| 75.Uddhamāghātanikāti āghātanaṃ vuccati maraṇaṃ, uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā. |  | 
        
    	        	| Saññīti pavatto vādo, saññīvādo, so etesaṃ atthīti saññīvādā. |  | 
        
    	        	| 76.Rūpī attātiādīsu kasiṇarūpaṃ "attā"ti tattha pavattasaññañcassa "saññā"ti gahetvā vā ājīvakādayo viya takkamatteneva vā "rūpī attā hoti, arogo paraṃ maraṇā saññī"ti naṃ paññapenti. |  | 
        
    	        	| Arūpasamāpattinimittaṃ pana "attā"ti samāpattisaññañcassa "saññā"ti gahetvā vā nigaṇṭhādayo viya takkamatteneva vā "arūpī attā hoti, arogo paraṃ maraṇā saññī"ti naṃ paññapenti. |  | 
        
    	        	| Tatiyā pana missakagāhavasena pavattā diṭṭhi. |  | 
        
    	        	| Dutiyacatukkaṃ antānantikavāde vuttanayeneva veditabbaṃ. |  | 
        
    	        	| Tatiyacatukke samāpannakavasena ekattasaññī, asamāpannakavasena nānattasaññī, parittakasiṇavasena parittasaññī, vipulakasiṇavasena appamāṇasaññīti veditabbā. |  | 
        
    	        	| Catutthacatukke pana dibbena cakkhunā tikacatukkajjhānabhūmiyaṃ nibbattamānaṃ disvā "ekantasukhī"ti gaṇhāti. |  | 
        
    	        	| Niraye nibbattamānaṃ disvā "ekantadukkhī"ti. |  | 
        
    	        	| Manussesu nibbattamānaṃ disvā "sukhadukkhī"ti. |  | 
        
    	        	| Vehapphaladevesu nibbattamānaṃ disvā "adukkhamasukhī"ti gaṇhāti. |  | 
        
    	        	| Visesato hi pubbenivāsānussatiñāṇalābhino pubbantakappikā honti, dibbacakkhukā aparantakappikāti. |  |