Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Ganthārambhakathā
Комментарий к собранию длинных наставлений Далее >>
Отображение колонок



Ganthārambhakathā Палийский оригинал

пали khantibalo - русский Комментарии
Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.
Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.
Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.
Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;
Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.
Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi; С целью объяснения смысла, с самого начала [содержимое?] комментария сотнями мастеров
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi. Было пропето пятью и снова пропето остальными.
Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena; Принесено на остров Шри Ланка владыкой Махамахиндой
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya. И записано на сингальском языке на благо жителей острова.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ; Принесённый оттуда сингальский язык, радующий ум,
Tantinayānucchavikaṃ, āropento vigatadosaṃ. Подходил устройству духовных учений и передавал [их] без изъянов.
Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ; Не нарушая традицию старшие монахи объясняли наследие старейшин
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ. Объяснявших мельчайшие подробности, проживавших в Махавихаре.
Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhadhātāyatanindriyāni, ariyāni ceva cattāri.
Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanā bhāvanā ceva.
Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
"Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathā bhāsitaṃ atthaṃ".
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ atthanti.
Комментарий к собранию длинных наставлений Далее >>