Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории сторонников уклончивых ответов
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории сторонников уклончивых ответов Палийский оригинал

пали Комментарии
61.Na maratīti amarā.
Kā sā?
Evantipi me notiādinā nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca.
Vividho khepoti vikkhepo, amarāya diṭṭhiyā vācāya ca vikkhepoti amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā, aparo nayo – amarā nāma ekā macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti, evameva ayampi vādo itocito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati.
So etesaṃ atthīti amarāvikkhepikā.
62."Idaṃkusala"nti yathābhūtaṃ nappajānātīti dasa kusalakammapathe yathābhūtaṃ nappajānātīti attho.
Akusalepi dasa akusalakammapathāva adhippetā.
So mamassa vighātoti "musā mayā bhaṇita"nti vippaṭisāruppattiyā mama vighāto assa, dukkhaṃ bhaveyyāti attho.
So mamassa antarāyoti so mama saggassa ceva maggassa ca antarāyo assa.
Musāvādabhayā musāvādaparijegucchāti musāvāde ottappena ceva hiriyā ca.
Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati.
Kīdisaṃ?
Amarāvikkhepaṃ, apariyantavikkhepanti attho.
Evantipi me notiādīsu evantipi me noti aniyamitavikkhepo.
Tathātipi me noti "sassato attā ca loko cā"ti vuttaṃ sassatavādaṃ paṭikkhipati.
Aññathātipi me noti sassatato aññathā vuttaṃ ekaccasassataṃ paṭikkhipati.
Notipi me noti – "na hoti tathāgato paraṃ maraṇā"ti vuttaṃ ucchedaṃ paṭikkhipati.
No notipi me noti "neva hoti na na hotī"ti vuttaṃ takkīvādaṃ paṭikkhipati.
Sayaṃ pana "idaṃ kusala"nti vā "akusala"nti vā puṭṭho na kiñci byākaroti.
"Idaṃ kusala"nti puṭṭho "evantipi me no"ti vadati.
Tato "kiṃ akusala"nti vutte "tathātipi me no"ti vadati.
"Kiṃ ubhayato aññathā"ti vutte "aññathātipi me no"ti vadati.
Tato "tividhenāpi na hoti, kiṃ te laddhī"ti vutte "notipi me no"ti vadati.
Tato "kiṃ no noti te laddhī"ti vutte "no notipi me no"ti evaṃ vikkhepameva āpajjati, ekasmimpi pakkhe na tiṭṭhati.
63.Chando vā rāgo vāti ajānantopi sahasā kusalameva "kusala"nti vatvā akusalameva "akusala"nti vatvā mayā asukassa nāma evaṃ byākataṃ, kiṃ taṃ subyākatanti aññe paṇḍite pucchitvā tehi – "subyākataṃ, bhadramukha, kusalameva tayā kusalaṃ, akusalameva akusalanti byākata"nti vutte natthi mayā sadiso paṇḍitoti evaṃ me tattha chando vā rāgo vā assāti attho.
Ettha ca chando dubbalarāgo, rāgo balavarāgo.
Doso vā paṭigho vāti kusalaṃ pana "akusala"nti, akusalaṃ vā "kusala"nti vatvā aññe paṇḍite pucchitvā tehi – "dubyākataṃ tayā"ti vutte ettakampi nāma na jānāmīti tattha me assa doso vā paṭigho vāti attho.
Idhāpi doso dubbalakodho, paṭigho balavakodho.
Taṃmamassa upādānaṃ, so mamassa vighātoti taṃ chandarāgadvayaṃ mama upādānaṃ assa, dosapaṭighadvayaṃ vighāto.
Ubhayampi vā daḷhaggahaṇavasena upādānaṃ, vihananavasena vighāto.
Rāgo hi amuñcitukāmatāya ārammaṇaṃ gaṇhāti jalūkā viya.
Doso vināsetukāmatāya āsīviso viya.
Ubhopi cete santāpakaṭṭhena vihananti yevāti "upādāna"nti ca "vighāto"ti ca vuttā.
Sesaṃ paṭhamavārasadisameva.
64.Paṇḍitāti paṇḍiccena samannāgatā.
Nipuṇāti saṇhasukhumabuddhino sukhumaatthantaraṃ paṭivijjhanasamatthā.
Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca.
Vālavedhirūpāti vālavedhidhanuggahasadisā.
Te bhindantā maññeti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho.
Te maṃ tatthāti te samaṇabrāhmaṇā maṃ tesu kusalākusalesu.
Samanuyuñjeyyunti "kiṃ kusalaṃ, kiṃ akusalanti attano laddhiṃ vadā"ti laddhiṃ puccheyyuṃ.
Samanugāheyyunti "idaṃ nāmā"ti vutte "kena kāraṇena etamatthaṃ gāheyyu"nti kāraṇaṃ puccheyyuṃ.
Samanubhāseyyunti "iminā nāma kāraṇenā"ti vutte kāraṇe dosaṃ dassetvā "na tvaṃ idaṃ jānāsi, idaṃ pana gaṇha, idaṃ vissajjehī"ti evaṃ samanuyuñjeyyuṃ.
Na sampāyeyyanti na sampādeyyaṃ, sampādetvā kathetuṃ na sakkuṇeyyanti attho.
So mamassa vighātoti yaṃ taṃ punappunaṃ vatvāpi asampāyanaṃ nāma, so mama vighāto assa, oṭṭhatālujivhāgalasosanadukkhameva assāti attho.
Sesametthāpi paṭhamavārasadisameva.
65.Mandoti mandapañño apaññassevetaṃ nāmaṃ.
Momūhoti atisammūḷho.
Hotitathāgatotiādīsu satto "tathāgato"ti adhippeto.
Sesamettha uttānameva.
Imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.
<< Назад Комментарий к ДН 1 Далее >>