Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории о наличии способности распознавания после смерти
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории о наличии способности распознавания после смерти Палийский оригинал

пали Комментарии
75.Uddhamāghātanikāti āghātanaṃ vuccati maraṇaṃ, uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā.
Saññīti pavatto vādo, saññīvādo, so etesaṃ atthīti saññīvādā.
76.Rūpī attātiādīsu kasiṇarūpaṃ "attā"ti tattha pavattasaññañcassa "saññā"ti gahetvā vā ājīvakādayo viya takkamatteneva vā "rūpī attā hoti, arogo paraṃ maraṇā saññī"ti naṃ paññapenti.
Tattha arogoti nicco.
Arūpasamāpattinimittaṃ pana "attā"ti samāpattisaññañcassa "saññā"ti gahetvā vā nigaṇṭhādayo viya takkamatteneva vā "arūpī attā hoti, arogo paraṃ maraṇā saññī"ti naṃ paññapenti.
Tatiyā pana missakagāhavasena pavattā diṭṭhi.
Catutthā takkagāheneva.
Dutiyacatukkaṃ antānantikavāde vuttanayeneva veditabbaṃ.
Tatiyacatukke samāpannakavasena ekattasaññī, asamāpannakavasena nānattasaññī, parittakasiṇavasena parittasaññī, vipulakasiṇavasena appamāṇasaññīti veditabbā.
Catutthacatukke pana dibbena cakkhunā tikacatukkajjhānabhūmiyaṃ nibbattamānaṃ disvā "ekantasukhī"ti gaṇhāti.
Niraye nibbattamānaṃ disvā "ekantadukkhī"ti.
Manussesu nibbattamānaṃ disvā "sukhadukkhī"ti.
Vehapphaladevesu nibbattamānaṃ disvā "adukkhamasukhī"ti gaṇhāti.
Visesato hi pubbenivāsānussatiñāṇalābhino pubbantakappikā honti, dibbacakkhukā aparantakappikāti.
<< Назад Комментарий к ДН 1 Далее >>