Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 1. Daharasuttaṃ
3. Коллекция о стране Косала Далее >>
Отображение колонок


1. Daharasuttaṃ Палийский оригинал

пали Комментарии
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "bhavampi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānātī"ti?
"Yañhi taṃ, mahārāja, sammā vadamāno vadeyya 'anuttaraṃ sammāsambodhiṃ abhisambuddho'ti, mameva [mamaṃ (sabbattha)] taṃ sammā vadamāno vadeyya.
Ahañhi, mahārāja, anuttaraṃ sammāsambodhiṃ abhisambuddho"ti.
"Yepi te, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ – pūraṇo kassapo, makkhali gosālo, nigaṇṭho nāṭaputto, sañcayo belaṭṭhaputto, pakudho kaccāyano, ajito kesakambalo; tepi mayā 'anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānāthā'ti puṭṭhā samānā anuttaraṃ sammāsambodhiṃ abhisambuddhoti na paṭijānanti.
Kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyā"ti?
"Cattāro kho me, mahārāja, daharāti na uññātabbā, daharāti na paribhotabbā.
Katame cattāro?
Khattiyo kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo.
Urago kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo.
Aggi kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo.
Bhikkhu, kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo.
Ime kho, mahārāja, cattāro daharāti na uññātabbā, daharāti na paribhotabbā"ti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
"Khattiyaṃ jātisampannaṃ, abhijātaṃ yasassinaṃ;
Daharoti nāvajāneyya, na naṃ paribhave naro.
"Ṭhānañhi so manujindo, rajjaṃ laddhāna khattiyo;
So kuddho rājadaṇḍena, tasmiṃ pakkamate bhusaṃ;
Tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
"Gāme vā yadi vā raññe, yattha passe bhujaṅgamaṃ;
Daharoti nāvajāneyya, na naṃ paribhave naro.
"Uccāvacehi vaṇṇehi, urago carati tejasī [tejasā (sī. ka.), tejasi (pī. ka.)] ;
So āsajja ḍaṃse bālaṃ, naraṃ nāriñca ekadā;
Tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
"Pahūtabhakkhaṃ jālinaṃ, pāvakaṃ kaṇhavattaniṃ;
Daharoti nāvajāneyya, na naṃ paribhave naro.
"Laddhā hi so upādānaṃ, mahā hutvāna pāvako;
So āsajja ḍahe [dahe] bālaṃ, naraṃ nāriñca ekadā;
Tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
"Vanaṃ yadaggi ḍahati [dahati (ka.)], pāvako kaṇhavattanī;
Jāyanti tattha pārohā, ahorattānamaccaye.
"Yañca kho sīlasampanno, bhikkhu ḍahati tejasā;
Na tassa puttā pasavo, dāyādā vindare dhanaṃ;
Anapaccā adāyādā, tālāvatthū bhavanti te.
"Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Bhujaṅgamaṃ pāvakañca, khattiyañca yasassinaṃ;
Bhikkhuñca sīlasampannaṃ, sammadeva samācare"ti.
Evaṃ vutte, rājā pasenadi kosalo bhagavantaṃ etadavoca – "abhikkantaṃ, bhante, abhikkantaṃ, bhante!
Seyyathāpi bhante, nikkujjitaṃ [nikujjitaṃ (?)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 'cakkhumanto rūpāni dakkhantī'ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
3. Коллекция о стране Косала Далее >>