Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории конечности и бесконечности
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории конечности и бесконечности Палийский оригинал

пали Комментарии
53.Antānantikāti antānantavādā, antaṃ vā anantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādāti attho.
54.Antasaññīlokasmiṃ viharatīti paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ – "loko"ti gahetvā antasaññī lokasmiṃ viharati, cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇo pana anantasaññī hoti, uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī, tiriyaṃ anantasaññī.
Takkīvādo vuttanayeneva veditabbo.
Ime cattāropi attanā diṭṭhapubbānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.
<< Назад Комментарий к ДН 1 Далее >>