пали | khantibalo - русский
|
Комментарии |
Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;
|
|
|
Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.
|
|
|
Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
|
|
|
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.
|
|
|
Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
|
|
|
Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.
|
|
|
Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
|
|
|
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
|
|
|
Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;
|
|
|
Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.
|
|
|
Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;
|
С целью объяснения смысла, с самого начала [содержимое?] комментария сотнями мастеров
|
|
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
|
Было пропето пятью и снова пропето остальными.
|
|
Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;
|
Принесено на остров Шри Ланка владыкой Махамахиндой
|
|
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
|
И записано на сингальском языке на благо жителей острова.
|
|
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
|
Принесённый оттуда сингальский язык, радующий ум,
|
|
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
|
Подходил устройству духовных учений и передавал [их] без изъянов.
|
|
Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;
|
Не нарушая традицию старшие монахи объясняли наследие старейшин
|
|
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
|
Объяснявших мельчайшие подробности, проживавших в Махавихаре.
|
|
Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
|
|
|
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
|
|
|
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
|
|
|
Cariyāvidhānasahito, jhānasamāpattivitthāro.
|
|
|
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
|
|
|
Khandhadhātāyatanindriyāni, ariyāni ceva cattāri.
|
|
|
Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;
|
|
|
Avimuttatantimaggā, vipassanā bhāvanā ceva.
|
|
|
Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
|
|
|
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
|
|
|
"Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
|
|
|
Ṭhatvā pakāsayissati, tattha yathā bhāsitaṃ atthaṃ".
|
|
|
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
|
|
|
Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ atthanti.
|
|
|