uttānamevāti.
<< Назад Комментарий к ДН 1 Далее >>