Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Теории частичной вечности
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок



Теории частичной вечности Палийский оригинал

пали Комментарии
38.Ekaccasassatikāti ekaccasassatavādā.
Te duvidhā honti – sattekaccasassatikā, saṅkhārekaccasassatikāti.
Duvidhāpi idha gahitāyeva.
39.Yanti nipātamattaṃ.
Kadācīti kismiñci kāle.
Karahacīti tasseva vevacanaṃ.
Dīghassaaddhunoti dīghassa kālassa.
Accayenāti atikkamena.
Saṃvaṭṭatīti vinassati.
Yebhuyyenāti ye uparibrahmalokesu vā arūpesu vā nibbattanti, tadavasese sandhāya vuttaṃ.
Jhānamanena nibbattattā manomayā.
Pīti tesaṃ bhakkho āhāroti pītibhakkhā.
Attanova tesaṃ pabhāti sayaṃpabhā.
Antalikkhe carantīti antalikkhacarā.
Subhesu uyyānavimānakapparukkhādīsu tiṭṭhantīti, subhaṭṭhāyino subhā vā manorammavatthābharaṇā hutvā tiṭṭhantīti subhaṭṭhāyino.
Ciraṃ dīghamaddhānanti ukkaṃsena aṭṭha kappe.
40.Vivaṭṭatīti saṇṭhāti.
Suññaṃ brahmavimānanti pakatiyā nibbattasattānaṃ natthitāya suññaṃ, brahmakāyikabhūmi nibbattatīti attho.
Tassa kattā vā kāretā vā natthi, visuddhimagge vuttanayena pana kammapaccayautusamuṭṭhānā ratanabhūmi nibbattati.
Pakatinibbattiṭṭhānesuyeva cettha uyyānakapparukkhādayo nibbattanti.
Atha sattānaṃ pakatiyā vasitaṭṭhāne nikanti uppajjati, te paṭhamajjhānaṃ bhāvetvā tato otaranti, tasmā atha kho aññataro sattotiādimāha.
Āyukkhayā vā puññakkhayā vāti ye uḷāraṃ puññakammaṃ katvā yattha katthaci appāyuke devaloke nibbattanti, te attano puññabalena ṭhātuṃ na sakkonti, tassa pana devalokassa āyuppamāṇeneva cavantīti āyukkhayā cavantīti vuccanti.
Ye pana parittaṃ puññakammaṃ katvā dīghāyukadevaloke nibbattanti, te yāvatāyukaṃ ṭhātuṃ na sakkonti, antarāva cavantīti puññakkhayā cavantīti vuccanti.
Dīghamaddhānaṃ tiṭṭhatīti kappaṃ vā upaḍḍhakappaṃ vā.
41.Anabhiratīti aparassāpi sattassa āgamanapatthanā.
Yā pana paṭighasampayuttā ukkaṇṭhitā, sā brahmaloke natthi.
Paritassanāti ubbijjanā phandanā, sā panesā tāsatassanā, taṇhātassanā, diṭṭhitassanā, ñāṇatassanāti catubbidhā hoti.
Tattha "jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso.
Jaraṃ… byādhiṃ… maraṇaṃ paṭicca - pe - utrāso"ti (vibha. 921) ayaṃ tāsatassanā nāma.
"Aho vata aññepi sattā itthattaṃ āgaccheyyu"nti (dī. ni. 3.38) ayaṃ taṇhātassanā nāma.
"Paritassitavipphanditamevā"ti ayaṃ diṭṭhitassanā nāma.
"Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"ti (a. ni. 4.33) ayaṃ ñāṇatassanā nāma.
Idha pana taṇhātassanāpi diṭṭhitassanāpi vaṭṭati.
Brahmavimānanti idha pana paṭhamābhinibbattassa atthitāya suññanti na vuttaṃ.
Upapajjantīti upapattivasena upagacchanti.
Sahabyatanti sahabhāvaṃ.
42.Abhibhūti abhibhavitvā ṭhito jeṭṭhakohamasmīti.
Anabhibhūtoti aññehi anabhibhūto.
Aññadatthūti ekaṃsavacane nipāto.
Dassanavasena daso, sabbaṃ passāmīti attho.
Vasavattīti sabbaṃ janaṃ vase vattemi.
Issaro kattā nimmātāti ahaṃ loke issaro, ahaṃ lokassa kattā ca nimmātā ca, pathavī – himavanta-sineru-cakkavāḷa-mahāsamudda-candima-sūriyā mayā nimmitāti.
Seṭṭho sajitāti ahaṃ lokassa uttamo ca sajitā ca, "tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo, vesso, suddo, gahaṭṭho, pabbajito nāma.
Antamaso tvaṃ oṭṭho hohi, goṇo hohī"ti "evaṃ sattānaṃ saṃvisajetā aha"nti maññati.
Vasī pitā bhūtabhabyānanti (dī. ni. 1.17) ahamasmi ciṇṇavasitāya vasī, ahaṃ pitā bhūtānañca bhabyānañcāti maññati.
Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā nāma.
Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā.
Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā.
Te sabbepi mayhaṃ puttāti saññāya "ahaṃ pitā bhūtabhabyāna"nti maññati.
Idāni kāraṇato sādhetukāmo – "mayā ime sattā nimmitā"ti paṭiññaṃ katvā "taṃ kissa hetū"tiādimāha.
Itthattanti itthabhāvaṃ, brahmabhāvanti attho.
Iminā mayanti attano kammavasena cutāpi upapannāpi ca kevalaṃ maññanāmatteneva "iminā mayaṃ nimmitā"ti maññamānā vaṅkacchidde vaṅkaāṇī viya onamitvā tasseva pādamūlaṃ gacchantīti.
43.Vaṇṇavantataro cāti vaṇṇavantataro, abhirūpo pāsādikoti attho.
Mahesakkhataroti issariyaparivāravasena mahāyasataro.
44.Ṭhānaṃkho panetanti kāraṇaṃ kho panetaṃ.
So tato cavitvā aññatra na gacchati, idheva āgacchati, taṃ sandhāyetaṃ vuttaṃ.
Agārasmāti gehā.
Anagāriyanti pabbajjaṃ.
Pabbajjā hi yasmā agārassa hi taṃ kasigorakkhādikammaṃ tattha natthi, tasmā anagāriyanti vuccati.
Pabbajatīti upagacchati.
Tato paraṃ nānussaratīti tato pubbenivāsā paraṃ na sarati, sarituṃ asakkonto tattha ṭhatvā diṭṭhiṃ gaṇhāti.
Niccotiādīsu tassa upapattiṃ apassanto niccoti vadati, maraṇaṃ apassanto dhuvoti, sadābhāvato sassatoti, jarāvasenāpi vipariṇāmassa abhāvato avipariṇāmadhammoti.
Sesamettha paṭhamavāre uttānamevāti.
45. Dutiyavāre khiḍḍāya padussanti vinassantīti khiḍḍāpadosikā, padūsikātipi pāḷiṃ likhanti, sā aṭṭhakathāyaṃ natthi.
Ativelanti atikālaṃ, aticiranti attho.
Hassakhiḍḍāratidhammasamāpannāti hassarati dhammañceva khiḍḍāratidhammañca samāpannā anuyuttā, keḷihassasukhañceva kāyikavācasikakīḷāsukhañca anuyuttā, vuttappakāraratidhammasamaṅgino hutvā viharantīti attho.
Sati sammussatīti khādanīyabhojanīyesu sati sammussati.
Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya – "āhāraṃ paribhuñjimha, na paribhuñjimhā"tipi na jānanti.
Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti.
Kasmā?
Kammajatejassa balavatāya, karajakāyassa mandatāya, manussānañhi kammajatejo mando, karajakāyo balavā.
Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ.
Devānaṃ pana tejo balavā hoti, karajaṃ mandaṃ.
Te ekaṃ āhāravelaṃ atikkamitvāva saṇṭhātuṃ na sakkonti.
Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenāpi siñciyamānaṃ pākatikaṃ na hoti, vinassatiyeva.
Evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti.
Tenāha "satiyā sammosā te devā tamhā kāyā cavantī"ti.
Katame pana te devāti?
Ime devāti aṭṭhakathāyaṃ vicāraṇā natthi, "devānaṃ kammajatejo balavā hoti, karajaṃ manda"nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, teyeva cavantīti veditabbā.
Keci panāhu – "nimmānaratiparanimmitavasavattino te devā"ti.
Khiḍḍāpadussanamatteneva hete khiḍḍāpadosikāti vuttā.
Sesamettha purimanayeneva veditabbaṃ.
47. Tatiyavāre manena padussanti vinassantīti manopadosikā, ete cātumahārājikā.
Tesu kira eko devaputto – nakkhattaṃ kīḷissāmīti saparivāro rathena vīthiṃ paṭipajjati, athañño nikkhamanto taṃ purato gacchantaṃ disvā – 'bho ayaṃ kapaṇo', adiṭṭhapubbaṃ viya etaṃ disvā – "pītiyā uddhumāto viya bhijjamāno viya ca gacchatī"ti kujjhati.
Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā – kuddhā nāma suviditā hontīti kuddhabhāvamassa ñatvā – "tvaṃ kuddho, mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā"ti paṭikujjhati.
Ekasmiñhi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti.
Tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti.
Ayamettha dhammatā.
Sesaṃ vuttanayeneva veditabbaṃ.
49.49-52<hi rend="dot">. Takkīvāde ayaṃ cakkhādīnaṃ bhedaṃ passati, cittaṃ pana yasmā purimaṃ purimaṃ pacchimassa pacchimassa paccayaṃ datvāva nirujjhati, tasmā cakkhādīnaṃ bhedato balavatarampi cittassa bhedaṃ na passati.
So taṃ apassanto yathā nāma sakuṇo ekaṃ rukkhaṃ jahitvā aññasmiṃ nilīyati, evameva imasmiṃ attabhāve bhinne cittaṃ aññatra gacchatīti gahetvā evamāha.
Sesamettha vuttanayeneva veditabbaṃ.
<< Назад Комментарий к ДН 1 Далее >>