Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Суждения о прошлом
<< Назад Комментарий к ДН 1 Далее >>
Отображение колонок




Суждения о прошлом Палийский оригинал

пали khantibalo - русский Комментарии
28.Evaṃ brahmadattena vuttavaṇṇassa anusandhivasena tividhaṃ sīlaṃ vitthāretvā idāni bhikkhusaṅghena vuttavaṇṇassa anusandhivasena – "atthi, bhikkhave, aññeva dhammā gambhīrā duddasā"tiādinā nayena suññatāpakāsanaṃ ārabhi.
Tattha dhammāti guṇe, desanāyaṃ, pariyattiyaṃ, nissatteti evamādīsu dhammasaddo vattati.
"Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggati"nti. (theragā. 304);
Ādīsu hi guṇe dhammasaddo.
"Dhammaṃ, vo bhikkhave, desessāmi ādikalyāṇa"ntiādīsu (ma. ni. 3.420) desanāyaṃ.
"Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ, geyya"ntiādīsu (a. ni. 5.73) pariyattiyaṃ. "Здесь монах осваивает писание (dhamma) - наставления, песни" и т.д. - означает "писание".
"Tasmiṃ kho pana samaye dhammā honti, khandhā hontī"tiādīsu (dha. sa. 121) nissatte.
Idha pana guṇe vattati.
Tasmā atthi, bhikkhave, aññeva tathāgatassa guṇāti evamettha attho daṭṭhabbo.
Gambhīrāti mahāsamuddo viya makasatuṇḍasūciyā aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyapatiṭṭhā, gambhīrattāyeva duddasā.
Duddasattāyeva duranubodhā.
Nibbutasabbapariḷāhattā santā, santārammaṇesu pavattanatopi santā.
Atittikaraṇaṭṭhena paṇītā, sādurasabhojanaṃ viya.
Uttamañāṇavisayattā na takkena avacaritabbāti atakkāvacarā.
Nipuṇāti saṇhasukhumasabhāvattā.
Bālānaṃ avisayattā, paṇḍitehiyeva veditabbāti paṇḍitavedanīyā.
Ye tathāgato sayaṃ abhiññā sacchikatvā pavedetīti ye dhamme tathāgato anaññaneyyo hutvā sayameva abhivisiṭṭhena ñāṇena paccakkhaṃ katvā pavedeti, dīpeti, katheti, pakāsetīti attho.
Yehīti yehi guṇadhammehi.
Yathābhuccanti yathābhūtaṃ.
Vaṇṇaṃ sammā vadamānā vadeyyunti tathāgatassa vaṇṇaṃ vattukāmā sammā vadeyyuṃ, ahāpetvā vattuṃ sakkuṇeyyunti attho.
Katame ca pana te dhammā bhagavatā evaṃ thomitāti?
Sabbaññutaññāṇaṃ.
Yadi evaṃ, kasmā bahuvacananiddeso katoti?
Puthucittasamāyogato ceva, puthuārammaṇato ca.
Tañhi catūsu ñāṇasampayuttamahākiriyacittesu labbhati, na cassa koci dhammo ārammaṇaṃ nāma na hoti.
Yathāha – "atītaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa"ntiādi (paṭi. ma. 1.120).
Iti puthucittasamāyogato punappunaṃ uppattivasena puthuārammaṇato ca bahuvacananiddeso katoti.
"Aññevā"ti idaṃ panettha vavatthāpanavacanaṃ, "aññeva, na pāṇātipātā veramaṇiādayo.
Gambhīrāva na uttānā"ti evaṃ sabbapadehi yojetabbaṃ.
Sāvakapāramīñāṇañhi gambhīraṃ, paccekabodhiñāṇaṃ pana tato gambhīrataranti tattha vavatthānaṃ natthi, sabbaññutaññāṇañca tatopi gambhīrataranti tatthāpi vavatthānaṃ natthi, ito panaññaṃ gambhīrataraṃ natthi; tasmā gambhīrā vāti vavatthānaṃ labbhati.
Tathā duddasāva duranubodhā vāti sabbaṃ veditabbaṃ.
Katameca te bhikkhaveti ayaṃ pana tesaṃ dhammānaṃ kathetukamyatā pucchā.
Santi, bhikkhave, eke samaṇabrāhmaṇātiādi pucchāvissajjanaṃ.
Kasmā panetaṃ evaṃ āraddhanti ce?
Buddhānañhi cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttā.
Katamāni cattāri?
Vinayapaññattiṃ, bhūmantaraṃ, paccayākāraṃ, samayantaranti.
Tasmā – "idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, ayaṃ āpatti, ayaṃ anāpatti, ayaṃ chejjagāminī, ayaṃ vuṭṭhānagāminī, ayaṃ desanāgāminī, ayaṃ lokavajjā, ayaṃ paṇṇattivajjā, imasmiṃ vatthusmiṃ idaṃ paññapetabba"nti yaṃ evaṃ otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ nāma, tattha aññesaṃ thāmo vā balaṃ vā natthi; avisayo esa aññesaṃ, tathāgatasseva visayo.
Iti vinayapaññattiṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati - pe - suññatāpaṭisaṃyuttāti.
Tathā ime cattāro satipaṭṭhānā nāma - pe - ariyo aṭṭhaṅgiko maggo nāma, pañca khandhā nāma, dvādasa āyatanāni nāma, aṭṭhārasa dhātuyo nāma, cattāri ariyasaccāni nāma, bāvīsatindriyāni nāma, nava hetū nāma, cattāro āhārā nāma, satta phassā nāma, satta vedanā nāma, satta saññā nāma, satta cetanā nāma, satta cittāni nāma.
Etesu ettakā kāmāvacarā dhammā nāma, ettakā rūpāvacaraarūpāvacarapariyāpannā dhammā nāma, ettakā lokiyā dhammā nāma, ettakā lokuttarā dhammā nāmāti catuvīsatisamantapaṭṭhānaṃ anantanayaṃ abhidhammapiṭakaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo.
Iti bhūmantaraparicchedaṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati - pe - suññatāpaṭisaṃyuttāti.
Tathā ayaṃ avijjā saṅkhārānaṃ navahākārehi paccayo hoti, uppādo hutvā paccayo hoti, pavattaṃ hutvā, nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti, tathā saṅkhārādayo viññāṇādīnaṃ.
Yathāha – "kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ?
Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saṃyogaṭṭhiti ca, palibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Atītampi addhānaṃ, anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca - pe - jāti jarāmaraṇassa uppādaṭṭhiti ca - pe - paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇa"nti (paṭi. ma. 1.45).
Evamimaṃ tassa tassa dhammassa tathā tathā paccayabhāvena pavattaṃ tivaṭṭaṃ tiyaddhaṃ tisandhiṃ catusaṅkhepaṃ vīsatākāraṃ paṭiccasamuppādaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo, iti paccayākāraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati - pe - suññatāpaṭisaṃyuttāti.
Tathā cattāro janā sassatavādā nāma, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā nāma.
Te idaṃ nissāya idaṃ gaṇhantīti dvāsaṭṭhi diṭṭhigatāni bhinditvā nijjaṭaṃ niggumbaṃ katvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo.
Iti samayantaraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantatā paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttāti.
Imasmiṃ pana ṭhāne samayantaraṃ labbhati, tasmā sabbaññutaññāṇassa mahantabhāvadassanatthaṃ desanāya ca suññatāpakāsanavibhāvanatthaṃ samayantaraṃ anupavisanto dhammarājā – "santi, bhikkhave, eke samaṇabrāhmaṇā"ti evaṃ pucchāvissajjanaṃ ārabhi.
29.Tattha santīti atthi saṃvijjanti upalabbhanti.
Bhikkhaveti ālapanavacanaṃ.
Eketi ekacce.
Samaṇabrāhmaṇāti pabbajjūpagatabhāvena samaṇā, jātiyā brāhmaṇā.
Lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā.
Pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā.
Pubbantakappo vā etesaṃ atthīti pubbantakappikā.
Tattha antoti ayaṃ saddo antaabbhantaramariyādalāmakaparabhāgakoṭṭhāsesu dissati.
"Antapūro udarapūro"tiādīsu hi ante antasaddo.
"Caranti loke parivārachannā anto asuddhā bahi sobhamānā"tiādīsu (saṃ. ni. 1.122) abbhantare.
"Kāyabandhanassa anto jīrati (cūḷava. 278).
"Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā"tiādīsu (ma. ni. 1.304) mariyādāyaṃ.
"Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolya"ntiādīsu (saṃ. ni. 3.80) lāmake.
"Esevanto dukkhassā"tiādīsu (saṃ. ni. 2.51) parabhāge.
Sabbapaccayasaṅkhayo hi dukkhassa parabhāgo koṭīti vuccati.
"Sakkāyo kho, āvuso, eko anto"tiādīsu (a. ni. 6.61) koṭṭhāse.
Svāyaṃ idhāpi koṭṭhāse vattati.
Kappasaddopi – "tiṭṭhatu, bhante bhagavā kappaṃ" (dī. ni. 2.167), "atthi kappo nipajjituṃ" (a. ni. 8.80), "kappakatena akappakataṃ saṃsibbitaṃ hotī"ti, (pāci. 371) evaṃ āyukappalesakappavinayakappādīsu sambahulesu atthesu vattati.
Idha taṇhādiṭṭhīsu vattatīti veditabbo.
Vuttampi cetaṃ – "kappāti dve kappā, taṇhākappo ca diṭṭhikappo cā"ti (mahāni. 28).
Tasmā taṇhādiṭṭhivasena atītaṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti pubbantakappikāti evamettha attho veditabbo.
Tesaṃ evaṃ pubbantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena pubbantameva anugatā diṭṭhīti pubbantānudiṭṭhino.
Te evaṃdiṭṭhino taṃ pubbantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.
Tattha anekavihitānīti anekavidhāni.
Adhimuttipadānīti adhivacanapadāni.
Atha vā bhūtaṃ atthaṃ abhibhavitvā yathāsabhāvato aggahetvā pavattanato adhimuttiyoti diṭṭhiyo vuccanti.
Adhimuttīnaṃ padāni adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho.
Aṭṭhārasahi vatthūhīti aṭṭhārasahi kāraṇehi.
30.Idāni yehi aṭṭhārasahi vatthūhi abhivadanti, tesaṃ kathetukamyatāya pucchāya "te ca kho bhonto"tiādinā nayena pucchitvā tāni vatthūni vibhajitvā dassetuṃ "santi, bhikkhave"tiādimāha.
Tattha vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ.
Sassato vādo etesanti sassatavādā, sassatadiṭṭhinoti attho.
Eteneva nayena ito paresampi evarūpānaṃ padānaṃ attho veditabbo.
Sassataṃ attānañca lokañcāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ amaraṃ niccaṃ dhuvaṃ paññapenti.
Yathāha – "rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti tathā vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī"ti.
31.Ātappamanvāyātiādīsu vīriyaṃ kilesānaṃ ātāpanabhāvena ātappanti vuttaṃ.
Tadeva padahanavasena padhānaṃ.
Punappunaṃ yuttavasena anuyogoti.
Evaṃ tippabhedaṃ vīriyaṃ anvāya āgamma paṭiccāti attho.
Appamādo vuccati satiyā avippavāso.
Sammā manasikāroti upāyamanasikāro, pathamanasikāro, atthato ñāṇanti vuttaṃ hoti.
Yasmiñhi manasikāre ṭhitassa pubbenivāsānussati ñāṇaṃ ijjhati, ayaṃ imasmiṃ ṭhāne manasikāroti adhippeto.
Tasmā vīriyañca satiñca ñāṇañca āgammāti ayamettha saṅkhepattho.
Tathārūpanti tathājātikaṃ.
Cetosamādhinti cittasamādhiṃ.
Phusatīti vindati paṭilabhati.
Yathā samāhite citteti yena samādhinā sammā āhite suṭṭhu ṭhapite cittamhi anekavihitaṃpubbenivāsantiādīnaṃ attho visuddhimagge vutto.
So evamāhāti so evaṃ jhānānubhāvasampanno hutvā diṭṭhigatiko evaṃ vadati.
Vañjhoti vañjhapasuvañjhatālādayo viya aphalo kassaci ajanakoti.
Etena "attā"ti ca "loko"ti ca gahitānaṃ jhānādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati.
Pabbatakūṭaṃ viya ṭhitoti kūṭaṭṭho.
Esikaṭṭhāyiṭṭhitoti esikaṭṭhāyī viya hutvā ṭhitoti esikaṭṭhāyiṭṭhito.
Yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitoti attho.
Ubhayenapi lokassa vināsābhāvaṃ dīpeti.
Keci pana īsikaṭṭhāyiṭṭhitoti pāḷiṃ vatvā muñje īsikā viya ṭhitoti vadanti.
Tatrāyamadhippāyo – yadidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamati.
Yasmā ca īsikaṭṭhāyiṭṭhito, tasmā teva sattā sandhāvanti, ito aññattha gacchantīti attho.
Saṃsarantīti aparāparaṃ sañcaranti.
Cavantīti evaṃ saṅkhyaṃ gacchanti.
Tathā upapajjantīti.
Aṭṭhakathāyaṃ pana pubbe "sassato attā ca loko cā"ti vatvā idāni te ca sattā sandhāvantītiādinā vacanena ayaṃ diṭṭhigatiko attanāyeva attano vādaṃ bhindati, diṭṭhigatikassa dassanaṃ nāma na nibaddhaṃ, thusarāsimhi nikhātakhāṇu viya cañcalaṃ, ummattakapacchiyaṃ pūvakhaṇḍagūthagomayādīni viya cettha sundarampi asundarampi hoti yevāti vuttaṃ.
Atthitveva sassatisamanti ettha sassatīti niccaṃ vijjamānatāya mahāpathaviṃva maññati, tathā sinerupabbatacandimasūriye.
Tato tehi samaṃ attānaṃ maññamānā atthi tveva sassatisamanti vadanti.
Idāni sassato attā ca loko cātiādikāya paṭiññāya sādhanatthaṃ hetuṃ dassento "taṃ kissa hetu?
Ahañhi ātappamanvāyā"tiādimāha.
Tattha imināmahaṃ etaṃ jānāmīti iminā visesādhigamena ahaṃ etaṃ paccakkhato jānāmi, na kevalaṃ saddhāmattakeneva vadāmīti dasseti, makāro panettha padasandhikaraṇatthaṃ vutto.
Idaṃ, bhikkhave, paṭhamaṃ ṭhānanti catūhi vatthūhīti vatthusaddena vuttesu catūsu ṭhānesu idaṃ paṭhamaṃ ṭhānaṃ, idaṃ jātisatasahassamattānussaraṇaṃ paṭhamaṃ kāraṇanti attho.
32. Upari vāradvayepi eseva nayo.
Kevalañhi ayaṃ vāro anekajātisatasahassānussaraṇavasena vutto.
Itare dasacattālīsasaṃvaṭṭavivaṭṭakappānussaraṇavasena.
Mandapañño hi titthiyo anekajātisatasahassamattaṃ anussarati, majjhimapañño dasasaṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsaṃ, na tato uddhaṃ.
34.Catutthavāre takkayatīti takkī, takko vā assa atthīti takkī.
Takketvā vitakketvā diṭṭhigāhino etaṃ adhivacanaṃ.
Vīmaṃsāya samannāgatoti vīmaṃsī.
Vīmaṃsā nāma tulanā ruccanā khamanā.
Yathā hi puriso yaṭṭhiyā udakaṃ vīmaṃsitvā otarati, evameva yo tulayitvā ruccitvā khamāpetvā diṭṭhiṃ gaṇhāti, so "vīmaṃsī"ti veditabbo.
Takkapariyāhatanti takkena pariyāhataṃ, tena tena pariyāyena takketvāti attho.
Vīmaṃsānucaritanti tāya vuttappakārāya vīmaṃsāya anucaritaṃ.
Sayaṃpaṭibhānanti attano paṭibhānamattasañjātaṃ.
Evamāhāti sassatadiṭṭhiṃ gahetvā evaṃ vadati.
Tattha catubbidho takkī – anussutiko, jātissaro, lābhī, suddhatakkikoti.
Tattha yo "vessantaro nāma rājā ahosī"tiādīni sutvā "tena hi yadi vessantarova bhagavā, sassato attā"ti takkayanto diṭṭhiṃ gaṇhāti, ayaṃ anussutiko nāma.
Dve tisso jātiyo saritvā – "ahameva pubbe asukasmiṃ nāma ahosiṃ, tasmā sassato attā"ti takkayanto jātissaratakkiko nāma.
Yo pana lābhitāya "yathā me idāni attā sukhī hoti, atītepi evaṃ ahosi, anāgatepi bhavissatī"ti takkayitvā diṭṭhiṃ gaṇhāti, ayaṃ lābhītakkiko nāma.
"Evaṃ sati idaṃ hotī"ti takkamatteneva gaṇhanto pana suddhatakkiko nāma.
35.Etesaṃ vā aññatarenāti etesaṃyeva catunnaṃ vatthūnaṃ aññatarena ekena vā dvīhi vā tīhi vā.
Natthi ito bahiddhāti imehi pana vatthūhi bahi aññaṃ ekaṃ kāraṇampi sassatapaññattiyā natthīti appaṭivattiyaṃ sīhanādaṃ nadati.
36.Tayidaṃ, bhikkhave, tathāgato pajānātīti bhikkhave, taṃ idaṃ catubbidhampi diṭṭhigataṃ tathāgato nānappakārato jānāti.
Tato taṃ pajānanākāraṃ dassento ime diṭṭhiṭṭhānātiādimāha.
Tattha diṭṭhiyova diṭṭhiṭṭhānā nāma.
Api ca diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva.
Yathāha "katamāni aṭṭha diṭṭhiṭṭhānāni?
Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhāna"nti.
"Khandhā hetu, khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ khandhāpi diṭṭhiṭṭhānaṃ.
Avijjā hetu - pe - pāpamitto hetu.
Paratoghoso hetu, paratoghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ paratoghosopi diṭṭhiṭṭhāna"nti (paṭi. ma. 1.124).
Evaṃgahitāti diṭṭhisaṅkhātā tāva diṭṭhiṭṭhānā – "sassato attā ca loko cā"ti evaṃgahitā ādinnā, pavattitāti attho.
Evaṃparāmaṭṭhāti nirāsaṅkacittatāya punappunaṃ āmaṭṭhā parāmaṭṭhā, 'idameva saccaṃ, moghamañña'nti pariniṭṭhāpitā.
Kāraṇasaṅkhātā pana diṭṭhiṭṭhānā yathā gayhamānā diṭṭhiyo samuṭṭhāpenti, evaṃ ārammaṇavasena ca pavattanavasena ca āsevanavasena ca gahitā.
Anādīnavadassitāya punappunaṃ gahaṇavasena parāmaṭṭhā.
Evaṃgatikāti evaṃ nirayatiracchānapettivisayagatikānaṃ aññataragatikā.
Evaṃ abhisamparāyāti idaṃ purimapadasseva vevacanaṃ, evaṃvidhaparalokāti vuttaṃ hoti.
Tañca tathāgato pajānātīti na kevalañca tathāgato sakāraṇaṃ sagatikaṃ diṭṭhigatameva pajānāti, atha kho tañca sabbaṃ pajānāti, tato ca uttaritaraṃ sīlañceva samādhiñca sabbaññutaññāṇañca pajānāti.
Tañca pajānanaṃ na parāmasatīti tañca evaṃvidhaṃ anuttaraṃ visesaṃ pajānantopi ahaṃ pajānāmīti taṇhādiṭṭhimānaparāmāsavasena tañca na parāmasati.
Aparāmasato cassa paccattaññeva nibbuti viditāti evaṃ aparāmasato cassa aparāmāsapaccayā sayameva attanāyeva tesaṃ parāmāsakilesānaṃ nibbuti viditā.
Pākaṭaṃ, bhikkhave, tathāgatassa nibbānanti dasseti.
Idāni yathāpaṭipannena tathāgatena sā nibbuti adhigatā, taṃ paṭipattiṃ dassetuṃ yāsu vedanāsu rattā titthiyā "idha sukhino bhavissāma, ettha sukhino bhavissāmā"ti diṭṭhigahanaṃ pavisanti, tāsaṃyeva vedanānaṃ vasena kammaṭṭhānaṃ ācikkhanto vedanānaṃ samudayañcātiādimāha.
Tattha yathābhūtaṃ viditvāti "avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, taṇhāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, kammasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati (paṭi. ma. 1.50).
Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passatī"ti imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ samudayaṃ yathābhūtaṃ viditvā; "avijjānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, taṇhānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, kammanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati.
Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī"ti (paṭi. ma. 1.50) imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ atthaṅgamaṃ yathābhūtaṃ viditvā, "yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo"ti (saṃ. ni. 3.26) evaṃ assādañca yathābhūtaṃ viditvā, "yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo"ti evaṃ ādīnavañca yathābhūtaṃ viditvā, "yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa"nti evaṃ nissaraṇañca yathābhūtaṃ viditvā vigatachandarāgatāya anupādāno anupādāvimutto, bhikkhave, tathāgato; yasmiṃ upādāne sati kiñci upādiyeyya, upādinnattā ca khandho bhaveyya, tassa abhāvā kiñci dhammaṃ anupādiyitvāva vimutto bhikkhave tathāgatoti.
37.Ime kho te, bhikkhaveti ye te ahaṃ – "katame, ca te, bhikkhave, dhammā gambhīrā"ti apucchiṃ, "ime kho te, bhikkhave, tañca tathāgato pajānāti tato ca uttaritaraṃ pajānātī"ti evaṃ niddiṭṭhā sabbaññutaññāṇadhammā gambhīrā duddasā - pe - paṇḍitavedanīyāti veditabbā.
Yehi tathāgatassa neva puthujjano, na sotāpannādīsu aññataro vaṇṇaṃ yathābhūtaṃ vattuṃ sakkoti, atha kho tathāgatova yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyāti evaṃ pucchamānenāpi sabbaññutaññāṇameva puṭṭhaṃ, niyyātentenāpi tadeva niyyātitaṃ, antarā pana diṭṭhiyo vibhattāti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
<< Назад Комментарий к ДН 1 Далее >>