Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории о беспричинном возникновении
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории о беспричинном возникновении Палийский оригинал

пали Комментарии
67."Adhiccasamuppanno attā ca loko cā"ti dassanaṃ adhiccasamuppannaṃ.
Taṃ etesaṃ atthīti adhiccasamuppannikā.
Adhiccasamuppannanti akāraṇasamuppannaṃ.
68.Asaññasattāti desanāsīsametaṃ, acittuppādā rūpamattakaattabhāvāti attho.
Tesaṃ evaṃ uppatti veditabbā – ekacco hi titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya – "citte dosaṃ passati, citte sati hatthacchedādidukkhañceva sabbabhayāni ca honti, alaṃ iminā cittena, acittakabhāvova santo"ti, evaṃ citte dosaṃ passitvā aparihīnajjhāno kālaṃ katvā asaññasattesu nibbattati, cittamassa cuticittanirodhena idheva nivattati, rūpakkhandhamattameva tattha pātubhavati.
Te tattha yathā nāma jiyāvegakkhitto saro yattako jiyāvego, tattakameva ākāse gacchati.
Evameva jhānavegakkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti, jhānavege pana parihīne tattha rūpakkhandho antaradhāyati, idha pana paṭisandhisaññā uppajjati.
Yasmā pana tāya idha uppannasaññāya tesaṃ tattha cuti paññāyati, tasmā "saññuppādā ca pana te devā tamhā kāyā cavantī"ti vuttaṃ.
Santatāyāti santabhāvāya.
Sesamettha uttānameva.
Takkīvādopi vuttanayeneva veditabboti.
<< Назад Комментарий к ДН 1 Далее >>